________________
इह चैकैकपरमाणुस्थाने यदि द्वयणुकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामवगाहना क्रियते तदापि द्रव्यदिगियं भवति विशेषा दशदिगुत्थाननिबन्धनत्वात् । अत उक्तमुत्कृष्टमनन्तप्रदशिकमिति । अस्यापि जघन्यतस्त्रयोदशस्वेव प्रदेशेष्ववगाहः, उत्कृष्टतस्त्वसं
ख्येयेष्वपि ॥ ॥१०७२॥
___ आह- नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलना भवति तद् द्रव्यं दिक्त्वेन विवक्षितम् , तदत्र पृच्छामः- तज्जघन्यतस्त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकरित्यत्र का युक्तिः । अत्रोच्यते- इह मध्ये तावदेकपरमाणुरवधौ व्यवस्थाप्य एव, तमन्तरेण दिग्व्यवस्थायाः कर्तुमशक्यत्वात् । तस्य च चतसृष्वपि दिवेककस्मिन् व्यवस्थापिते पण्णां दिशामेवोन्मीलना भवति, न विदिशाम् , एकस्मात् परमाणोर्विदिगुत्थानाभावात् , षड्दिसंबन्धस्यैव परमाणोरभिधानात् , "एंगपएसोगाढं सत्तपएसा य
से फुसणा" इति वचनात् । यदि हि परमाणोर्विदिसंबन्धः स्यात् तदैकादशप्रदेशव स्पर्शना स्यात् , न सप्तपदेशेति भावः । For अतोऽन्येऽपि चतसृष्वपि दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्त इत्येवमेते नव भवन्ति । न चेत्थमपि विदिगुन्मीलना संपद्यते । ये
ह्यपरेऽपि दिक्षु चत्वारो व्यवस्थापितास्तैः पुनरपि दिश एव उत्तिष्ठन्ति न विदिशः, कोणानामन्तर्निविष्टत्वात् । अतो विदिगुन्मीलनार्थमपरेऽपि चत्वारः कोणेषु व्यवस्थाप्यन्त इति दशदिक्प्रभवं क्षेत्रं जघन्यतस्त्रयोदशभिरेवाणुभिर्भवति, न हीनाधिकैरिति । स्थापनाप्यत्र | परमार्थतश्चेतस्येवावधारणीया । यच्चेह तदुपदर्शनं तद् मुग्धविनेयजनानुग्रहार्थमेवावगन्तव्यम् , यथावदस्या दर्शयितुमशक्यत्वादित्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः- 'बिंति दसाणुगमित्यादि' अन्ये तु व्याख्यातारो दशस्वपि विश्वकैकं परमाणु व्यवस्थाप्य जघन्यतो दशाणुकं द्रव्यं द्रव्यादगिति ब्रुवते । तदेतद् न युक्तम् , यस्माद् दशदिगाकारं दशदिकं द्रव्यमनुयोगवेदिभिश्चतुरस्रमेव दृष्टम् , तच्च पूर्वदर्शितस्थापनानुसारतो भावनीयम् । यत्तु दशाणुकं द्रव्यं दशसु दिक्षु स्थाप्यते तद् वृत्ताकारमेव भवति, अतो-ऽचतुरस्त्रत्वात् तद् द्रव्यादिगू न भवति । किश्च, यद्यवधौ परमाणुन व्यवस्थाप्यते तदा तन्निरपेक्षा दिकल्पना कर्तुं न शक्यते, तव्यवस्थापने वेकादशपरमाणुसंख्यामाप्तेर्दशाणुकत्वहानिः प्राप्नोति । अतो यत् किश्चिदेतदिति । तदेवमुक्ता द्रव्यदिक् ॥
सांप्रतं क्षेत्रदिशमभिधित्सुराह- 'खेतदिसेत्यादि' अथ क्षेत्रदिगुच्यते । सा च मेरुमध्येऽष्टप्रदशिकरुचकाद् भावनीया; तथाहि - तिर्यग्लोकस्य मध्यभागे आयाम-विष्कम्भाभ्यां प्रत्येक रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशपतरौ विद्यते । तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनपतरस्य ये चत्वारो नभःप्रदेशास्तथाऽधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषाम
१ एकप्रदेशावगावं सप्तपदेशा च तस्य स्पर्शना। २. हि रत्नप्रभावृथिव्या मध्य' ।
RSSसमापन समार
P
ROCTO
॥१०७२॥
Jan Education Internadae
For Personal and Price Use Only
walwww.jainabrary.org