________________
वृहद्वात्तः ।
'अणुवालेउमित्यादि' अशक्तोऽसमर्थो भवेत् । किं कर्तुम् ?। सपस्तां परिपूर्णामेषणासमितिमनुपालयितुम् । कथंभूतः ? अपात्रः विशेषापात्रविरहितः । पुनर्निक्षेपादानसमित्या व्युत्सर्गसमित्या च समितो न भवेत् , उपलक्षणत्वाद् भाषासमित्यापि समितो न भवेत् , वस्त्रा- ११.३९धभावे रजोहरण-मुखवत्रिकाधभावात् , तदभावे च यथोक्तसमितित्रयासिद्धेरिति ॥२६०४॥२६०५॥
एवं प्रज्ञापितोऽसौ किं कृतवान् ? इत्याहइय पण्णविओ वि बहुं सो मिच्छत्तोदयाकुलियभावो । जिणमयमसदहंतो छड्डियवत्थो समुज्जाओ॥२६०६॥ तस्स भगिणी समुझियवत्था तह चेव तदणुरागेणं । संपत्थिया नियत्था तो गणियाए पुणो मुयइ ॥२६०७॥ तीए पुणो वि बद्धोरसेगवत्था पुणो विछडिंती।अच्छउ ते तेणं चिय समणुण्णाया धरेसी य ॥ २६०८॥ कोडिन्न-कोट्टवीरे पज्जावेसी य दोणि सो सीसे । तत्तो परंपराफासओऽवसेसा समुप्पन्ना ॥ २६०९ ॥
एताश्चतस्रोऽपि गतार्थाः, नवरं 'समुज्जाउ त्ति' त्यक्तवस्त्र उपाश्रयात् समुद्यातो निर्गतः । 'नियत्था ति ततो गणिकया निवसिता वस्त्र परिधापितेत्यर्थः । 'तीए त्ति' तया गणिकथा 'बद्धोरसेगवत्थ ति' बद्धमुरस्येक वस्त्रं यस्याः सा तथेति । 'तत्तो परंपरेत्यादि' ततः परम्परया योऽसौ स्पर्शो गुरुशिष्यसंबन्धस्तस्माद् बोटिकसंतानवर्तिनोऽवशेषा बोटिकाः समुत्पन्ना इति । एतासां च बोटिकव्यतिकरसंवद्धानां सर्वासामपि गाथानामर्थ संक्षिप्य 'इह यो यदर्थी न स तन्निमित्तोपादानं प्रत्यनाहतः, यथा घटार्थी मृत्पिण्डोपादानं प्रति, चारित्रार्थिनश्च यतयः, तन्निमित्तं च चीवरमिति, न चास्यासिद्धत्वम्' इत्यादिना सूत्र-वस्त्र-पात्रपरिग्रहविषयं वादस्थानकं वृद्धविरचितमास्ते, तच्चोत्तराध्ययनेषु द्वितीये परिपहाध्ययने आचेलक्यपरीषहे बृहट्टीकायां तदथिनान्वेषणीयम् । तथा, 'इह खलु यस्य यत्रासंभवो न तस्य तत्र कारणावैकल्यम् , यथा शुद्धशिलायां शाल्यकुरस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणाचैकल्यम् , न
इति प्रज्ञापितोऽपि बहु स मिध्यात्वोदयाकुलितभावः । जिनमतमश्रधानश्छर्दितवनः समुद्यातः ॥ २६०६ ।। तस्य भगिनी समुजिझतवस्त्रा तथैव तदनुरागेण । संस्थिता निवसिता ततो गणिकया पुनर्मुञ्चति ॥ २६०७ ॥ तथा पुनरपि बद्धोरएकवस्वा पुनश्छर्दयन्ती । तिष्ठतु ते तेनैव समनुशाताऽधाषीच ॥ २५०८ ।। कौण्डिन्य-कोहवीरी प्रामाजयच द्वौ स शिष्यौ । ततः परम्परास्पदवशेषाः समुत्पन्नाः ॥ २६०९ ॥
पि॥१०३९॥
aag