Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang

View full book text
Previous | Next

Page 885
________________ २।३ ११ ३ परीक्षामुखगतानां लाक्षणिकशब्दानां सूचिः। अकिश्चित्कर ६॥३५ | पर्याय (विशेष) ४८ अनुमान ३।१४ प्रत्यक्ष अनैकान्तिक ६.३० प्रत्यभिज्ञान ३३५ अन्वयदृष्टान्त ३१४८ । प्रत्यभिज्ञानाभास ६९ अपूर्वार्थ १४,५ प्रमाण अविनाभाव ३।१६ प्रमाणाभास ६२ असिद्ध (हेलाभास) ६।२२ फलाभास ६१६६ आगम ३.९९ बालप्रयोगाभास ६४६ आगमाभास ६१५१ मुख्य (प्रत्यक्ष) ३३११ उपनय ३३५० योग्यता ३९ ऊर्ध्वता (सामान्य) ४॥५ विरुद्ध (हेवाभास) विषय ४१ क्रमभाव ३११८ विषयाभास तदाभास (प्रमाणाभास) ६१ वैशय ३१४ तदाभास (प्रत्यक्षाभास) व्यतिरेक ४।९ तदाभास (परोक्षाभास) ६७ | व्यतिरेकदृष्टान्त तर्काभास ६१० सहभाव ३.१५ तिर्यक् (सामान्य) ४।४ साध्य ३।२० धर्मी ३१२७ संख्याभास ६५५ निगमन ३।५१ | सांव्यवहारिक ३५ पक्षाभास स्मरणाभास ६८ परार्थ (अनुमान ) ३३५५ स्मृति परोक्ष ३११ । हेतु ६।२९ ३।११ ६१६१ ६।१२ ३.१५ १ परिशिष्टेऽस्मिन् प्रथमोऽकः अध्यायसंख्यां द्वितीयश्च सूत्रसंख्या बोधयति । प्र० क. मा० ६१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920