________________
विषयाः
दृश्यानुपलम्भोऽपि खभावकारणव्यापकानुपलम्भविरुद्धोपलम्भमेदेन
...
...
...
चतुर्धा भिद्यते . विरुद्धोपलम्भो द्विधा विरोधस्य द्वैविध्यात् ज्ञातृव्यापारः कारकैर्जन्योऽजन्यो वा ? अजन्यत्वे अभावरूपो भावरूपो वा भावरूपत्वे नित्यः अनित्यो वा ? अनित्यत्वे कालान्तरस्थायी क्षणिको वा ? जन्यत्वे क्रियात्मकोऽक्रियात्मको वा ? अक्रियात्मकत्वे बोधरूपोऽबोधरूपो वा ? असौ ज्ञातृव्यापारः धर्मिखभावः धर्मस्वभावो वा ? ज्ञातृव्यापारजनने प्रवर्तमानानि कारकाणि किमपरव्यापारसापेक्षाणि
...
...
...
...
न वा ? ... ज्ञातृव्यापारोऽपि प्रकृतकार्ये व्यापारान्तरसापेक्षो निरपेक्षो वा ? ... अर्थंप्राकट्यं ज्ञातृव्यापारकल्पकमर्थाद् भिन्नमभिन्नं वा ? अर्थप्राकट्यमन्यथानुपपन्नत्वेन निश्चितं न वा ? ज्ञानखभावज्ञातृव्यापारमुररीकुर्वाणस्य भाट्टस्य निरासः
...
...
विषयानुक्रमः
...
...
Jain Educationa International
...
...
...
....
...
...
सादृश्यं विषयाभेदकृतं ज्ञानरूपताकृतं वा ?
अभिभवो विकल्पेनाविकल्पस्य बलीयस्त्वात्
...
...
...
...
...
...
...
...
...
...
...
...
0.00
...
888
000
...
...
...
...
...
...
...
...
प्रमाणस्य ज्ञानात्मकत्वसमर्थनम्
0.00
अर्थक्रियाप्रसाधकार्थं प्रदर्शकत्वमेव प्रापकत्वम् प्रवृत्तिमूला तूपादेयार्थ प्राप्तिर्न प्रमाणाधीना अप्रवर्तकत्वेऽपि ज्ञानस्य चन्द्रार्कादिज्ञानवत् प्रामाण्यम् सुगतज्ञानं व्याप्तिज्ञानं सुखसंवेदनं वा न खविषयेऽर्थिनं प्रवर्तयन्ति प्रवृत्तेर्विषयः भावी वर्तमानो वा ? बौद्धाभिमतनिर्विकल्पक प्रत्यक्षवादः सविकल्पकं ज्ञानं प्रमाणं समारोपविरुद्धत्वात् प्रमाणत्वाद्वा निर्विकल्पकं नीलाद्यंशे नीलमिदमिति विकल्पस्य क्षणक्षयादौ च नीलं क्षणिकं सत्त्वादित्यनुमानस्यापेक्षणान्न प्रमाणम् .. अक्षव्यापारानन्तरं विशदविकल्पस्यैवानुभवः न तु निर्विकल्पस्य युगपत्तेर्विकल्पाबिकल्पयोरेकत्वाध्यवसायान्निर्विकल्पकवैशयस्य
...
...
...
000
...
...
...
...
...
...
For Personal and Private Use Only
...
...
...
...
...
...
...
विकल्पे प्रतिभासाभ्युपगमे दीर्घशष्कुली भक्षणादौ रूपादिज्ञानपञ्चकस्य अभेदाध्यवसायः स्यात् लघुवृत्तेरभेदाध्यवसाये खररटितादौ अभेदाध्यवसायप्रसङ्गः सविकल्पाविकल्पयोः ः सादृश्याद् मेदेनानुपलम्भोऽभिभवाद्वा ?
...
...
...
...
...
...
...
...
...
...
639
M
* * * * * * ~ ~ x
२१
१२
२३
२३
२३
२३
२३
२३
२४
२४
२४
२४
२५
२५
२५
२५
२६
२६
२६
२६
२७-३८
२७
२७
२७
२८
२८
૨૦
૩૦
२९
www.jainelibrary.org