________________
PHOTOS
विशेषा. ॥११५३॥
दापना-निर्यापनयोव्याख्यानमाह
अह दायणा नमोक्कारपरिणओ जो तओनमोक्कारो। निज्जवणाए सो चिय जो सो जीवो नमोक्कारो॥२९३१॥बृहद्वात्तिः।
अथानन्तरोक्तमनस्य निर्वचनरूपा दापनोच्यते । किं पुनस्तद् निर्वचनम् ? यो नमस्कारपारणतो जीवस्तकोऽसौ नमस्कारः, यस्तु तदपरिणतः स खल्लनमस्कार इंति निर्यापनायां स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति ।। २९३१ ॥
अथ दापना-निर्यापनयोः को विशेषः? इत्याह
दायण-निज्जवणाणं को भेओ दायणा तयस्थस्स । वक्खाणं निज्जवणा पच्चब्भासो निगमणं ति॥२९३२॥
दापना-निर्यापनयोः को भेदः कः प्रतिविशेषः । अत्रोच्यते- दापना तदर्थस्य 'सी होज्न किंविसिट्ठो को वा जीवो नमो. कारो' इत्येवं पृच्छापृष्टस्य नमस्कारस्यार्थस्तदर्थो भण्यते, यथा 'नमोकारपरिणओ जो तो नमोक्कारो' इति । निर्यापना तु दापनादर्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युच्चारणं निगमनम् , यथा- स एव नमस्कारपरिणत एवं योऽसौ जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम इति । एवं च निगमनीयम् । निगमनकृत एव च दापना-निर्यापनयोर्भेदः, न त्वात्यन्तिक इति भावनीयम् ।। २९३२ ।।
अथवा, अन्यथाऽनयोर्भेदो दर्श्यते । कथमित्याहतेप्परिणय एव जहा जीवो अवहिओ वा तहा भुज्जो। तप्परिणओ स एव हि निज्जवणाएमओऽणन्नो ॥२९३३॥
अथवा, यथा दापनायां जीवो 'अवहिउ त्ति' जीवोऽवधृतो नियमितः, तद्यथा- तत्परिणत एव नमस्कारपरिणत एव जीवो नमस्कारो नान्य इति । 'तहा भुजो त्ति तथा तेनैव प्रकारण निर्यापनायां भूयोऽपि प्रकारान्तरतोऽवधार्यते । कथम् ? इत्याह'तप्परिणओ स एव हि त्ति' यथा दापनायां नमस्कारपरिणत एव जीवो नमस्कार इत्यवधृतम् , तथात्र निर्यापनायां तत्परिणतो 1 अथ दापना नमस्कारपरिणतो यः सको नमस्कारः । निर्यापनायां स एव यः स जीवो नमस्कारः ॥२९३१॥
११५३॥ २ दापना-निर्यापनयोः को भेदो दापना तदर्थस्य । व्याख्यानं निर्यापना प्रत्यभ्यासो निगमनमिति ॥ २९३२ ॥ ३ गाथा २९३० । ४ गाथा २९३१ । ५ तत्परिणत एवं यथा जीवोऽवधृतो वा तथा भूयः । तत्परिणतः स एव हि निर्यापनायो मतोऽनन्यः ॥ २९३३ ॥
१४५
Jan Education Intemat
For Personal and Price Use Only
Nwww.jaintibrary.org