SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विशेषा. Aru ।।१०१७॥ यावज्जीवावधिना प्रत्याख्यानं कुर्वतः 'मरणानन्तरमहं भोगान् सेविष्ये' इत्येवंभूता हन्त ! न कचिदाशंसा वर्तते- नैर्वभूतेन परिणामेन सावधिकं प्रत्याख्यानं करोतीत्यर्थः, किन्तु 'मा मे मृतस्य-'सुरेख़्त्पन्नस्य सतो भोगानासेवमानस्य व्रतभङ्गो भविष्यति' इत्यध्यवसायेन मा मे व्रतभङ्गस्तत्र भूयात्' इत्येवंभूतेनैव शुभपरिणामेनेत्थंभूतं प्रत्याख्यानं करोतीत्यर्थः । अतस्तत्र काऽऽशंसा ? | स हि विरत्यावारककर्मणः क्षयोपशपावस्थत्वादत्र स्वायत्तः, सुरलोके त्ववश्यं तदुदयात् परायत्त इत्यतः शक्यत्वाद् याव जीवावधिना प्रत्याख्याति, परतस्त्वशक्यत्वाद् न प्रत्याख्याति, इति कथमाशंसादोषवानयम् ? इति । अथैवं ब्रूयास्त्वम्- किमितीत्थं व्रतभङ्गाद् विभेत्यसौ । अयं हि मृतो मुक्तिं यास्यति, तत्र च कामभोगाभावाद् व्रतभङ्गासंभव एव, इति कस्तस्य व्रतभङ्गसंक्षोभः । तदयुक्तम् , सांप्रतमिह मुक्तिगमनासंभवात् , महाविदेहेष्वपि सर्वस्यापि तद्गमननिश्चयायोगादिति । अथ कोऽपि तावद् मुक्तिं गच्छति, तस्य च विमुक्तस्य मदभिमतेऽपरिमाणे प्रत्याख्याने गृह्यमाणे मुक्तावपि महाव्रतानुगमादपरिमाणप्रत्याख्यानस्य सफलता भविष्यतीति चेदित्यत्राह'को वा वयेत्यादि' योऽपि मुक्तिं गच्छति तस्यापि विमुक्तस्य निष्ठितार्थस्य को बतानामवकाशः? किं बतानां साफल्यम् ?- तत्कार्यस्य सिद्धत्वाद् न किश्चिदिति भावः । तस्माद् मुक्तिगामिनमपि प्रत्यसंगतमेवापरिमाणप्रत्याख्यानमिति । तदेवं मुग्धमभिज्ञ वा व्यक्त्याऽनपेक्ष्य सामान्येनैवापरिमाणप्रत्याख्याने दूपणान्युक्तानि ॥२५४१ ॥ अथ निर्धार्य किश्चिदभिझं प्रति दूपणमाह जो पुणरव्ययभावं मुणमाणोऽवस्सभाविन भणइ । वयमपरिमाणमेवं पञ्चक्खं सो मुसाबाई ॥ २५४२ ॥ यः पुनरग्रेऽपि किश्चित् शास्त्रपरिकर्मितमतिर्विज्ञो व्रतं गृह्णाति, विज्ञत्वादेव च 'चीर्णव्रतः सुरलोकमेव गच्छति' इत्यवबुध्यमानः सुरेषु चावतभावमविरतिभावमवश्यंभाविनं मुणन् जानानोऽपि व्रतं प्रत्याख्यानमपरिमाणं यावज्जीवपरिमाणरहितं भणत्युच्चरति, स एवं ब्रुवाणः प्रत्यक्षं साक्षादेव मृषावादी, अन्यथा भणित्वाऽन्यथा करणादिति ।। २५४२ ॥ अपि च, भोवो पच्चक्खाणं सोजइ मरणपरओ वि तो भग्गं । अह नत्थिन निहिस्सइ जावज्जीवं ति तो कीस? ॥२५४३॥ भावंश्चैतसिको विरतिपरिणामः प्रत्याख्यानमुच्यते, सच प्रत्याख्यातुर्यावज्जीवावधिमेवास्ति, उत मरणपरतोऽपीति वक्तव्यम् । १ यः पुनरवतभावं जानमवश्यंभाविन भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृपावादी ॥ २५४२ ॥ २ भावः प्रत्याख्यानं स यदि मरणपरतोऽपि ततो भग्नम् । अथ नास्ति न निर्दिश्यते यावज्जीवमिति ततः कस्मात् ? ॥ २५५३ ।। १०१७॥ Jan Educationainta For Personal and Pre Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy