________________
सू० ४।६]
क्षणभङ्गवादः ततः कार्यकारणयोरुत्पादविनाशौ न सहेतुकाऽहेतुको कारणानन्तरं संहभावाद्रूपादिवत् । न चानयोः सहभावोऽसिद्धा, "नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः॥" [ .] , इत्यभिधानात् । न चाहेतुकेन पर्यायसहभाविना द्रव्येणानेकान्तः; 'कारणानन्तरम्' इति विशेषणात् । न चैवमसिद्धत्वम् ५ मुद्रादिव्यापारानन्तरं कार्योत्पादवकारणविनाशस्यापि प्रतीते, 'विनष्टो घटः, उत्पन्नानि कपालानि' इति व्यवहारद्वयदर्शनात् । न च साध्यविकलमुदाहरणम् ; न हि कारणभूतो रूपादिकलाप: कार्यभूतस्य रूपस्यैव हेतुर्न तु रसादेरिति प्रतीतिः । नाप्यसहभावो रूंपादीनां येन साधनविकलं स्यात् । तन्नोक्तहेतोरर्थानां १० क्षणक्षयावसायः।
नापि सत्त्वात् प्रतिबन्धासिद्धेः । न च विद्युदादौ सत्त्वक्षणिकत्वयोः प्रत्यक्षत एव प्रतिबन्धसिद्धर्घटादौ सत्त्वमुपलभ्यमानं क्षणिकत्वं गमयति इत्यभिधातव्यम्। तत्राप्यनयोः प्रतिबन्धासिद्धेः । विद्युदादौ हि मध्ये स्थितिदर्शनं पूर्वोत्तरपरिणामौ प्रसा-१५ धयति । न हि विद्युदादेरनुपादानोत्पत्तियुक्तिमती; प्रथमचैतन्य स्याप्यनुपादानोत्पत्तिप्रसङ्गतः परलोकाभावानुषङ्गात्, विद्युदादिवत्तत्रापि प्रागुपादानाऽदर्शनात् । न चानुमीयमानमत्रोपादानम् । विद्युदादावपि तथात्वानुषङ्गात्।।
नौप्यस्य निरन्वया सन्तानोच्छित्तिः; चरमक्षणस्याकिञ्चित्क-२० रत्वेनावस्तुत्वांपत्तितः पूर्वपूर्वक्षणानामप्यवस्तुत्वापत्तेः सकल. सन्तानाभावप्रसङ्गः । विद्युदादेः सजातीयकार्याकरणेपि योगि. शॉनस्य करणान्नावस्तुत्वमिति चेत्, न; आस्वाद्यमानरससमानकालरूपोपीदानस्य रुपाकरणेपि रससहकारित्वप्रसङ्गात् । ततो
१ ययोः सहभावस्तयोः सहेतुकासहेतुकत्वभावेन न जननमिति । २ रूपरसादीनां यथा। ३ उपादानरूपः। ४ सहकारिलक्षणः। ५ इत्युदाहरणस्य । ६ उदाहरणम् । ७ तत्स्वभावत्वे सत्यन्यानपेक्षत्वादिति । ८ सन्दिग्धानकान्तिकत्वे सत्साह । ९ प्रथमचैतन्यं जन्मान्तरचैतन्यपूर्वकं चिद्विवर्त्तत्वान्मध्यचिद्विवर्त्तवदिति । १० विधुदुत्तरपरिणामाविनाभाविनी न भविष्यतीत्युक्ते आह । ११ उत्तराकारपरि. णमनविषये। १२ अकिञ्चित्करत्वाविशेषात् । १३ अन्त्यचित्तक्षणस्यार्थक्रियाशून्यवेनासत्त्वप्रसङ्गात् तस्यासत्वे तत्पूर्वक्षणस्याप्यर्थक्रियारहितत्वेनासत्त्वम् , तत एव तत्पूर्वक्षणानामप्यसत्त्वेन सर्वशून्यतापत्तिरेव स्यात् । १४ पूर्वोत्तरक्षणानां समूहः सन्तानः, तन्मध्ये एकैकक्षणः सन्तानी। १५ विजातीयस्य । १६ पूर्वरूपस्य । १७ उत्तररूपाकरणे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org