Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
सू० ६/७४ ]
नयविवेचनम्
६७९
शब्दो नयः शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि " धातुसम्बन्धे प्रत्ययाः " [ पाणिनिव्या० ३।४।१] इति सूत्रमारभ्य 'विश्वश्वाऽस्य पुत्रो भविता' इत्यत्र कालभेदेप्येकं पदार्थमाता:-'यो विश्वं द्रक्ष्यति सोस्य पुत्रो भविता' इति, भविष्यकालेनातीतकालस्याऽभेदाभिधानात् तथा व्यवहारोपलम्भात् । ५ तच्चानुपपन्नम् ; कालभेदेप्यर्थस्याऽभेदेऽतिप्रसङ्गात्, रावणशङ्खचक्रवर्तिशब्दयोरप्यतीतानागतार्थगोचरयोरेकार्थतापत्तेः । अथानयोर्भिन्नविषयत्वान्नैकार्थता; 'विश्वदृश्वा भविता' इत्यनयोरप्यसौ मा भूत्तत एव । न खलु 'विश्वं दृष्टवान् विश्वद्दश्वा' इति शब्दस्य योऽथतीतकालः, स 'भविता' इति शब्दस्यानागतकालो १० युक्तः; पुत्रस्य भाविनोऽतीतत्वविरोधात् । अतीतकालस्याप्यनागतत्वाध्यारोपादेकार्थत्वे तु न परमार्थतः कालभेदेप्यभिन्नार्थ - व्यवस्था स्यात् ।
तथा 'करोति क्रियते' इति कर्तृकर्मकारक भेदेप्यभिन्नमर्थ ते एवाद्रियन्ते । यः करोति किञ्चित् स एव क्रियते केनचित्' इति १५ प्रतीतेः । तदप्यसाम्प्रतम् ; 'देवदत्तः कटं करोति' इत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसङ्गात् ।
तथा, 'पुष्यस्तारका' इत्यत्र लिङ्गभेदेपि नक्षत्रार्थमेकमेवाद्रियन्ते, लिङ्गमशिष्यं लोकाश्रयत्वात्तस्य; इत्यसङ्गतम् ; 'पटः कुटी' इत्यत्राप्येकत्वानुषङ्गात् ।
२०
तथा, 'आपोऽम्भः' इत्यत्र संख्याभेदेप्येकमर्थं जलाख्यं मैन्यन्ते, संख्याभेदस्याऽभेदकत्वाहुर्वादिवत् । तदप्ययुक्तम् ; 'पटस्तन्तवः' इत्यत्राप्येकत्वानुषङ्गात् ।
तथा 'एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता' इति साधन भेदेप्यर्थाऽभेदमाद्रियन्ते "प्रहासे मन्यवाचि युष्मन्म २५ न्यतेऽस्मदेकवच्च” [ जैनेन्द्रव्या० १।२।१५३ ] इत्यभिधानात् । तद्व्यपेशलम् ; 'अहं पचामि त्वं पचसि' इत्यत्राप्येकार्थत्वप्रसङ्गात् ।
तथा, 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रोपग्रह मे देप्यर्था भेदं प्रतिपद्यन्ते उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात् । तदप्यचारु; 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः ३०
१ कालादिभेदाद्भिन्नमर्थं प्रतिपादयति शब्दो नयो यतः । २ शब्दभेदादर्थभेदमकुर्वताम् । ३ प्रतिज्ञावन्तः । ४ अत एवातीतार्थको विश्वदृश्वशब्दो द्रक्ष्यतीति वर्त्स्यस्कालेन विगृह्यते । ५ वैयाकरणाः । ६ वैयाकरणाः । ७ आदिना लध्वादिग्रहः । ८ जैनेन्द्रव्याकरणस्य सूत्रम् । मूल'क' पुस्तके 'प्रहसे' इति पाठोस्ति । ९ वैयाकरणाः 1
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5212e1ba5e91b4eca3812f78b7e8ea50c8c3e322f66699428d58a7427d8355fd.jpg)
Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920