SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥११६५॥ 'जं दोसवेयणिज्ज समुइण्णं एस भावओ दोसो । वत्थुविकिइस्सहावोऽनिच्छियमप्पीइलिंगो वा ॥२९६८॥ यद् दोषवेदनीयं द्वेषवेदनीयं वा कर्म समुदीर्णमुदयमाप्तमेष भावदोषो भावद्वेषो वा । अयं च स्वभावस्थस्य वस्तुनः शरीरदेशादे- बृहद्वृत्तिः। विकृतिस्वभावः कार्ये कारणोपचारात् प्रकृत्यन्यथाभावरूपः । तत्र भावदोषोऽनीप्सितलिङ्गोऽनिष्टदुष्टत्रणादिकार्यगम्यः । भावद्वेषस्त्वप्रीतिलिङ्ग इति ॥ २९६८॥ ___अत्र च क्रोध-मानयोः कोऽपि मिश्रपरिणामोऽप्रीतिजातिसामान्यतः संग्रहमतेन द्वेषः, माया-लोभौ तु प्रीतिजातिसामान्यतः स एव रागमिच्छतीति दर्शयन्नाह-- कोहं माणं वाऽपीइजाईओ बेइ संगहो दोसं । माया-लोभे य स पीइजाइसामण्णओ रागं ॥२९६९ ॥ गतार्था ॥ २९६९ ॥ व्यवहारनयमाश्रित्याह-- ___ मायं पि दोसमिच्छइ ववहारो जं परोवघायाय । नाओवादाणे च्चिय मुच्छा लोभो त्ति तो रागो॥२९७०॥ न केवलं क्रोध-मानौ, किन्तु मायामपि द्वेषमिच्छति व्यवहारनयः, यस्मादियमपि परोपघाताय परवञ्चनायैव विधीयते । ततो | माया द्वेषः, परोपघातहेतुत्वात् , क्रोध-मानवदिति । न्यायेन नीत्या मायामन्तरेणोपादीयत उपायंत इति न्यायोपादानं तस्मिन् न्यायोपादानेऽपि वित्ते यतो मूर्छा भवति, ततस्तदात्मको लोभो रागः । अन्यायोपात्ते तु वित्ते मायादिकषायसंभवेन द्वेष एव । स्यादिति न्यायोपादानविशेषणमिति भावः ।। २९७० ॥ ऋजुसूत्रमतमाह-- उज्जुसुयमयं कोहो दोसो सेसाणमयमणेगंतो।रागो त्ति व दोसो त्ति व परिणामवसेण उ वसेओ ॥२९७१॥ यद् दोषवेदनीयं समुदीर्णमेष भावतो दोषः । वस्तुविकृतिस्वभावोऽनीप्सिता-प्रीतिलिङ्गो वा ॥ २९६८ ।। २ क्रोधं मानं वाऽप्रीतिजातीयो अवीति संग्रहो दोषम् । माया-लोभौ च स प्रीतिजातिसामान्यतो रागम् ॥ २९६९ ॥ Hom११६५॥ ३ मायामपि दोषमिच्छति व्यवहारो यत् परोपघाताय । न्यायोपादानेऽपि मूर्छा लोभ इति ततो रागः ।। २९७० ॥ * मजुश्रुतमतं क्रोधी दोषः शेषाणां मतमनेकान्तः । राग इति वा द्वेष इति वा परिणामवर्शन स्ववसेयः ॥ २९.१ ॥ bachichisex Jain Educationa.Inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy