________________
बृहद्वत्तिः ।
PacKPee
ति' गुरूपदेशलक्षणा वाचनैव तत्र कारणम् । अथ स्वयमिति पक्षः, तर्हि 'लद्धि त्ति तदावरणक्षयोपशमलक्षणा लब्धिरेव तत्र कारविशेषा
Oणं नापरम् । यच्च परतः स्वयं वा नोत्पद्यते 'तत् खरविषाणकल्पमवस्त्वेव' इत्यध्याहारः, वस्तुन उत्पत्तौ यथोक्तप्रकारद्वयस्यैव संभवात् ,
अनुत्पन्नस्य चावस्तुत्वादिति । ततस्तस्माद् वाचना-लब्धिभ्यामन्यत् किं नाम समुत्थानम् , यत् स्वयं परतो वाऽनुत्पन्नस्यावस्तुनः ||११२३॥ कारणं भवेत् । इति ।। २८३२ ॥
अथ परभवे समुत्पन्नस्य नमस्कारस्येहभवे स्वतः परतो वाऽनुत्पन्नस्य तस्याभिव्यक्तिलक्षणाया उत्पत्तेः कारणं समुत्थान भविष्यति । तदप्ययुक्तम् । कुतः ? इत्याह
उप्पजइ नाईयं तक्किरिओवरमओ कयघडो व्य । अहवा कयं पि कीरइ कीरउ निच्चं कओ णिहा ? ॥२८३३॥
इहातीतोत्पादक्रियं वस्त्वतीतमभिप्रेतम् । तदेवंभूतं पूर्वभवेऽतीतोत्पादक्रियमतीत नमस्कारलक्षणं वस्त्विहभवे पुनरपि नोत्पद्यत इति प्रतिज्ञा । 'तकिरिओवरमउ त्ति' तस्य नमस्कारस्योत्पादलक्षणा क्रिया तक्रिया तस्या उपरमो विरामस्तक्रियोपरमस्तस्मादिति हेतुः । कृतघटवदिति दृष्टान्तः । इह यस्योत्पत्तिक्रियोपरता तत् पुनरपि नोत्पद्यते, यथा पूर्वकृतो घटः; उपरतोत्पत्तिक्रियश्च पूर्वभवोत्पन्नो नमस्कार इष्यते, तत इह भवे पुनरपि नोत्पद्यत इति । अथ पूर्व कृतमपि पुनः क्रियते, तर्हि पुनः पुनर्नित्यमेव क्रियताम् , पूर्वकृतत्वाविशेषात् । तथा च सति कुतः करणक्रियाया निष्ठा ? इति । तदेवं य इहोत्पद्यते नासौ पूर्वोत्पन्न इति सामर्थ्यादुक्तम् ॥ २८३३ ॥
अथवा, भवतु पूर्वोत्पन्नः, तथापि मत्पक्षसिद्धिरिति दर्शयन्नाहहोउ व पुव्वुप्पाओ तह वि न सो लद्धि-वायणाभिन्नो । जेण पुरा वि सयं वा परओ वा हुज से लाभो॥२८३४॥
भवतु वा नमस्कारस्य पूर्वजन्मन्युत्पादः, तथापि न स तदुत्पादो लब्धि-वाचनाभ्यां भिन्नः-न लब्धि-वाचनालक्षणकारणद्वयव्यतिरेकेण समुत्थानलक्षणेन कारणेन नमस्कारो जन्यत इत्यर्थः । कुतः ? इत्याह- येन यस्मात् पुरा परभवेऽपि प्रष्टव्योऽसि त्वंस्वयं वा परतो वा 'से' तस्य नमस्कारस्य लाभ इति वक्तव्यम् । यदि स्वयम् , तर्हि लब्धिरेव तत्कारणम् । अथ परतः, तर्हि वाचना तद्धे तुरिति न किमप्येतत् कारणद्वयव्यतिरिक्तं समुत्थानलक्षणं कारणं पश्याम इति ॥ २८३४ ॥
, उत्पद्यते नातीतं तक्रियोपरमतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं कुत्तो निष्ठा ? ॥ २८३३ ।। १ भवतु वा पूर्वोत्पादस्तथापि न स लब्धि-वाचनाभिन्नः । येन पुरापि स्वयं वा परतो वा भवेत् तस्य लाभः ॥२८३४॥
हासeelees
॥११२३॥
PARSAPPS
Jain Educationa.Intern
For Personal and Price Use Only