SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ विशेषा. वृहद्वत्तिः। ॥११३३|| किं होज्ज नमोक्कारो जीवोऽजीवोऽहवा गुणो दव्वं । जीवो नो खंधो त्ति य तह नोगामो नमोक्करो ॥२८६३॥ कि वस्तु नमस्कारो भवेत् ?- जीवः, अजीवो वा । जीवाजीवत्वेऽपि किं गुणो द्रव्यं वा नमस्कारः? इति प्रश्ने नैगमाद्यपि शुद्धनयमतमङ्गीकृत्याह-जीवो नमस्कारः, नाजीवः । स च संग्रहन यापेक्षया मा भूदविशिष्टः पश्चास्तिकायमयः स्कन्धः, यथास्तन्मतावलम्बिन:- “पुरुष एवेदं नि सर्वं यद् भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति" इत्यादि । तथा संग्रहनयविशेषापेक्षयैव मा भूदविशिष्टग्राम इति, अतो 'नोस्कन्धो नोग्रामः' इति नियुक्तिगाथायां वाक्यशेषः, पश्चास्तिकायमयस्कन्धैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोस्कन्धो जीवो नमस्कारः, तथा, चतुर्दशविधभूतग्रामैकदेशत्वाद् नोशब्दस्य च देशवचनत्वाद् नोग्रामरूपः प्रतिनियतः कोऽपि जीवो नमस्कार इति ।। २८६३ ॥ ननु कस्माज्जीवो नमस्कारो नाजीवः ? इत्याह-- जें जीवो नाणमओऽणन्नो नाणं च जं नमोकारो । तो सो जीवो दव्वं गुणो ति सामाइएऽभिहियं ॥२८६४॥ यद् यस्माज्ज्ञानमयो जीवः, ज्ञानं च यस्मात् श्रुतज्ञानरूपो नमस्कारः । अनन्यश्चाव्यतिरिक्तश्च ज्ञानाज्जीवः । ततः स नमस्कारो 'जीवो त्ति' जीव एव, नाजीवः, तस्य ज्ञानशून्यत्वादिति । भवतु जीवो नमस्कारः, केवलं द्रव्यमसौ गुगो वा ? इति वक्तव्यमित्याह- 'द्रव्यं गुणो वा नमस्कारः' इत्येतत् सामायिके 'किं सामायिकम्' इति द्वारे जीवो गुणपडिवन्नो नयस्स दवट्ठियस्स सामइयं । सो चेव पज्जवट्ठियनयस्स जीवस्स एस गुणो ॥ १ ॥ इत्यादिना ग्रन्थेनाभिहितमेव, केवलं सामायिकस्थाने नमस्कारो वाच्य इति ॥ २८६४ ॥ भवतु जीवो नमस्कारः, किन्तु नोस्कन्धो नोग्रामश्च कथमसौ ? इत्याहसव्वत्थिमओ खन्धो तदेक्कदेसो य जं नमुक्कारो । देसपडिसेहवयणो नोसद्दो तेण नोखंधो ॥२८६५॥ किं भवेद् नमस्कारो जीवोऽजीवोऽधवा गुणो द्रव्यम् । जीवो नोस्कन्ध इति च तथा नोग्रामो नमस्कारः ॥ २८५३॥ २ यज्जीवो ज्ञानमयोऽनन्यो ज्ञानं च यद् नमस्कारः । ततः स जीवो द्रव्यं गुण इति सामायिकेऽभिहितम् ॥ २८६४ ॥ ३ गाथा २६४३ । ४ सर्वास्तिमयः स्कन्धस्तदेकदेशश्च यद् नमस्कारः । देशप्रतिषेधवचनो नोशब्दस्तेन मोस्कन्धः ।। २८६५ ।। ॥११३३॥ For Personal use only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy