________________
बृहद्धत्तिः
पनाऽभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेवः ततो भिन्न भेदेन तो तदिच्छत एव- स्थापनासामान्य संग्रह इच्छति, स्थापनावि. विशेषा० शेषांस्तु व्यवहार इत्येतदेव युक्तम् , तदनिच्छा तु सर्वथाऽनयोर्न युक्तेति ॥ २८५४ ॥
अत्रैवोपचयमाह॥११३१॥
सामण्णाइविसिटुं बझं पि जमुज्जुसुत्तपज्जंता । इच्छंति वत्थुधम्म तो तेसिं सम्बनिक्खेवो ॥ २८५५ ॥
यस्माच सामान्यादिविशिष्टं बाह्यमपि च विचित्रं बहुप्रकारमृजुमूत्रपर्यन्ता नया वस्तुधर्ममिच्छन्ति । ततस्तेषां सर्वेऽपि नामादियो निक्षेपाः संमता एवेति । अतः 'ठेवणावजे संगह-ववहारा' इत्यादिना यत् केषाश्चिद् मतं तदसंगतमेवेति ॥ २८५५ ।।
'नेवाइयं पर्य' इत्येतद् व्याचिख्यासुराह"निवयइ पयाइपज्जतओ जओ तो नमो निवाउ ति । सो च्चिय निययत्थपरो पयमिह नेवाइयं नाम।।२८५६॥ पूयत्थामिणं सा पुण सिर-कर-पायाइदव्वसंकोओ। भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥२८५७।।
यतो यस्माद् निपतति पदादिपर्यन्तयोस्त तो 'नमः' इति पदं निपातो भण्यते । स एव 'नमः' इति निपातो निजकार्थपरः स्वार्थिकप्रत्ययोपादानो नैपातिकं पदमित्युच्यत इति । इदं च 'नमः' इति पदं पूजार्थम् । शेषं सुगमम् ॥ २८५६ ॥ २८५७ ॥
अत्र च भावसंकोचलक्षणं भावकरणमेव प्रधानमिति दर्शयन्नाहऐत्थं तु भावकरणं पहाणमेगंतियं ति तस्सेव । बझं सुद्धिनिमित्तं भावावेयं तु तं विफलं ॥ २८५८ ॥ जं जुजंतो वि तयं न तप्फलं लहइ पालगाइ व्व। तब्बिरहिया लहति य फलमिह जमणुत्तराईया ॥२८५९॥
सामान्यादिविशिष्टं बाह्यमपि यजुसूत्रपर्यन्ताः । इच्छन्ति वस्तुधर्म ततस्तेषां सर्वनिक्षेपः ॥२४५५॥ २ गाथा २८४७ । ३ गाथा २८४० । ४ निपतति पदादिपर्यन्ततो यतस्ततो नमो निपात इति । स एव निजकार्थपरः पदमिह नैपातिकं नाम ॥ २८५६ ॥
पूजार्थमिदं सा पुनः शिरः-कर-पादादिद्रव्यसंकोचः । भावस्य च संकोचो मनसः शुद्धस्य विनिवेशः ॥ २८५७ ॥ ५ इत्थं तु भावकरणं प्रधानमैकान्तिकमिति तस्यैव । बाह्यं श्रुद्धिनिमित्तं भावापेतं तु तद् विफलम् ॥ २८५८ ॥
यद् युजानोऽपि तद्न तत्फलं लभते पालकादिरिव । तद्विरहिता लभन्ते च फलमिह यदनुत्तरादिकाः ॥ २८५९ ॥
Jain Educationa Internatil
For Personal and Price Use Only
INTww.jainelibrary.org