________________
विशेषा
॥१०९२॥
ऽप्येवमेव वेदनावद् वाच्यः, चतुर्णा प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च भवतीत्यर्थः। 'पुव्वपडिवण्णए भयण त्ति' इदं साध्याहारं व्याख्येयम् , तद्यथा- यस्तु केवल्यादिसप्तविधसमुद्घातेन समवहतः स न किश्चित् सामायिक प्रतिपद्यते । पूर्वप्रतिपन्नके तु भजना सेवना समर्थना विधिः कार्य इति यावत् । समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपन्नको भवति । तत्र केवलिसमुद्धाते सम्यक्त्व-चारित्रसामायिकद्वयस्य पूर्वप्रतिपन्नको लभ्यते । शेषसमुद्धातेषु पुनर्देशविरतिवर्जसामायिकत्रयस्य चारित्रवर्जस्य वा सामायिकत्रयस्य पूर्वप्रतिपन्नः प्राप्यते ।। इति नियुक्तिगाथार्थः ।। २७४४ ॥
निर्वेष्टनो-द्वर्तनद्वारद्वयमाह
देव्वेण य भावेण य निव्वेट्टतो चउण्हमण्णयरं । नरएसु अणुबट्टे दुग तिग चउरो सिउव्वट्टे ॥२७४५॥
द्रव्यतः सामान्येन सर्वकर्मप्रदेशान् , विशेषतस्तु तस्य चतुर्विधस्य सामायिकस्य यदावरणं ज्ञानावरण-मोहनीयलक्षणं तत्पदेशान् निर्वेष्टयन निर्जरयन् , भावतस्तु क्रोधाद्यध्यवसायान् निर्वेष्टयन हाययंश्चतुर्णामन्यरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव । संवेष्टयंस्त्वनन्तानुवन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाप्यस्ति । नरकेष्वधिकरणभूतेष्वनुद्वर्तयंस्तत्रस्थ एवेत्यर्थः, आयं सामायिकद्वयं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति । तत उद्धृत्तः स्यात् कदाचित् तिर्यक्षुत्पन्नः सर्वविरतिवर्जे सामायिकत्रयं प्रतिपद्यते, कदाचित्तु मनुष्येषूत्पन्नश्चत्वार्यपि प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव ।। इति नियुक्तिगाथार्थः ॥ २७४५ ॥
भाष्यम् -
कैम्मं निव्वेद॒तो पवज्जइ विसेसओ तदावरणं । दव्वं कम्मपएसे भावे कोहाइ हावितो ॥ २७४६ ॥ उक्तार्थैव ॥ २७४६ ॥ तदेवोद्वर्तनाद्वारं तिर्यगादीनधिकृत्याह'तिरिएसु अणुव्बट्टे तिगं चउक्कं सिया उ उबट्टे । मणुएसु अणुव्वट्टे चउरो बि तियं सिउव्वट्टे ॥२७४७॥
द्रव्येण च भावेन च निवेष्टयचतुर्णामन्यतरत् । नरकंप्वनुवर्तयन् हे त्रीणि चत्वारि स्यादुवृत्तः ॥ २७४५ ॥ २ कर्म निर्वेष्टयन् प्रपद्यते विशेषतस्तदावरणम् । व्यं कर्मप्रदेशान् भावे क्रोधादि जहत् ॥ २७५६ ॥ ३ तियक्ष्वनुवृत्तस्त्रिकं चतुष्कं स्यात् तूवृत्ते । मनुजेष्वनुवृत्तश्चत्वारि द्विकं त्रिकं स्यादुवृत्ते ॥ २७४७ ॥
॥१०९२॥
Jan Education Intem
For Personal and Price Use Only
PALTiww.jainabrary.org