________________
दतिः ।
विशेषा० ॥१०३४॥
परोपदेशेन वर्तन्ते, न च च्छमस्थावस्थायां प्रतिबोधार्थ परस्याप्युपदेशं ददति, न च शिष्यवर्ग दीक्षन्ते; तथा शेषैरपि तच्छिष्य-प्रशिष्यैः सर्वमेतत् त्वदभिप्रायेण कार्य करणीयं पामोति । भवत्वेवं तर्हि, को दोपः ? इति चेत् । इत्याह- एवं च सति कुतस्तीर्थम् , कस्यापि | प्रतिबोधाभावाद् दीक्षाद्यभावाच्च । 'न चेदिति' अथ न तैः सह सर्वसाधर्म्यमित्युच्यते, तर्हि 'अचेलो भवाम्यहम्' इति कस्तव ग्रहः १, अचिन्त्यत्वात् तचरितस्येति ॥ २५८८ ॥ २५८९ ॥
अथ तीर्थकरैः सह सर्वसाधाभावेऽचेलताग्रहः किमिति न कर्तव्यः ? इत्याह
जह न जिणिदेहिं समं सेसाइसएहिं सव्वसाहम्मं । तह लिंगेणाभिमयं चरिएण वि किंचि साहम्मं ॥२५९०॥
यथा जिनेन्द्रैः सह 'निरुवमधिइसंघयणा चउनाणाइसयसत्तसंपण्णा' इत्यादिना ग्रन्थेन प्रतिपादितलिङ्गाचरिताच शेपैरतिशयैः सर्वसाधम्र्य नाभिमतं भवतः, किं तर्हि ? किश्चित् साधर्म्यमेव, तथा तेनेच प्रकारेण लिङ्गेन चरितेन च किश्चित् साधर्म्यमेव तैः सहाभिमतमस्माकम् , न तु सर्वसाधर्म्यम् , तच्च किञ्चित् साधर्म्य लिङ्गतो लोचकरणमात्रेण न पुनरचेलत्वेन; चरित्रेण त्वेषणीयाहारपरिभोगा-ऽनियतवासादिना, न तु पाणिभौजित्वेन, निरतिशयत्वेन तदयोग्यत्वादस्मदादीनाम् । तस्मात् किश्चित् साधर्म्यस्योक्तन्यायेनान्यथापि सिद्धेः कोऽचेलताद्याग्रहो भवतः ? इति ॥ २५९० ॥
यच्चोक्तम्- 'तदभिहिओ जं च जिणकप्पो' इति, तत्र को वै न मन्यते- 'तीर्थकरैरभिहितो जिनकल्पः' इति । केवलं याहशानां पुरुषाणां येन विधिना तैरभिहितो जिनकल्पः, तदेतदाकर्णय । किं पुनस्तत् ? इत्याह
उत्तमधिइसंघयणा पुव्वविदोऽतिसइणो सयाकालं। जिणकप्पिया वि कप्पं कयपरिकम्मा पवजंति ॥२५९१॥ तं जइ जिणवयणाओ पवज्जसि,पवज तोस छिन्नो त्ति । अस्थि त्ति कह पमाणं कह वुच्छिन्नो तिन पमाणं?||२५९२॥
व्याख्या- उत्तमधृतिसंहननाः पूर्ववेदिनो जघन्यतोऽपि किञ्चिन्न्यूननवपूर्वपाठका इत्यर्थः सर्वदैव निरुपमशक्त्यायतिशयसंपन्ना जिनकल्पिका अपि "तैवेण सुत्तेण सत्तेण" इत्यादि पूर्वोक्तविधिना कृतपरिकर्माण एवं जिनकल्पं प्रतिपद्यन्ते, नान्यथेति न रथ्यापुरु
१ यथा न जिनेन्द्रः समं शेषातिशयः सर्वसाधम्र्यम् । तथा लिङ्गनाभिमतं चरितेनापि किञ्चित् साधम्र्यम् ॥ २५९० ॥२ गाथा २५८१। ३ गाथा २५५६ । ४ उत्तमतिसंहननाः पूर्वविदोऽतिशयिनः सदाकालम् । जिनकल्पिका अपि कल्पं कृतपरिकर्माणः प्रपद्यन्ते ॥ २५९१ ॥
तद् यदि जिनवचनात् प्रपद्यसे, प्रपद्यस्व ततः स च्छिन्न इति । अस्तीति कथं प्रमाण कथं व्युच्छिन्न इति न प्रमाणम् ? ॥२५९२॥ ५ पृ०११।
॥१०३४॥
Per Personal
e n