Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
६७८
प्रमेयकमलमार्तण्डे [६. नयपरि० पर्यायो वा । तथैवापरः सङ्ग्रहः सर्वद्रव्याणि 'द्रव्यम्' इति, सर्वपर्यायांश्च 'पर्यायः' इति संगृह्णाति । व्यवहारस्तु तद्विभागमभिप्रैति-यव्यं तज्जीवादि विधम् , यः पर्यायः स द्विविधः सह
भावी क्रमभावी च । इत्यपरसङ्ग्रहव्यवहारप्रपञ्चः प्रागृजुसूत्रात्प५रसङ्गहादुत्तरः प्रतिपत्तव्यः, सर्वस्य वस्तुनः कथञ्चित्सामान्यः विशेषात्मकत्वसम्भवात्। न चास्यैवं नैगमत्वानुषङ्गः; सङ्ग्रहविषयप्रविभागपरत्वात् , नैगमस्य तु गुणप्रधानभूतोभयविषयत्वात्।
यःपुनः कल्पनारोपितद्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः, प्रमाणबाधितत्वात् । न हि कल्पनारोपित एव द्रव्यादि१० प्रविभागः; स्वार्थक्रियाहेतुत्वाभावप्रसङ्गाद्गगनाम्भोजवत् । व्यवहारस्य चाऽसत्यत्वे तदानुकूल्येन प्रमाणानां प्रमाणता न स्यात् । अन्यथा स्वप्नादिविभ्रमानुकूल्येनापि तेषां तत्प्रसङ्गः। उक्तं च
"व्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता।
नान्या बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः॥" [ लघी० का० १५७०] इति ।
ऋजु प्राञ्जलं वर्तमानक्षणमात्रं सूत्रंयतीत्यजुसूत्रः 'सुखक्षणः सम्प्रत्यस्ति' इत्यादि । द्रव्यस्य सतोप्यनर्पणात्, अतीतानागतक्षणयोश्च विनष्टानुत्पन्नत्वेनासम्भवात् । न चैवं लोकव्यवहारविलो. पप्रसङ्गः, नयस्याऽस्यैवं विषयमात्रप्ररूपणात् । लोकव्यवहारस्तु २० सकलनयसमूहसाध्य इति ।
यस्तु बहिरन्तर्वा द्रव्यं सर्वथा प्रतिक्षिपत्यखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः,प्रतीत्यतिक्रमात् । बाधविधुरा हि प्रत्यभिज्ञानादिप्रतीतिर्बहिरन्तश्चैकं द्रव्यं पूर्वोत्तरविवर्त्तवर्ति
प्रसाधयतीत्युक्तमूर्खतासामान्यसिद्धिप्रस्तावे। प्रतिक्षणं क्षणिकत्वं २५च तत्रैव प्रतिव्यूढमिति ।।
कालकारकलिङ्गसंख्यांसाधनोपहभेदाद्भिन्नमर्थ शपतीति १ जीवाऽजीवधर्माऽधर्मनभःकालभेदात् । २ यथा चैतन्यम् । ३ सुखादिर्यथा । ४ द्रव्यपर्यायविभिन्नत्वप्रकारेण। ५ नैगमोऽपि संग्रहनयप्रविभागपरो भविष्यतीत्युक्ते सत्याह । ६ व्यवहारानुकूल्याभावेन । ७ व्यक्तम् । ८ बोधयति । ९ शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः। क्षणिकैकान्तनयस्तु तदाभासः । १० क्षणः पर्यायः। ११ द्रव्यस्यातीतानागतक्षणयोश्च सूचकः कुतो न स्यादित्युक्ते सत्याह । १२ विवक्षाsभावात् । १३ सुखक्षणः सम्प्रतीत्यादिप्रकारेण। १४ निराकरोति । १५ जनैः । १६ संख्या एकवचनादिः। १७ साधनो युष्मदस्मत्स्वभेदात्रिधा। १८ उपग्रहः= उपसर्गः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a6ea314313c24d03034671b2612565f83b7c6538e94aa80317845b1bf46ab26f.jpg)
Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920