SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ॥११५८॥ polities अर्हन्तो यस्माद् मोक्षहेतवस्तस्मात् पूज्या इति प्रक्रमः । सम्यग्दर्शनादेस्तन्मार्गस्योपदेशनादिति हेतुः । 'श्रुतज्ञानवत्' इति विशेषादृष्टान्तः स्वयं द्रष्टव्यः । यदि नाम ते तन्मार्गमुपदिशन्ति तथापि कथं मोक्षहेतवः ? इत्याह- 'तब्भावे इत्यादि' तस्य सम्यग्दर्शना-बृहद्वृत्तिः । दिमार्गस्य भावे भावात् , तदभावे चाभावात् तस्य मोक्षस्येति ॥ २९४५ ॥ यद्येवम् , तर्हि सम्यग्दर्शनादिमार्ग एव मोक्षहेतुः, तदन्वय-व्यतिरेकानुविधायित्वात् तस्य; ये तु तदुपदेशकत्वेन तस्य मार्गस्य हेतवोऽर्हन्तस्ते कथं मोक्षहेतबो युक्ताः ? इत्येतत् प्रेर्यमाशङ्कय परिहरन्नाह| मग्गो च्चिय सिवहेऊ जुत्तो त यवो कहं जुत्ता ? । तदहीणतणओऽहव कारण कज्जोवयाराओ ॥२९४६॥ प्रेरकोपन्यस्तं पूर्वार्धमुक्तार्थमेव । उत्तरमाह- 'तदहीणतणओ इत्यादि । सत्यम् , मार्ग एव मोक्षहेतुः, केवलमहन्तोऽपि तद्धतव एव, तस्यापि मार्गस्य तदुपदेशज्ञेयत्वेन तदधीनत्वादिति । अथवा, मोक्षहेतवोऽहन्तः, कारणेऽहल्लक्षणे मार्गलक्षणकार्यधर्मस्य मोक्षहेतुत्वस्योपचारादध्यारोपादिति ।। २९४६ ॥ EM आह- नन्वेतावता मार्गस्योपदेशकत्वेनोपकारिणोऽहन्तस्ततो मार्गजन्यस्य मोक्षस्य तेऽपि हेतवोऽभिधीयन्त एव इत्युक्तम् , एवं चातिप्रसङ्गः । कथम् ? इत्याह __मेग्गोवयारिणो जइ पुज्जा गिहिणो वि तो तदुवगारी । तस्साहणदाणाऔ सव्वं पुज्जं परंपरया ॥२९४७॥ 'तस्साहणदाणाउ त्ति' तस्य मार्गस्य साधनानि यानि वस्त्र-पात्रा-ऽऽहार-शय्या-ऽऽसनादीनि तद्दानादिति । शेषं सुगमम् ।। अत्रोत्तरमाह जं पच्चासन्नतरं कारणमेगंतियं च नाणाई । मग्गो तदायारो सयं च मग्गो त्ति ते पुजा ॥ २९४८ ॥ सत्यपि विश्वत्रयस्य परम्परया मार्गोपकारित्वे यत् प्रत्यासन्नतरमैकान्तिकं च मोक्षस्य कारणं ज्ञानादित्रयं मोक्षस्य मार्ग इति तस्य दातारस्तावदर्हन्त एव न तु गृहस्थाः, नापि वस्त्रा-ऽऽहार-शय्या-5ऽसनादीनि तत्साधनानि, तेषामहद्भ्यो लब्धस्य . मार्ग एवं शिवहेतयुक्तस्तदेतवः कथं युक्ताः । तदधीनत्वतोऽथवा कारणे कार्योपचारात् ॥ २९४६ ॥ २ मार्गोपकारिणो यदि पूज्या गृहिणोऽपि ततस्तदुपकारिणः । तत्साधनदानात् सर्व पूज्यं परम्परया ॥ २९४७ ॥ । यत् प्रत्यासनतरं कारणमैकान्तिकं च ज्ञानादि । मार्गस्तहातारः स्वयं च मार्ग इति ते पूज्याः ॥ २९४८ ॥ ॥११५८॥ Jan Eduto intem For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy