SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१०९४॥ PERPRIORDPRPeppecar तथा, उन्मुञ्चश्च केशाधलङ्कारं चतुर्णामन्यतरत् सामायिक प्रतिपद्यते । अत्र च भरतचक्रवर्त्यादय उदाहरणं मन्तव्याः। एवं शयने, आसने, स्थाने, चक्रमणे च परित्यक्तेऽपरित्यक्ते परित्यज्यमाने चैतासु तिसृष्वप्यवस्थासु चतुर्णामन्यतरत् प्रतिपद्यते । प्राक्षतिपन्नश्च सर्वत्र लभ्यते ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ तदेवमुक्तं विस्तरतः 'कहि' इति द्वारम् ।। २७५० ॥ ___ अथ 'केषु' इति द्वारमभिधातुमाह सव्वगयं सम्मत्तं सुय-चरित्ते न पज्जवा सव्वे । देसविरई पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥२७५१॥ अथ 'केषु द्रव्येषु पर्यायेषु च सामायिकम् ?' इति जिज्ञासायामुच्यते- सर्वद्रव्य-पर्यायगतं सम्यक्त्वम् , सर्वद्रव्य-पर्यायश्रद्धानरूपत्वात् तस्य । तथा, श्रुते श्रुतसामायिके, चारित्रे चारित्रसामायिके द्रव्याणि सर्वाण्यपि भवन्ति, विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्यविषयत्वात् , पर्यायाणां चाभिलाप्या-ऽनभिलाप्यरूपत्वादिति ; चारित्रस्यापि 'पंढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्या-ऽसर्वपर्यायविषयतायाः प्रतिपादितत्वादिति । देशविरतिं प्रतीत्य योरपि सकलद्रव्य-पर्याययोः प्रतिषेधनं कुर्यात्-न। सर्वद्रव्यविषयम् , नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः ।। इति नियुक्तिगाथार्थः ।। २७५१ ॥ अथ भाष्यकारव्याख्या-- ऐगं पि असदहओ जं दव्वं पज्जवं च मिच्छत्तं । विणिउत्तं सम्मत्तं तो सव्वदव्व-भावेसु ॥ २७५२ ॥ नाणभिलप्पेसु सुयं जम्हा न य दव्वमणभिलप्पं ति । सव्वद्दव्वेसु तयं तम्हान उसव्वभावेसु ॥२७५३।। बिइय-चरिमव्वयाई पइ चारित्तमिह सव्वदव्वेसु । न उ सव्वपज्जवसुं सव्वाणुवओगभावाओ ॥ २७५४ ॥ व्याख्या- यद् यस्मादेकमपि द्रव्यं पर्याय वा जिनप्रणीतमश्रद्दधतः सतो मिथ्यात्वमुक्तम् । ततः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु 'श्रद्धानभावेन' इति शेषः । यस्माच्च श्रुतज्ञानमनभिलाप्येषु न प्रवर्तते, अविषयत्वात् तेषाम् ; किन्त्वभिलाप्येष्वेवार्थेषु तत् , सर्वगतं सम्यक्त्वं श्रुत-चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ २७५७ ॥ २ गाथा २६३७ । ३ एकमप्यश्रद्दधतो यद् द्रव्यं पर्यवं च मिथ्यात्वम् । विनियुक्कं सम्यक्त्वं ततः सर्वद्रव्य-भावेषु ॥ २७५२ ॥ मानभिलाप्येषु श्रुतं यस्माद् न च द्रव्यमनभिलाप्यमिति । सर्वदम्यषु तत् तस्माद् न तु सर्वभावेषु ॥ २०५३ ॥ ॥१०९४॥ द्वितीय चरमव्रते प्रति चारित्रमिह सर्वद्रव्येषु । न तु सर्वपर्यवेषु सर्वानुपयोगभावात् ॥ २७५५ ।। Jan E inema
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy