Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
परीक्षामुखसूत्रपाठः
पृ.
५४ विसंवादात् ।
६४२ ५५ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् । ५६ लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वासिद्धरतद्विषयत्वात् ।
६४३ ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमा
नार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५९ तर्कस्येव व्याप्तिगोचरखे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकलात् ।, ६० प्रतिभासभेदस्य च भेदकलात् । ६१ विषयाभासः सामान्य विशेषो द्वयं वा खतन्त्रम् । ६२ तथाऽप्रतिभासनात्कार्याकरणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षवात् । ६४ परपेक्षणे परिणामिलमन्यथा तदभावात् । ६५ स्वयमसमर्थस्य अकारकत्वात्पूर्ववत् । ६६ फलाभासं प्रमाणादभिन्न भिन्नमेव वा । ६७ अभेदे तद्व्यवहारानुपपत्तेः । ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तराध्यावृत्त्याऽफलवप्रसन्नात् । ६९ प्रमाणाधावृत्त्येवाप्रमाणवस्य । ७० तस्माद्वास्तवो भेदः। ७१ मेदे खात्मान्तरवत्तदनुपपत्तेः । ७२ समवायेऽतिप्रसङ्गः। ७३ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषी वादिनः
साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च । ७४ संभवदन्यद्विचारणीयम् ।
परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः। संविदे मादृशो बालः परीक्षादक्षवद्यधाम् ॥१॥
इति परीक्षामुखसूत्रं समाप्तम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1db3fc5f3bcaed1a155373fec70a12f5a3771bca9104f82f8abd5db752e46e34.jpg)
Page Navigation
1 ... 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920