________________
विशेषा०
त्तिः ।
paataide
॥१०३८॥
योषिति नाग्न्यवाचकशब्दप्रवृत्तेः "जस्सहा कीरइ नग्गभावो मुंडभावो अहाय, अदत्तवणय" इत्याद्यपि न विरुध्यत इति ॥२६०१॥
अथ यदुक्तम्- 'जं च तीहिं ठाणेहिं वत्थं धरेज्ज' इत्यादि, तत्र प्रतिविधानमाह'विहियं सुए च्चिय जओ धरेज तिहिं कारणेहिं वत्थं ति। तेणं चिय तदवस्सं निरतिसएणं धरेयव्व।२६०२॥ जिणकप्पाजोग्गाणं ही-कुच्छ-परीसहा जओऽवस्सं। ही लज्ज त्ति व सो संजमो तदत्थं विसेसेणं ॥२६०३॥
व्याख्या- ननु 'त्रिभिः कारणैर्वस्त्रं धरणीयम्' इत्यागमोक्तं दर्शयता भवताऽस्मत्पक्ष एव समर्थितो भवति, परं शून्यहृदयत्वाद् भवान् न लक्षयति; तथाहि- इदानीं घयमपि वक्तुं शक्नुमः-'त्रिभिः कारणैर्वस्त्र धरेत्' इति सूत्रेऽपि विहितं प्रतिपादितं यतो यस्मात् , तेनैव प्रकारेण तद् वस्त्रं निरतिशयेन तथाविधधृतिसंहननादिरहितेन साधुनावश्यं धरणीयमिति । कुतः ? इत्याह- यतो यस्माद् निरतिशयत्वेन जिनकल्पायोग्यानां साधूनां ही-कुत्सा-परीषहलक्षणं वस्त्रधरणकारणं पूर्वाभिहितस्वरूपमवश्यमेव संभवति । ततो धरणीयमेव वस्त्रम् । यदिवा, कुत्सा-परीषहार्थं तद् न ध्रियते तथापि हीर्लज्जा, स च संयमस्तदर्थं तावद् विशेषेणैव वस्त्रं धरणीयम् , अन्यथाऽग्निज्वलनादिना बृहदसंयमापत्तेरिति ।। २६०२ ॥ २६०३ ॥
अथोपसंहारपूर्वकं संक्षिप्योपदेशमाहजैइ जिणमयं पमाणं तुह तो मा मुयसु वत्थ-पत्ताई। पुव्वुत्तदोसजालं लम्भिसि मा समिइघायं च॥२६०४
अणुवालेउमसत्तोऽपत्तो न समत्तमसणासमिई । वत्थरहिओ न समिओ निक्खेवादाणवोसग्गा ॥२६०५॥
यदि जिनमतं तव प्रमाणम् , ततो वस्त्र-पात्रादि मा मुश्च मा त्याक्षीः। कुतः ? इत्याह-'तेणगहणानलसेवा-' इत्यादिना पूर्वमुक्त दोषजालं मा लब्धाः । तथा, समितिघातं च तत्परित्यागे माऽऽप्नुहि त्वमिति । कस्याः पुनः समितेः पात्राधभावे विघातः ? इत्याह
य
१ यस्यार्थ क्रियते नमभावो मुण्डभावोवाय, अदत्तवनकम् । २ गाथा २५५७ । ३ विहितं श्रुत एवं यतो धरेत् त्रिभिः कारणैर्वस्त्रमिति । तेनैव तदवश्यं निरतिशयेन धर्तव्यम् ।। २६०२ ॥ जिनकल्पायोग्याना ही कुस्सा-परीपहा यतोऽवश्यम् । हीर्लज्जेति वा स संयमस्तदर्थ विशेषेण ॥ २६०३ ॥ यदि जिनमतं प्रमाण तव ततो मा मुञ्च वस्त्र-पात्रादि । पूर्वोक्तदोषजालं लब्धा मा समितिघातं च ।। २६०४ ।। अनुपालयितुमशक्तोऽपात्रो न समस्तामेषणासमितिम् । वस्त्रहितो न समितो निक्षेपादानव्युत्सर्गः ।। २५०५॥ ५ पृ. १०२९ ।
॥१०३८॥