________________
Hd ज्ञानादित्रयस्योपकारित्वमात्र एव वर्तनादिति । स्वयमपि च मोक्षस्य मार्गोऽर्हन्तः, दर्शनमात्रेणैव भव्यजन्तूनां तत्प्राप्तिहेतुत्वात् । विशेषा० अतो ज्ञानादिमार्गदातृत्वात् , स्वयमपि च मार्गत्वात् तेऽर्हन्त एव पूज्या न तु गृहस्थादय इति नातिप्रसङ्गः ॥ २९४८ ॥
एतदेवाह॥११५९॥
भत्ताई बज्झयरो हेऊ न य नियमओ सिवस्सेव । तद्दायारो गिहिणो सयंन मग्गो त्ति नो पुज्जा ॥२९४९॥
भक्त-पान-वस्त्रादिभिर्बाह्यतरो दूरवर्ती परम्परया मोक्षस्य हेतुः। न च ज्ञानादित्रयवदसावेव नियमतः शिवस्य मोक्षस्य हेतुः, तमन्तरेणाप्यन्तकृत्केवल्यादीनां तत्सिद्धेः । अतस्तस्य बाह्यतरानैकान्तिकहेताभक्त-पानादेर्दातारस्तदातारो गृहिणो न पूज्याः, अर्हतामिव तेषामन्तरङ्गै कान्तिकमोक्षहेतुज्ञानादित्रयदातृत्वाभावादिति । न च तेऽर्हन्त इव स्वयं मोक्षमार्गः, तद्दर्शनादिना मुक्त्यनवाप्तेः, इत्यतोऽपि न ते पूज्या इति ॥ २९४९ ॥
अथाविप्रणाशलक्षणं सिद्धनमस्कारार्हत्वहेतुं व्याचिख्यासुराह
मैग्गेणाणेण सिवं पत्ता सिद्धा जमविप्पणासेणं । तेण कयत्थत्तणओ ते पुजा गुणमया जं च ॥२९५०॥
यद् यस्मात् सिद्धाः संप्राप्तनिर्वाणसुखा अनेन मार्गेण ज्ञान-दर्शन-चारित्रलक्षणेन शिवं मोक्षं प्राप्ताः। कथम् ? । अविप्रणाशेनानुच्छिन्नसंतानभावेन । तस्मात् कृतार्थत्वात् ते पूज्याः। अत्र प्रयोगः- पूज्याः सिद्धाः, अविप्रणाशबुद्धिजनकत्वेन मार्गोपकारित्वात् , जिनेन्द्रवदिति । 'गुणमया जं च त्ति' इतश्च ते पूज्याः- ज्ञानादिगुणसमूहात्मकत्वात् , जिना ऽऽचार्यादिवदिति ॥२९५०॥
अत्र प्रेरकः प्राह
गुणपूयामेत्ताओ फलं ति तप्पूयणं पवजामो । जं पुण जिणु व्व मग्गोवयारिणो ते तयं कत्तो ? ॥२९५१॥
गुणानां सम्यग्ज्ञानादीनां पूजामात्रतोऽपि फलं विशिष्टं स्वर्गा-उपवर्गादिकमस्तीति तत्पूजनं तेषां गुणवता सिद्धानां पूजन प्रतिपद्यामहे । यत् पुनरुच्यते- 'जिनवत् ते सिद्धा अपि मार्गोपकारिणः' इति, तत् तेषां सिद्धानां कुतः ? न मन्यामह एतदित्यर्थः,
, भक्तादिर्बाह्यतरी हेतुर्न च नियमतः शिवस्येव । तहातारो गृहिणः स्वयं न मार्ग इति नो पूज्याः ॥ २९४९ ॥ २ मार्गेणानेन शिवं प्राप्ताः सिद्धा यदविप्रणाशेन । तेन कृतार्थत्वतस्ते पूज्या गुणमया यच्च ॥ २९५० ॥ ३ गुणपूजामात्रात् फलमिति तरपूजनं प्रपद्यामहे । यत् पुनर्जिन इव मार्गोपकारिणस्ते तत् कुतः ॥ २९५१ ॥
११५९॥
Jain Educationa.Intern
For Personal and Price Use Only