________________
४.७६
प्रमेयकमलमार्तण्डे [४. विषयपरि० वानेकत्वापत्तिः, युगपदनकवस्तुपरिसमाप्तात्मरूपत्वात् दूरतरदेशावच्छिन्नानेकभाजनगतबिल्वादिफलवत् । ततोऽयुक्तमुक्तम्'नात्र बाधकप्रत्ययोस्ति' इति प्राक्प्रतिपादितप्रकारेणानेकबाघ. कप्रत्ययोपनिपातात् । प्रत्येकसमवेतायांश्च जातेरसिद्धत्वात् ५'एकबुद्धिग्राह्यत्वात्' इत्याश्रयासिद्धो हेतुः । खरूपासिद्धश्च;
अबार्धसादृश्यबोधाधिगम्यत्वेनैकाकारप्रंत्ययग्राह्यत्वस्यासिद्धेः । ब्राह्मणादिनिवृत्तिश्च परमार्थतो नैकरूपास्तीति साध्यविकल. मुदाहरणम्। । एतेन यदुक्तमुद्योतकरेण-"गवादिष्वनुवृत्तिप्रत्ययः पिण्डा. १०दिव्यतिरिक्तानिमित्ताद्भवति विशेषकत्वान्नीलादिप्रत्ययवत् ।
तथा गोतोऽर्थान्तरं गोत्वं भिन्नप्रत्ययविषयत्वाद्रूपादिवत् तस्येति च व्यपदेशविषयत्वात्, यथा चैत्रस्याश्यश्चैत्राद्यपदिश्यमानः" [न्यायवा० पृ० ३३३] इति; तन्निरस्तम्, अनुवृत्तिप्रत्ययस्य हि
सामान्येन पिण्डादिव्यतिरिक्तनिमित्तमात्रसाधने सिद्धसाध्यता. १५ नुषङ्गात्, सदृशपरिणाम निवन्धनतयाऽस्याभ्युपगमात् । नित्यै
कानुगामिसामान्यनिबन्धनत्वसाधने दृष्टान्तस्य साध्यविकलता। न ह्येवम्भूतेन कचिदैन्वयः सिद्धः।
न चानुगतज्ञानोपलम्भादेव तथाभूतसामान्यसिद्धिः । यतः किं यत्रानुगतज्ञानं तत्र सामान्यसम्भवः प्रतिपाद्यते, यत्र वा सामान्य२० सम्भवस्तत्रानुगतज्ञानमिति ? तत्राद्यः पक्षोऽयुक्तः; गोत्वादि
सामान्येषु 'सामान्यं सामान्यम्' इत्यनुगताकारप्रत्ययोपलम्मेमाऽपैरसामान्यकल्पनाप्रसङ्गात् । न चात्रासौ प्रत्ययो गौणः, अस्खलवृत्तित्वेन गौणत्वासिद्धेः । तथा प्रागभावादिष्वप्यभावेषु
१ सम्पूर्ण । २ भिन्नभिन्न । ३ नित्याया एकरूपायाः प्रत्येकं परिसमाप्तायाश्च । ४ अयं गौरयं गौरिति । ५ आश्रयभूताया जातेरभावात् । ६ अयमनेन सदृश इति । ७ अनेकरूपसामान्य । ८ कृत्त्वा। ९ एकाकारप्रत्ययेन ग्राह्यं सामान्यं परगते । १० सामान्यस्य । ११ नायं क्षत्रियो ब्राह्मणो नायं वैश्यो ब्राह्मण इत्यादिना कृत्वाऽभावानामनेकत्वात् , अभावः अभाव इति प्रत्ययसंयुक्तप्रागभावादिवत् । १२ एकत्वेन साध्येन । १३ मीमांसकं प्रति नित्यसर्वगतजातिनिराकरणपरेण ग्रन्थेन। १४ शबलशावलेयादिविशेषगोपिण्डादि । १५ सर्वगनित्यत्वात् । १६ भेदकत्वात् । १७ गोरिदं गोत्वमिति । १८ भेदेनाभिधीयमानः। १९ साधारणेन कृत्वा । २० जनानाम् । २१ पिण्डादिव्यतिरिक्तान्नित्यैकानुगामिसामान्यानिमित्ताद्भवतीति साध्यम् । २२ यो यो भेदकप्रत्ययः स स नित्यैकानुगामिसामान्याद्भवतीति । २३ परेण । २४ गवादिव्यक्तिनिष्ठेषु गोत्वादिसामान्येषु घटत्वमपि सामान्यं पटस्वमपि सामान्यमित्यनुगताकारप्रत्ययः । २५ गोत्वादिभ्यः । २६ कल्पित ।
२६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org