________________
R
बृहद्वृत्तिः।
विशेषा. ॥११६२॥
पूज्याः परमोपकारिणो गुरवः, स्वयमाचारपरत्वात् , परेभ्यश्चाचारदेशनादिति । तथा, पूज्या उपाध्यायाः, स्वयं विनयवत्वात् , शिष्याणां च विनयग्राहणाद् विनयशिक्षणात् । यतश्च सूत्रपाठदास्ते, अतोऽपि पूज्या इति ।। २९५७ ।।
अथ साधूनां पूजाहत्वकारणम् , तथा, पश्चानामप्यहंदादीनां सामान्यं तत्कारणमुपदर्शयन्नाह--
आयार-विणय-साहणसाहज्जं साहबो जओ दिति । तो पुज्जा ते पंच वि तग्गुणपूयाफलनिमित्तं ॥२९५८॥
ततः साधवः पूज्या; यतः किम् ? इत्याह- 'आयारेत्यादि' आचारवत्वात् , विनयवत्वात् , मोक्षसाधने साहाय्यदानात् पूज्यास्त इति भावार्थः । तथा, सामान्येन पश्चाप्यर्हदादयः पूज्याः, तद्गुणानां ज्ञानादीनां या पूजा तस्या यत् फलं स्वर्गा-ऽपवर्गादिकं तनिमित्तं ते भवन्तीति कृत्वा, तद्गुणपूजाफलनिपित्तत्वादित्यर्थः ।। इति चतुर्दशगाथार्थः ॥ २९५८ ॥
एवं तावत् समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गदेशकत्वादयो गुणा उक्ताः । सांप्रतं संसाराटवीमार्गदेशकत्व-भवसमुद्रनिर्यामकत्व-पविधजीवनिकायगोपनत्वप्ररूपणादिना प्रपञ्चेनार्हता गुणानुपदर्शयन्नाह
अडवीए देसयत्तं तहेव निजामया समुदम्मि । छक्कायरक्खणट्ठा महागोवा तेण वुचंति ॥ २९५९ ॥
भवाटव्यां देशकत्वं मार्गोपदेशकत्वं कृतमहद्भिः, तथैव निर्यामकाः संसारसमुद्रे भगवन्त एव पद्कायरक्षणार्थं यतः प्रयत्नं चक्रुर्महागोपास्तेनोच्यन्ते ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ २९५९ ॥
अथ 'जह निव्वुइपुरमग्गं' इत्यादिका विस्तरार्थप्रतिपादनपराः सप्तदश गाथाः सुगमाः । सति च वैषम्ये मूलावश्यकटीकानुसारतो भावनीया इति न प्रतिपादिताः॥
तदेवमुक्तप्रकारेणाहतां नमस्कारार्हत्वे हेतवो गुणाः, सांप्रतं तु प्रकारान्तरेण तद्धेतुभूतानेव गुणान् प्रतिपादयन्नाह
रोग-दोस-कसाए य इंदियाणि य पंच वि । परीमहे उवसग्गे नामयंता नमोरिहा ॥ २९६० ॥ राग-द्वेष-कषायान् , इन्द्रियाणि च पश्चापि, परीषहान् , उपसर्गान् नमयन्तोऽर्हन्तो नमोऽर्हाः ॥ इति नियुक्तिगाथासंक्षे
, आचार-विनय-साधनसाहाय्यं साधयो यतो ददति । ततः पूज्यास्ते पञ्चापि तद्गुणपूजाफलनिमित्तम् ॥ २९५८ ॥ २ अटव्या देशाकरवं सधैव निर्यामकाः समुद्र । षट्कायरक्षणा महागोपानोच्यन्ते ॥ २९५९ ॥ ३ राग इंप-कपायावन्द्रियाणि च पञ्चापि । परीषहानुपसगान् नमयन्तो नमोऽहोः ॥ २९१०॥
॥११६२॥
हाल
For Personal and
Use Only
STww.janesbrary.org