________________
प्रथमं परिशिष्टम् । परीक्षामुखसूत्रपाठः।
॥ प्रथमः परिच्छेदः॥
.
४
प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १॥ १ खापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् । २ हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत् । ३ तन्निश्चयात्मकं समारोपविरुद्धवादनुमानवत् । ४ अनिश्चितोऽपूर्वार्थः । ५ दृष्टोऽपि समारोपात्तादृक् । ६ खोन्मुखतया प्रतिभासनं खस्य व्यवसायः। ७ अर्थस्येव तदुन्मुखतया । ८ घटमहमात्मना वेद्मि। ९ कर्मवत्कर्तृकरणक्रियाप्रतीतेः। १० शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् । ११ को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् । १२ प्रदीपवत् । १३ तत्प्रामाण्यं खतः परतश्चेति ।
१८
१२१ १२१
१२८
१४९
१४९
१४९
१७७
१८०
२१६
२१९
॥ द्वितीयः परिच्छेदः॥ १ तद्देधा। २ प्रत्यक्षेतरभेदात् । ३ विशदं प्रत्यक्षम् । ४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यम् । ५ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ।
२२९ ६ नालोको कारणं परिच्छेद्यत्वात्तमोवत् । ७ तदन्वयव्यतिरेकानुविधानाभावाच केशोण्डुकज्ञानवनतश्चरज्ञानवच्च । २३३ ८ अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ।
२३९ ९ खावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति । २४० १० कारणस्य च परिच्छेद्यले करणादिना व्यभिचारः। ११ सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । ૨૪૧ १२ सावरणत्वे करणजन्यखे च प्रतिबन्धसम्भवात् ।
२४०
प्र. क. मा० ५९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org