SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥११२६ अथ पदद्वारमुच्यते । पद्यते गम्यतेऽर्थोऽनेनेति पदम् । तच्च पञ्चधा- नामिकम् , नैपातिकम् , औपसर्गिकम् , आख्यातिकम् , मिश्रं चेति । तत्र 'अश्वः' इति नामिकम् , 'खलु' इति नैपातिकम् , 'परि' इत्यौपसर्गिकम् , 'धावति' इत्याख्यातिकम् , 'संयतः' इतिवृहद्वत्तिः । मिश्रम् । एवं नामिकादिपश्चप्रकारपदसंभवे सत्याह- 'नेवाइयं पयं ति' निपतत्य हंदादिपदानामादिपर्यन्तयोरिति निपातः, निपातादागतम् , तेन वा निवृत्तम् , स एव वा स्वार्थिकप्रत्ययविधानाद् नैपातिक 'नमः' इति पदम् । इति पदद्वारम् ॥ अथ पदार्थद्वारमुच्यते- 'दव्व-भावसंकोयण पयत्थो त्ति' इह 'नमोऽहद्भया' इत्यादिषु यद् 'नमः' इति पदं तस्य 'नमः' | इति पदस्यार्थः पदार्थः, स च पूजालक्षणः । सा च का ? इत्याह- 'दव्यभावसंकोयण त्ति' द्रव्यसंकोचनम् , भावसंकोचनं च । तत्र द्रव्यसंकोचनं कर-शिरः-पादादिसंकोचः, भावसंकोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः। अत्र च भङ्गचतुष्टयम् , तद्यथा-द्रव्यसंकोचो न भावसंकोचः, यथा पालकादीनाम्, भावसंकोचो न द्रव्यसंकोच इत्यनुत्तरसुरादर्दानाम् ; द्रव्यसंकोचो भावसंकोचश्च यथा शम्बस्यः न द्रव्यसंकोचो न भावसंकोच इति शून्यः । इह च भावसंकोचप्रधानो द्रव्यसंकोचोपि तच्छद्धिनिमित्तः ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ २८४० ॥ अथ नमस्कारस्य भाष्यकारो नामादिनिक्षेपं विस्तरतो व्याचिख्यासुराह नामाइचउन्भेओ निक्खेवो मंगलं च सो नेओ । नाम नमोभिहाणं ठवणा नासोऽहवागारो ॥ २८४१॥ नाम-स्थापनादिचतुर्भेदो नमस्कारस्य निक्षेपः । स चाधस्तादुक्तमङ्गलस्येव विस्तरतो विज्ञेयः। संक्षेपतस्त्विहाप्युच्यते'नामं ति' नामनमस्कारो 'नमः' इत्यभिधानम् । स्थापनानमस्कारस्तु 'नमः' इत्यक्षरद्वयस्य विन्यासः । अथवा, नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठ-पुस्तक-चित्रादिगतस्य साध्वादेराकारः स्थापनानमस्कार इति ॥ २८४१॥ द्रव्यनमस्कारमाह आगमओऽणुवउत्तो अज्झया दवओ नमोकारो । नोआगमओ जाणय-भव्वसरीराइरित्तोऽयं ॥२८४२ ॥ द्रव्यनमस्कारो द्वेधा- आगमता, नोआगमतश्च । तत्रानुपयुक्तो नमस्कारस्याध्येता आगमतो द्रव्यनमस्कारः । नोआगमतोऽयं १ नामादिचतुर्भेदो निक्षेपो मङ्गलं च स शेयः । नाम नमोभिधानं स्थापना म्यासोऽधवाकारः ॥ २८४१॥ २६॥ २ आगमतोऽनुपयुक्तोऽध्येता द्रव्यतो नमस्कारः । नोआगमतो ज्ञायक-भव्यशरीरातिरिक्तोऽयम् ॥ २८४२ ॥ STORE Jan Education inte For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy