________________
४७४.
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
"तादात्म्यं चेन्मतं जोतेर्व्यक्तिजन्मन्यजातता। नाशेऽनाशश्च केनेष्टस्तद्वश्चानन्वयो न किम् ? ॥२॥ व्यक्तिजन्मन्यजाता चेदागता नाश्रयान्तरात् । प्रागासीन्न च तद्देशे सा तया सङ्गता कथम् ? ॥३॥ व्यक्तिनाशे न चेन्नष्टा गता व्यक्त्यन्तरं न च । तच्छ्रन्ये न स्थिता देशे सा जातिः केति कथ्यताम् ? ॥४॥ व्यक्तात्योदियोगेपि यदि जातेः से नेष्यते ।
तोदात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ? ॥५॥"[ ] ततो यदुक्तं कुमारिलेन
"विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तेढुवम् ॥ १॥ तो हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते। न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥२॥"
[मी० श्लो० आकृति० श्लो० ३७-३८] १५ इति; तन्निरस्तम्; नित्यसर्वगतसामान्यस्याश्रयादेकान्ततो भिन्नस्याभिन्नस्य वाऽनेकदोदुष्टत्वेन प्रतिपादितत्वात् । अनुगतप्रत्ययस्य च सैंदृशपरिणामनिबन्धनत्वप्रसिद्धः। स चानित्योऽ. सर्वगतोऽनेकव्यक्यात्मकतयाऽनेकरूपश्च रूपादिवत्प्रत्यक्षत एव प्रसिद्धः। ततो भट्टेनायुक्तमुक्तम्
___ "पिण्डभेदेषु गोबुद्धिरेकगोत्वनिवन्धना।। २० गवाभासकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥१॥"
[मी० श्लो० वनवाद श्लो०४४] यञ्चेदमुक्तम्
"न शावलेयाद्गोवुद्धिस्ततोऽन्योलम्बनापि वा। १ व्यक्त्या सह । २ तदा इति शेषः। ३ जातेः। ४ व्यक्तेः। ५ जातेः। ६ व्यक्तिवत् । ७ असाधारणता। ८ किन्तु स्यादेव। ९ सति। १० व्यक्त्य न्तरात् । ११ जाति: जन्म । १२ आदिना विनाशग्रहणम् । १३ जात्यादियोगः । १४ तहीतिशेषः । १५ जातिव्यक्त्योः । १६ अभ्रान्तचेतसाम् । १७ सामान्येन । १८ अनुगताकाराणाम्। १९ यैर्वादिभिः। २० ते। २१ नित्यमचलम् । २२ विष येण विनोत्पत्तिः कथमित्युक्त आह । २३ यतः। २४ समवायेन । २५ तादा. स्म्येन स्वभावाद्वर्तत इत्यर्थः। २६ व्यक्तः सकाशात् । २७ एकत्वापत्तिव्यपे. देशाभावादयोनेके। २८ सानादिमत्त्वेनायमनेन सदृश इति । २९ गौगौरिति । ३० गवाभासश्चैकरूपं च ताभ्याम् । एक (गौगौरित्याध्यात्मिककारण) शानत्वादेकरूप (गोरूपपिण्ड बाह्यकारण )त्वाचेत्यर्थः। ३१ सामान्यनिबन्धनेति । ३२ ततोन्य:खण्डादि । ३३ नेति संबन्धः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org