________________
३०
रायचन्द्रजैनशास्त्रमालायाम् । मामात्मायमेकोस्तु नः ॥६॥” “अतः शुद्धनयायत्तं प्रत्याज्योतिश्चकास्ति तत् । नवतत्त्वगतत्वेपि यदेकत्वं न मुंचति ॥ ७॥" ॥ १२ ॥
भूयत्थेणाभिगदा जीवाजीवा य पुण्णपावं च । आसवसंवरणिजरबंधो मोक्खो य सम्मत्तं ॥१३॥ भूतार्थेनाभिगता जीवाजीवौ च पुण्यपापं च ।
आस्रवसंवरनिर्जरा बंधो मोक्षश्च सम्यक्त्वम् ॥ १३ ॥ अमूनि हि जीवादीनि नवतत्त्वानि भूतार्थेनाभिगतानि सम्यग्दर्शनं संपद्यंत एवामीषु तीर्थप्रवृत्तिनिमित्तमभूतार्थनयेन व्यपदिश्यमानेषु जीवाजीवपुण्यपापास्रवसंवरनिर्जराबंधमोग्दृष्टिलक्षणे शुभोपयोगे प्रमत्ताप्रमत्तसंयतापेक्षया च भेदरत्नत्रयलक्षणे वा ठिदा स्थिताः । कस्मिन् स्थिताः । भावे जीवपदार्थे तेषामिति भावार्थः ॥ १२ ॥ एवं निश्चयव्यवहारनयव्याख्यानप्रतिपादनरूपेण गाथाद्वयेन पंचमं स्थलं गतं । इति चतुर्दशगाथाभिः स्थलपंचकेन पीठिका समाप्ता । अथ कश्चिदासन्नभव्यः पीठिकाव्याख्यानमात्रेणैव हेयोपादेयतत्त्वं परिज्ञाय विशुद्धज्ञानदर्श. नस्वभावं निजस्वरूपं भावयति । विस्तररुचिः पुनर्नवभिरधिकारैः समयसारं ज्ञात्वा पश्चाद्भाधनां करोति । तद्यथा-विस्तररुचिशिष्यं प्रति जीवादिनवपदार्थाधिकारैः समयसारव्याख्यानं क्रियते । तत्रादौ नवपदार्थाधिकारगाथाया आर्त्तरौद्रपरित्यागलक्षणनिर्विकल्पसामायिकस्थितानां यच्छुद्धात्मरूपस्य दर्शनमनुभवनमवलोकनमुपलब्धिः संवित्तिः प्रतीतिः ख्यातिरनुभूतिस्तदेव निश्चयनयेन निश्चयचारित्राविनाभावि निश्चयसम्यक्त्वं वीतरागसम्यक्त्वं भण्यते । तदेव च गुणगुण्यभेदरूपनिश्चयनयेन शुद्धात्मस्वरूपं भवतीत्येका पातनिका । अथवा नवपदार्था भूतार्थेन ज्ञाताः संतस्त एव भेदोपचारेण सम्यक्त्वविषयत्वाद् व्यवहारसम्यक्त्वानिमित्तं भवंति, निश्चयनयेन तु स्वकीयशुद्धपरिणाम एव सम्यक्त्वमिति द्वितीया चेति पातनिकाद्वयं मनसि धृत्वा सूत्रमिदं प्ररूपयति;-भूदत्थेण भूतार्थेन निश्चयनयेन शुद्धनयेन अभिगदा अभिगता निर्णीता निमात्र तो नास्तिक विना सभी मतवाले आत्माको मानते हैं इतने ही श्रद्धानको सम्यक्त्व कहा जाय तो सभीके सम्यक्त्व सिद्ध हो जायगा । इसलिये सर्वज्ञकी वाणीमें जैसा पूर्ण आत्माका स्वरूप कहा है वैसा श्रद्धान होनेसे निश्चय सम्यक्त्व होता है ॥ अब चौथे श्लोकमें सूत्रकार आचार्य ऐसा कहते हैं कि इसके वाद शुद्ध नयके आधीन सर्व द्रव्योंसे भिन्न आत्मज्योति प्रगट हो जाती है-"अतः" इत्यादि । अर्थ-इसके वाद शुद्ध नयके आधीन आत्मज्योति प्रगट होती है । नवतत्त्वमें प्राप्त होनेपर भी जो अपने एकपनेको नहीं छोड़ती। भावार्थ-नवतत्त्वमें प्राप्त हुआ आत्मा अनेकरूप दीखता है यदि इसका भिन्न स्वरूप विचारा जाय तो अपनी चैतन्य चमत्कार मात्र ज्योतिको नहीं छोड़ता ॥ १२ ॥ ऐसा ही शुद्धनयकर जानना वही सम्यक्त्व है, ऐसा सूत्रकार गाथामें कहते हैं;-[भूतार्थेन अभिगता] भूतार्थ नयकर जाने हुए [जीवाजीवौ] जीव,