Book Title: Pramey Kamal Marttand
Author(s): Mahendrakumar Shastri
Publisher: Satya Bhamabai Pandurang
View full book text
________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० नित्यद्रव्यत्वं च किं कथञ्चित्, सर्वथा वा विवक्षितम् ? कथश्चिञ्चेत्, घटादिनानेकान्तः, तस्याणुपरिमाणानधिकरणत्वे कथञ्चिन्नित्यद्रव्यत्वे च सत्यपि व्यापित्वाभावात् । सर्वथा चेत्, असिद्धत्वम् , सर्वथा नित्यस्य वस्तुनोऽर्थक्रियाकारित्वेनाश्ववि५षाणप्रख्यत्वप्रतिपादनात् । अस्मदादिप्रत्यक्षविशेषगुणाधिकरणत्वाच्चाणुपरिमाणप्रतिषेधमात्रमेव स्याद् घटादिवत्, तस्य चेष्टत्वात्सिद्धसाध्यता । अस्पर्शवद्रव्यत्वाच्चात्मनो यदि कथञ्चिनित्यत्वं साध्यते; तदा सिद्धसाध्यता । अथ सर्वथा; तर्हि हेतो.
रनन्वयत्वमाकाशादीनामपि सर्वथा नित्यत्वस्य प्रतिषिद्धत्वात् । १० ननु 'देहान्तरे परसम्बन्धिन्यन्तराले चात्मा न प्रतीयते' इत्ययुक्तमुक्तम् । अनुमानात्तत्रास्य सद्भावप्रतीते; तथाहि-देवदत्ताङ्गनाद्यङ्गं देवदत्तगुणपूर्वकं कार्यत्वे तदुपकारकत्वाद्रासादिवत् । कार्यदेशे च सन्निहितं कारणं तजन्मनि व्याप्रियते
नान्यथा, अतस्तदङ्गादिकार्यप्रादुर्भावदेशे तत्कारणवत्तगुण१५सिद्धिः। यत्र च गुणाः प्रतीयन्ते तत्र तहुण्यप्यनुमीयते एव,
तमन्तरेण तेषामसम्भवात्; इत्यप्यसाम्प्रतम् ; यतो देवदत्ताङ्गनायङ्गादिकार्यस्य कारणत्वेनाभिप्रेता ज्ञानदर्शनादयो देवदत्तात्मगुणाः, धर्माधर्मों वा? न तावज्ज्ञानदर्शनसुखादयः स्वसंवेदन
खभावास्तजन्मनि व्याप्रियमाणाः प्रतीयन्ते । वीर्य तु शक्तिः, २० सापि तद्देह एवानुमीयते, तत्रैव तर्लिङ्गभूतक्रियायाः प्रतीतेः। तज्ज्ञानादेस्तदेह एव तत्कार्यकारणविमुखस्याध्यक्षादिना प्रतीतेः तद्बाधितकर्म निर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः 'कार्यत्वे · सति तदुपकारकत्वात्' इति हेतुः।
अथ धर्माधर्मों; तदङ्गादिकार्य तन्निमित्तमस्माभिरपीप्यते एव । २५ तदात्मगुणत्वं तु तयोरसिद्धम् ; तथाहि-न धर्माधर्मों आत्मगुणो
अचेतनत्वाच्छब्दादिवत् । न सुखादिना व्यभिचारः, अत्र हेतो. रवर्त्तनात्, तद्विरुद्धेन स्वसंवेदनलक्षणचैतन्येनास्याऽव्याप्तत्वा. साधनात् । नाप्यसिद्धता; अचेतनौ तौ स्वग्रहणविधुरत्वात्पटादिवत् । न च बुद्ध्यास्य व्यभिचारः; अस्याः खग्रहणात्मकत्व३०प्रसाधनात् । प्रसाधितं च पौद्गलिकत्वं कर्मणां सर्वशसिद्धि
१ हेतोर्विशेष्यं निरस्यति। २ न तु परममहापरिमाणमवान्तरपरिमाणं वा सिध्येत् । ३ तथाविधसाध्येन व्याप्तस्य हेतोदृष्टान्ते सत्त्वं नास्तीति भावः। ४ महेश्वरेणानेकान्तपरिहारार्थमेतत् । ५ व्याघ्रादिना व्यभिचारपरिहारार्थ तदुपकारकेति । ६ लिङ्गशापकम् । ७ भारवाहादिकायाः। ८ देवदत्ताङ्गनायङ्गादि। ९ वीर्यानुमान । १० पक्ष। ११ बसः। १२ धर्माधर्मरूपाणाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a1e6fb3947c395355707eafb1e527f68facf4107992c609e74604494c81d57c9.jpg)
Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920