SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ बृहद्धत्तिः पनाऽभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेवः ततो भिन्न भेदेन तो तदिच्छत एव- स्थापनासामान्य संग्रह इच्छति, स्थापनावि. विशेषा० शेषांस्तु व्यवहार इत्येतदेव युक्तम् , तदनिच्छा तु सर्वथाऽनयोर्न युक्तेति ॥ २८५४ ॥ अत्रैवोपचयमाह॥११३१॥ सामण्णाइविसिटुं बझं पि जमुज्जुसुत्तपज्जंता । इच्छंति वत्थुधम्म तो तेसिं सम्बनिक्खेवो ॥ २८५५ ॥ यस्माच सामान्यादिविशिष्टं बाह्यमपि च विचित्रं बहुप्रकारमृजुमूत्रपर्यन्ता नया वस्तुधर्ममिच्छन्ति । ततस्तेषां सर्वेऽपि नामादियो निक्षेपाः संमता एवेति । अतः 'ठेवणावजे संगह-ववहारा' इत्यादिना यत् केषाश्चिद् मतं तदसंगतमेवेति ॥ २८५५ ।। 'नेवाइयं पर्य' इत्येतद् व्याचिख्यासुराह"निवयइ पयाइपज्जतओ जओ तो नमो निवाउ ति । सो च्चिय निययत्थपरो पयमिह नेवाइयं नाम।।२८५६॥ पूयत्थामिणं सा पुण सिर-कर-पायाइदव्वसंकोओ। भावस्स य संकोओ मणसा सुद्धस्स विणिवेसो ॥२८५७।। यतो यस्माद् निपतति पदादिपर्यन्तयोस्त तो 'नमः' इति पदं निपातो भण्यते । स एव 'नमः' इति निपातो निजकार्थपरः स्वार्थिकप्रत्ययोपादानो नैपातिकं पदमित्युच्यत इति । इदं च 'नमः' इति पदं पूजार्थम् । शेषं सुगमम् ॥ २८५६ ॥ २८५७ ॥ अत्र च भावसंकोचलक्षणं भावकरणमेव प्रधानमिति दर्शयन्नाहऐत्थं तु भावकरणं पहाणमेगंतियं ति तस्सेव । बझं सुद्धिनिमित्तं भावावेयं तु तं विफलं ॥ २८५८ ॥ जं जुजंतो वि तयं न तप्फलं लहइ पालगाइ व्व। तब्बिरहिया लहति य फलमिह जमणुत्तराईया ॥२८५९॥ सामान्यादिविशिष्टं बाह्यमपि यजुसूत्रपर्यन्ताः । इच्छन्ति वस्तुधर्म ततस्तेषां सर्वनिक्षेपः ॥२४५५॥ २ गाथा २८४७ । ३ गाथा २८४० । ४ निपतति पदादिपर्यन्ततो यतस्ततो नमो निपात इति । स एव निजकार्थपरः पदमिह नैपातिकं नाम ॥ २८५६ ॥ पूजार्थमिदं सा पुनः शिरः-कर-पादादिद्रव्यसंकोचः । भावस्य च संकोचो मनसः शुद्धस्य विनिवेशः ॥ २८५७ ॥ ५ इत्थं तु भावकरणं प्रधानमैकान्तिकमिति तस्यैव । बाह्यं श्रुद्धिनिमित्तं भावापेतं तु तद् विफलम् ॥ २८५८ ॥ यद् युजानोऽपि तद्न तत्फलं लभते पालकादिरिव । तद्विरहिता लभन्ते च फलमिह यदनुत्तरादिकाः ॥ २८५९ ॥ Jain Educationa Internatil For Personal and Price Use Only INTww.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy