________________
विशेषा
न्यावगाहनाः सम्यक्त्व-श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानकाः । मध्यमो-स्कृष्टावगाहनास्त्वेतयोः प्रतिपद्यमानकाः
संभवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव । तिर्यश्चस्तु पञ्चेन्द्रिया जघन्यावगाहनाः सम्यक्त्व श्रुतयोः पूर्वप्रतिपन्नाः संभवन्ति न तु प्रतिप॥१०८९॥
द्यमानकाः, उत्कृष्टावगाहनास्तु षड्गव्यूतास्तयोधिापि लभ्यन्ते । मध्यमावगाहनास्तु द्वयोस्त्रयाणां वा सर्व विरतिवर्जितानां प्रतिपद्यमानकाः संभवन्ति पूर्वप्रतिपन्नास्तु त्रयाणां सन्त्येव ॥ इति नियुक्तिगाथार्थः ॥ २७३८ ।।
अथ भाष्यम्
ने जहन्नोगाहणओ पवजए, दोण्णि होज्ज पडिवन्नो। उक्कोसोगाहणगो दुहा वि दो तिन्नि उ तिरिक्खो॥२७३९॥
जघन्यावगाहनो गर्भजमनुष्यस्तिर्यक् च न किश्चित् प्रतिपद्यते, द्वयोस्त्वाद्ययोः पूर्वप्रतिपन्नो भवेत् । उत्कृष्टावगाहनस्त्वनयो. विधापि पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च भवति । मध्यमावगाहनो मनुष्यश्चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नः प्रतिपद्यमानश्च लभ्यत FO इति द्रष्टव्यम् । पश्चेन्द्रियतिर्यक् पुनयोराद्ययोः, त्रयाणां वा सर्वविरतिवर्जितानां 'द्विवापि' इत्यत्रापि वर्तते, पूर्वप्रतिपन्नः प्रतिपद्यमानश्च भवति ।। इति गाथार्थः ।। २७३९ ॥
अथ लेश्याद्वारमाह
सम्मत्त सुयं सव्वासु लहइ सुद्धासु तीसु य चरित्तं । पुवपडिवन्नओ पुण अन्नयरीए उ लेसाए ॥२७४०॥
सम्यक्त्व-श्रुतसामायिके सर्वास्वपि कृष्णादिकासु शुक्लान्तासु षट्स्वपि लेश्यासु लभते प्रतिपद्यते नारकादिः। चारित्रं तु देश-सर्वविरतिलक्षणं शुद्धास्वेवोपरितनीषु तैजसी-पद्म-शुक्ललक्षणासु तिसृषु लेश्यासु प्रतिपद्यते । पूर्वप्रतिपन्नः पुनः षण्णामन्यतरस्यामपि लेश्याय चारित्री सम्यग्दृष्टिश्च प्राप्यते ।। इति नियुक्तिगाथार्थः ॥ २७४० ॥
अथ भाष्यकारः प्रेर्यमुत्थापयन्नाहनणु मइ-सुथाइलाभोऽभिहिओ सुद्धासु तीसुलेसासु।सुद्धासु असुद्धासु य कहमिह सम्मत्त-सुयलाभो?॥२७४१॥
१०८९॥
न जघन्यावगाहनकः प्रपद्यते, हे भवेत् प्रतिपन्नः । उत्कृष्टावगाहनको द्विधापि द्वे त्रीणि तु तिर्यक् ॥ २७३९ ॥ २ सम्यक्त्वं श्रुतं सर्वासु लभते शुद्धासु त्रिषु च चारित्रम् । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायाम् ॥ २७४० ॥ ३ ननु मति श्रुतादिलाभोऽभिहितः शुद्धासु तिसृषु लेश्यासु । शुद्धास्वशुद्धासु च कथमिह सम्यक्त्व-श्रुतलाभः ? ॥ २७४१ ॥
Jan Education Intemat
For Personal and Price Use Only
Alww.jainabrary.org