________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० वस्तुन्यधिगतेऽनधिगते वाऽव्यभिचारादिविशिष्टां प्रमा जनयनोपालम्भविषयः। न चाधिगतेऽर्थे कि कुर्वत्तत्प्रमाणतां प्राप्नोतीति वक्तव्यम् ? विशिष्टप्रमा जनयतस्तस्य॑ प्रमाणताप्रतिपादनात् । यत्र तु सा नास्ति तंन्न प्रमाणम् । न च विशिष्टप्रमोत्पादकत्वेप्यधिगत५ विषयेऽस्याऽकिञ्चित्करत्वम् ; अतिप्रसङ्गात् । न चैकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं प्रमाणस्यावसातुं शक्यम्; तद्ध्यर्थतथाभावित्वलक्षणं संवादादवसीयते, स च तदर्थोत्तरीनवृत्तिः। न चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य तद् घटते। न च तेनाप्रमाणभूतेन प्रथमस्यै प्रामाण्यं व्यवस्थापयितुं १० शक्यम् ; अतिप्रेसङ्गात्। न च सामान्यविशेषयोस्तादात्म्याभ्युपगमे तस्यैकान्ततोऽनधिगतार्थाधिगन्तृत्वं सम्भवति। इदानींतन्नानास्तित्व(इदानीन्तनास्तित्व)स्य पूर्वास्तित्वादभेदात् तस्य च पूर्वमप्यधिगतत्वात् । कथञ्चिदनधिगतार्थाधिगन्तृत्वे त्वस्मैन्मतप्रवेशः। निश्चिते विषये किन्निश्चयान्तरेण अप्रेक्षावत्त्वप्रसङ्गात् ; इत्यप्यवा
१ अर्थपरिच्छित्ति । २ दोष। ३ निश्चिते । ४ कार्य । ५ परेण । ६ प्रमाणान्तरस्य । ७ ज्ञाने। ८ विशिष्टप्रमाजनकता। ९ शानं । १० विशिष्टप्रमोत्पादकत्वे यद्यकिञ्चित्करत्वं तदा सर्वथाऽदृष्टेऽर्थे प्रमाजनकस्य शानस्याकिञ्चित्करत्वं स्याद्विशिष्टप्रमो. त्पादकत्वस्याविशेषात्। ११ किञ्च । १२ सर्वथा। १३ निश्चेतुं । १४ संवादः । १५ पूर्वशानार्थ । १६ ईप् (सप्तमी)। १७ तदर्थश्चासौ उत्तरज्ञानवृत्तिश्च । १८ शानस्य । १९ संवादात् । २० द्वितीयशानेन । २१ गृहीतार्थग्राहित्वात् । २२ ज्ञानस्य । २३ न ह्यज्ञातमस्तीति वक्तुं शक्यं तस्याशातत्वविरोधान्नैयायिकः । २४ संशयादिना प्रथमज्ञानस्य प्रामाण्यप्रसङ्गात् । २५ किञ्च । २६ वृक्षवटादि । २७ प्रमाणस्य । २८ वट । २९ अधिगतार्थाधिगन्तृत्वात् । ३० वृक्ष । ३१ विशेषापेक्षया । ३२ जैन। ३३ प्रयोजनं। ३४ अन्यथा।
"एतच्च विशेषणत्रयमुपादानेन सूत्रकारेण कारणदोषबाधकरहितमगृहीतग्राहि शानं प्रमाणमिति प्रमाणलक्षणं सूचितम् । "
शास्त्रदीपिका पृ० १५२ । 5 तु०-“यतः प्रमाणं वस्तुन्यधिगतेऽनधिगते वाऽव्यभिचारादिविशिष्टां प्रमां जनयन्नोपालम्भविषयः । नचाधिगते वस्तुनि......” सन्मति० टी० पृ० ४६६ । 1 "नचैकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं तस्यावसातुं शक्यम्..." ।
सन्मति० टी० पृ. ४६६ । 2 "इदानीन्तनास्तित्वस्य पूर्वास्तित्वामेदात् तस्य च पूर्वमप्यधिगतत्वसंभवात्"
- सन्मति० टी० पृ०.४६६ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org