SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Ce विशेषा० वृहद्वात्तः । ॥१०६८॥ CHOICE भंते ! पच्छा पच्चाइक्खमाणे किं करेइ । गोयमा! तीयं पडिक्कमइ, पडुप्पन्न संवरेइ, अणागयं पच्चक्खाइ। तीयं पडिक्कममाणे किं तिविहं तिविहेण पडिक्कमइ, तिविहं दुविहेण पडिकमइ, तिविहं एगविहेण पडिकमइ, जाव एकविहं एकविहेण पडिक्कमइ । गोयमा तिविहं तिविहेण पडिक्कमइ जाव एकविहं एकविहेण वा पडिक्कमइ” । तदेवमिह श्रुते त्रिविधं त्रिविधेनापि गृहस्थस्य प्रत्याख्यानमुक्तम् , तत् कथमस्य निषेधो भवता विधीयते ? इति । सत्यम् , किन्तु त्रिविधं त्रिविधेन श्रुतोक्तं प्रत्याख्यानं स्थूलवध-मृषावादादीनामेव द्रष्टव्यम् , यथा कोऽपि सिंह-सरभ-गजादीनां वधादीनतिबादरांख्रिविधं त्रिविधेन प्रत्याख्याति; न पुनस्तत् सामान्येन सावद्ययोगविषयमवगन्तव्यमिति ॥ २६८६ ॥ अतो विशेषित एव कचिद् विवक्षितसावद्ययोगे त्रिविधं त्रिविधेनापि प्रत्याख्यानमदोषाय भवतीति दर्शयतिजेड किचिंदप्पओयणमप्पप्पं वा विसेसियं वत्थं । पच्चक्खज्ज न दोसो सयंभूरमणाइमच्छ ब्व ॥२६८७॥ जो वा निक्खमिउमणो पडिमं पुत्ताइसंतइनिमित्तं । पडिवज्जेज्ज तओ वा करेज्ज तिविहं पि तिविहेण॥२६८८॥ जो पुण पुव्वारद्धाणुज्झियसावज्जकम्मसंताणो । तदणुमइपरिणई सो न तरइ सहसा नियत्तेउं ॥ २६८९॥ व्याख्या- न विद्यते प्रयोजनं येन तदप्रयोजनं काकमांसादिकं विशषितं वस्त्वाश्रित्य, अप्राप्यं वा मनुष्यक्षेत्राद् बहिर्दन्तिदन्त चित्रकचर्मादिकं किमपि विशिष्टं वस्त्वधिकृत्य यदि त्रिविधं त्रिविधन प्रत्याचक्षीत तदा न कश्चिद् दोपः, यथा कश्चित् स्वयंभूरमणादिमत्स्यानधिकृत्य तद्वधं त्रिविधं त्रिविधेन प्रत्याचष्ट इति। यो वा व्रतं जिघृक्षुः पुत्रसन्तत्यादिनिमित्तं विलम्बमान एकादशी प्रतिमा प्रतिपद्यते तको वाऽसौ त्रिविधं त्रिविधेनापि सावद्ययोगप्रत्याख्यानं कुर्याद् न दोष इति । यः पुनः पूर्वारब्धानुज्झितसावद्यकर्मसंतानस्तदनुमतिपरिणतिं न शक्नोति सहसा निवर्तयितुम् , अतस्त्रिविधं त्रिविधन नासौ प्रत्याख्याति ॥ इति गाथापञ्चकार्थः ॥ २६८७॥ २६८८ ॥ २६८९॥ तथापि गृहस्थसामायिकमपि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वादित्याह , यदि किशिदप्रयोजनमप्राप्यं वा विशेषितं वस्तु । प्रत्याचक्षीत न दोषः स्वयंभूरमणादिमत्स्यानिव ॥ २६८७ ॥ यो वा निष्कान्तुमनाः प्रतिमा पुत्रादिसंततिनिमित्तम् । प्रतिपयेत सको वा कुर्यात् विविध विविधन ॥ २६८८ ।। पः पुनः पूर्वारब्धानुजितसावधर्मसतानः । तदनुमतिपरिणति स न शक्नोति सहसा निवर्तयितुम् ॥ २६८९ ॥ PROpesolenometeo १०६८॥ w.janabrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy