SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा. १११७७॥ मोचयति, पुनबौधिवीनं च जायते ।। इति नियुक्तिगाथार्थः ॥ ३००९ ।। अत्र भाष्यम् अरहंतागारवई ठवणा नामं मयं नमोकारो । भावेणं ति य भावो दव्वं पुण कीरमाणो त्ति ॥३०१०॥ इय नामाइच उबिहबज्झब्भंतविहाणकरणाओ । सो मोएइ भवाओ होइ पुणो बोहिबीयं च ॥ ३०११॥ गतार्थे ॥ ३०१० ॥ ३०११ ॥ तथा चाह अरहंतनमोक्कारो धन्नाण भवक्खयं करंताणं । हिययं अणुमुयंतो विसोत्तियावारओ होइ ॥ ३०१२ ॥ धनं ज्ञान-दर्शन-चारित्रलक्षणमहन्तीति धन्याः साध्वादयस्तेषां भवक्षयं तद्भवजीवितक्षपणं कुर्वतां यावजीवं हृदयमनुमुश्चन् विस्रोतिकाया विमार्गगमनस्यापध्यानस्य चावारकोऽहन्नमस्कारो भवति ॥ इति नियुक्तिगाथार्थः ॥ ३०१२ ॥ भाष्यम्धन्ना नाणाइधणा परित्तसंसारिणो पयणुकम्मा । भवजीवियं पुणब्भवो तस्सेहक्खयं करिताणं ॥३०१३॥ इह विस्सोओगमणं चित्तस्स विस्सोत्तिया अवज्झाणं । अरहंतनमोक्कारो हिययगओ तं निवारेइ ॥३.१४॥ गतार्थे ॥ ३०१३ ॥ ३०१४ ॥ अथाहन्नमस्कारस्यैव महार्थतां दर्शयति १ अदाकारवती स्थापना नाम मतं नमस्कारः । भावेनेति च भावो द्रव्यं पुनः क्रियमाण इति ॥ ३०१०॥ इति नामादिचतुर्विधबाह्या-5ऽभ्यन्तरविधानकरणात् । स मुच्यते भवाद् भवति पुनर्बोधिबीजं च ॥ ३०११ ॥ २ अई नमस्कारो धन्यानां भवक्षयं कुर्वताम् । हृदयमनुमुञ्चन् विस्रोतिकाबारको भवति ॥ ३०१२॥ ३ धन्या ज्ञानादिधना परीतसंसारिणः पदानकर्माणः । भवजीवितं पुनर्भवस्तस्येह क्षयं कुर्वताम् ॥ ३.१३॥ इह विस्रोतोगमनं चित्तस्य विस्रोतिकाऽपध्यानम् । अईनमस्कारो हृदयगतस्तं निवारयति ॥ ३.१४॥ ॥११७७॥ १५८ Jain Educationa.International For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy