________________
विशेषा० ॥१०६७॥
सव्वं ति भाणिऊणं विरई खलु जस्स सब्बिया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च॥२६८४॥
'सव्वं ति' अस्योपलक्षणत्वात् 'सर्व सावद्ययोगं प्रत्याख्यामि त्रिविधं त्रिविधेन' इत्येवं भणित्वाऽभिधाय विरतिः सावद्ययो- बृहद्वात्तिः। गाद् निवृत्तिः खलु यस्य सर्विका सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात् । स सर्वविरतिवादी 'चुक्कड त्ति' नाशयति 'देसं च सव्वं च त्ति' देशविरतिं सर्वविरतिं च, प्रतिज्ञाताकरणात् ॥ इति नियुक्तिगाथार्थः ।। २६८४ ॥
अत्राक्षेप-परिहारौ भाष्यकारः पाहआहाणमई व न सो किं पञ्चक्खाइ त्ति, भन्नइ न सत्तो । पुव्वपउत्तसावज्जकम्मसाइज्जणं मोत्तुं ॥२६८५॥
___ वाशब्दोऽप्यर्थः, आह पर:- ननु यथा सावद्ययोगस्य करण-कारणे तथाऽनुमतिमप्यसौ किमिति न प्रत्याख्याति ? । भण्यतेऽत्रोत्तरम्- नासौ गृही शक्तः समर्थः । किं कर्तुम् ? । मोक्तुम् । किं तत् ? इत्याह- पूर्वमयुक्तस्य माग गृहादिषु प्रवर्तितस्य सावद्यकर्मणः सावद्ययोगस्य 'साइजणं ति' अभिष्वञ्जनं प्रतिबन्धविधानमित्यर्थः । शक्यमेव धनुष्ठान विधीयते नाशक्यम् । पूर्वप्रवृत्ते च सावधयोगे गृहस्थोऽभिष्वङ्ग मोक्तुं न शक्नोति । अतो न सावधयोगानुमतिमसौ प्रत्याख्याति, व्रतभङ्गमसङ्गादिति ॥ २६८५ ॥
पुनरपि पराभिप्रायमाशङ्कय परिहरबाहनणु तिविहं तिविहेणं पच्चक्खाणं सुयम्मि गिहिणो वि । तं थूलवहाईणं न सव्वसावजजोगाणं ॥ २६८६ ॥
ननु गृहस्थस्य सावधयोगानुमतिप्रत्याख्याननिषेधं कुर्वतस्तव श्रुतविरोधः, यतस्खिविधं त्रिविधेन प्रत्याख्यानं श्रुते गृहिणोऽपि 'भणितम्' इति शेषः, तथा च भगवत्यामुक्तम्- "संमणोवासगस्स णं भंते ! पुव्वमेव थूले पाणाइवाए अपच्चक्खाए भवइ, सणं
समिति भणित्वा विरतिः खल यस्य सर्विका नास्ति । स सर्वविरतिवादी नाशयति देशं च सर्वच ॥ २६८५ । ३ आदानुमतिमपि न स कि प्रत्याख्यातीति, भण्यते न शक्तः। पूर्वप्रयुक्तसावद्यकाभिष्वजनं मोक्तुम् ॥ २६८५ ॥ ३ ननु विविध विविधन प्रत्याख्यानं श्रुते गृहिणोऽपि । तत् स्थूलबधादीनां न सर्वसावद्ययोगानाम् ॥ २६८६ ॥
४ श्रमणोपासकस्य भगवन् ! पूर्वमेव स्थूलं प्राणातिपातमप्रत्याख्यातं भवति, स भगवन् ! पश्चात् प्रत्याख्यायमाने किं करोति । गौतम ! अतीतं प्रतिकामति, प्रत्युत्पन्नं संवृणोति, भनागतं प्रत्याख्याति । अतीतं प्रतिक्रामन् किं त्रिविध विविधन प्रतिक्रामति, त्रिविधं द्विविधन प्रतिकामति, विविधमेकविधेन प्रतिकामति, बावदेकविधमेकविधेन प्रतिक्रामति? । गौतम ! त्रिविधं त्रिविधेन प्रतिकामति, यावदेकविधमेकविधेन वा प्रतिकामति ।
१०६७॥
For Personal and
senty