________________
'तेरसपएसियं जं जहण्णओ दसदिसागिई दव्वं । उक्कोसमणंतपएसियं च सा होइ दवदिसा ॥२६९८॥ विशेषा०
द्रव्यमेव दशदिगुत्थानहेतुत्वाद् दिग् द्रव्यदिक्, द्रव्यप्रधाना द्रव्यविषया वा दिग् द्रव्यदिक् । तत्र जघन्यतस्त्रयोदशप्रदेशिकम.
उत्कृष्टतस्त्वनन्तप्रदेशिकं दशदिगाकृति दशदिक्स्थाननिबन्धनं यद् द्रव्यं सा द्रव्यदिग् भवति । इदमत्र हृदयम्- जघन्यतस्त्रयोदशपदे॥१०७१॥
शावगाढात त्रयोदशप्रदेशिकात , उत्कृष्टतस्त्वसंख्येयप्रदेशावगाढादनन्तप्रदेशिकाद् द्रव्याद् दश दिश उत्तिष्ठन्ति । एतच्च द्रव्यं संपूर्णदशदिगुत्थानकारणत्वाद् द्रव्यदिगुच्यत इति ॥ २६९८ ।।
एतदेव भावयन्नाह-- ऐक्केको विदिसासु मज्झे य दिसासुमायया दो दो । बिंति दसाणुगमण्णे दसदिसमेक्केक्कयं काउं ॥ २६९९ ॥
तं न दसदिसागारं जं चउरस्सं ति तन्न दव्वदिसा। खेत्तदिसट्ठपएसियरुयगाओ मेरुमज्झम्मि ॥ २७००॥
व्याख्या- 'एकेको विदिसासु मज्झे यत्ति' एकः परमाणुमध्येऽवधौ व्यवस्थाप्यते, एकैकस्तु परमाणुश्चतसृष्वपि विदिक्षु स्थाप्यते; To एवमेते पञ्च परमाणवः पञ्चसु प्रदेशेष्ववगाढाः । तथा, 'दिसासुमायया दो दो त्ति' अपरौ च तिसृष्वपि दिक्ष्वायताववस्थितौ द्वौ द्वौ
परमाणू स्थाप्यते । एवमेतत् त्रयोदशप्रदेशिकं स्कन्धरूपत्वेनैकपरिणामापनं त्रयोदशसु नभःप्रदेशेष्ववगाढं दशदिगुत्थानहेतुत्वाद् दशदिक द्रव्यं जघन्यतो द्रव्यदिगुच्यते । अत्र स्थापना
palalalaDIOlea
Leagee
| |•| |•|0|1011
|
|
a
SARAN
त्रयोदशप्रदशिकं यजघन्यतो दादिगाकृति द्रव्यम् । उत्कृष्टमनन्तप्रदेशिकं च सा भवति द्रव्पादिक् ॥ २६९८ ॥ २ एकैको विदिक्षु मध्ये च दिश्वायती द्वौ द्वौ । बुवन्ति दशाणुगमन्ये दशदिक्कमेकैकं कृत्वा ॥ २६९९ ॥
तद् न दशदिगाकारं यच्चतुरखमिति तद् न द्रव्यदिक् । क्षेत्रदिगष्टप्रदेशिकरुचकाद् मेरुमध्ये ॥ २७०० ॥
For Personal and
Use Only