Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
सू० ६।७४] 'पत्रविचारः
६८७ इति यावत् । अर्थः प्रयोजनं तस्मै अर्थार्थः, न अर्थार्थोऽनर्थार्थः । प्रकृष्टो लौकिकस्खापाद्विलक्षणः स्वापः प्रवाप-बुद्ध्यादिगुणवियुक्तस्यात्मनोऽवस्थाविशेषः मोक्ष इति यावत् । न हि तत्साध्य किञ्चित्प्रयोजनमस्ति; तस्य सकलपुरुषप्रयोजनानामन्ते व्यवस्थानात् । अनर्थार्थश्चासौ प्रस्वापश्च । नन्वेवं सौगतस्वापस्यापि ग्रहणं५ . स्यात् , सोपि ह्यनर्थार्थप्रस्वापो भवति सकलसन्ताननिवृत्तिलक्षणस्य मोक्षस्य सौगतैरभ्युपगमात् । तदुक्तम्"दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काश्चित्स्नेहक्षयात्केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्। १० दिशं न काश्चिद्विदिशं न काश्चिक्लेशक्षयात्केवलमेति शान्तिम्॥"
[सौन्दरनन्द १६।२८,२९] . अत्राह-नानन्तरेति । अन्तो विनाशस्तं रौति पुरुषाय ददातीत्यन्तरः। नान्तरोऽनन्तरः पुरुषस्य विनाशदायको नेत्यर्थः । अनन्तरश्चासावनार्थप्रस्वापश्चानन्तराऽनर्थार्थप्रस्खापः।नेति निपातः१५ प्रतिषेधवाची । नानन्तरानार्थप्रस्वापो लौकिको निद्राकृतः वाप इत्यर्थः।तं कृन्तति छिनत्तीति नानन्तरानार्थप्रस्वापकृत्-'प्रबोध. कारीन्द्रियादिकारणकलापः' इति यावत्। शिषु इत्ययं धातुभवादिकः सेचनार्थः, "जिषु डिषु शिषु विषु उक्ष पृषु वृषु सेचने"
] इत्यभिधानात् । तस्माच्छेषणं भावे घनि कृते २० 'शेषः' इति भवति । तस्मात्स्वार्थिकेऽणि कृते 'शैर्षेः' इति जायते । शैषं करोति "तत्करोति तदाचष्टे, तेनातिकामति धुरूपं च" [ ] इति णिचि कृते टेः खे च कृते शैषीति भवति । "तदन्ता धवः" [जैनेन्द्रव्या० २॥१॥३९] इति (संज्ञायां सत्यां "प्राग्धोस्ते" [ जैनेन्द्रव्या० १॥२॥१४८] इत्याङा योगः। आशेष-२५ यति समन्ताद्भुवः सेकं करोतीति क्विपि तस्य च सर्वापहारेण लोपे डत्वे च कृते आशैडिति भवति । आशैट् चासौ स्यच्चाशैट्स्यत् लोकप्रसिद्धः समुद्रः । तस्मादाशैट्स्यतः-आ समुद्रादिति यावत् । निपूर्व इष् इत्ययं धातुर्गत्यर्थः परिगृह्यते-"इष् गतिहिंसनयोंश्च" [
] इति वचनात् । नीषते ३० गच्छतीति नीद, न नीडऽनीद । तस्मात्स्वार्थिके के प्रत्ययेऽनीक इति भवति । अचलो गिरिनिकर इत्यर्थः । यदि वा अं विष्णु नीषति गच्छति समाश्रयतीत्यनीड्-भुवनसन्निवेशः। तदुक्तम्
१ अनर्थार्थप्रस्वापः। २ परममोक्षस्य न तु जीवन्मोक्षस्य । ३ रा दाने । ४ शेष एव शेषः । ५ लोपे। ६ 'धु' इति धातुसंशा। ७ (माघे)।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920