SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स विशेषा० ॥१०२३॥ S दोसाजओ सुबहुया सुए य भणियमपरिग्गहत्तं ति। जमचेला य जिणिंदा तदभिहिओजं च जिणकप्पो॥२५५६॥ जं च जियाचेलपरिसहो मुणी जं च तीहिं ठाणेहिं । वत्थं धरिज नेगंतओ तओऽचेलया सेया ॥२५५७॥ सर्वा अप्युक्तार्था एव, नवरं 'जं च जिणाचेलेत्यादि' यस्माच 'जिताचेलपरिषहो मुनिः' इत्यागमेऽभिहितम् । जिताचेलपरिपहत्वं च किल त्यक्तवस्त्रस्यैव भवतीत्यभिप्रायः । यस्माच्च त्रिभिरेव स्थानैर्वस्वधरणमनुज्ञातमागमे नैकान्ततः, तथा चागमवचनम् - “तिहिं ठाणेहिं वत्थं धरिजा-हीरिवत्तियं, दुर्गच्छावत्तियं, परीसहवत्तियं" । तत्र हीलज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा लोकविहिता निन्दा सा प्रत्ययो यस्य तत्तथा, एवं परीषहाः शीतो-ष्ण-दंशमशकादयः प्रत्ययो यत्र तत्तथा । उपसंहरबाह- ततस्तस्मादुक्तयुक्तिभ्योऽचेलतैव श्रेयस्करीति पूर्वपक्षः ॥२५५३।।२५५४॥२५५५||२५५६।।२५५७|| अत्रोत्तरपक्षमभिधित्सुराह गुरुणाऽभिहिओ जइ जं कसायहेऊ परिग्गहो सो ते। तो सो देहो च्चिय ते कसायउप्पत्तिहेउ त्ति ॥२५५८॥ गुरुणाऽऽर्यकृष्णेनाभिहितः शिवभूति:- यदि हन्त ! यद् यत् कपायहेतुः, तत् तत् ते तव परिग्रहः, स च मुमुक्षुणा परिहर्तव्य एवेत्येकान्तः । 'तो सो इत्यादि' ततस्तर्हि स्वकीयो देह एव ते तव स्वस्यात्मनोऽपि कपायोत्पत्तिहेतुरिति परिग्रहः परिहरणीयश्च मामोति । अतोऽपरिग्रहत्वस्य परिग्रहाणां चोत्सना कथेति ॥ २५५८ ।। अथवा, किमेको देह एव, ननु व्याप्त्यापि ब्रूमः, तद्यथाअत्थि व किं किंचि जए जस्स व तस्स व कसायबीयं जं । वत्थु न होज एवं धम्मो वि तुमे न घेतव्वो ॥२५५९॥ दोषा यतः सुबहुकाः श्रुते च भणितमपरिग्रहत्वमिति । यदचेला जिनेन्द्रास्तदभिहितो यच्च जिनकल्पः ॥ २५५६ ॥ यच जिताचेलपरीषहो मुनिर्यच्च त्रिभिः स्थानैः । वस्त्रं धारयेद् नैकान्ततस्ततोऽचेलता श्रेयसी ॥ २५५७ ॥ २ त्रिभिः स्थानवखं धारयेत्-हीप्रत्ययम् , जुगुप्साप्रत्ययम्, परिषहप्रत्ययम् । ३ गुरुणाऽभिहितो यदि यत् कषायहेतुः परिग्रहः स ते । ततः स देह एव ते कषायोत्पत्तिहेतुरिति ॥ २५५८ ॥ ४ अस्ति वा किं किञ्चिजगति यस्य वा तस्य वा कपायबीजं यत् । वस्तु न भवेदेवं धर्मोऽपि स्वया न ग्रहीतव्यः ॥ २५५९ । ॥१०२३। Jan Education Internal For Personal and Price Use Only Sewalsww.jaineibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy