________________
४८८
प्रमेयकमलमार्तण्डे . [४. विषयपरि० पैरापरविवर्त्तव्यापिद्रव्यमूर्द्धता मृदिव
स्थासादिषु ॥ ६॥ सामान्यमित्यभिसम्बन्धः । तदेवोदाहरणद्वारेण स्पष्टयतिमृदिव स्थासादिषु । ५ ननु पूर्वोत्तरविवर्त्तव्यतिरेकेणापरस्य तद्व्यापिनो द्रव्यस्याप्रतीतितोऽसत्त्वात्कथं तल्लक्षणमूर्खतासामान्यं सत्; इत्यप्यसमीचीनम् ; प्रत्यक्षत एवार्थानामन्वयिरूपप्रतीतेः प्रतिक्षणविशरारुतया खप्नेपि तत्र तेषां प्रतीत्यभावात् । यथैव पूर्वोत्तरविवर्त्तयोर्व्यावृत्तप्रत्ययादन्योन्यमभावः प्रतीतस्तथा मृदाद्यनुवृत्तप्रत्ययात्स्थि१० तिरपि।
ननु कालत्रयानुयायित्वमेकस्य स्थितिः, तस्याश्चाऽक्रमेण प्रतीतौ युगपन्मरणावधि ग्रहणम् , क्रमेण प्रतीतौ न क्षणिका बुद्धिस्तथा तां प्रत्येतुं समर्था क्षणिकत्वात् ; इत्यप्ययुक्तम् । बुद्धः क्षणिकत्वेपि
प्रतिपत्तुरक्षणिकत्वात् । प्रत्यक्षादिसहायो ह्यात्मैवोत्पादव्ययध्रौ१५व्यात्मकत्वं भीवानां प्रतिपद्यते । यथैव हि घटकपालयोर्विनाशोत्पादौ प्रत्यक्षसहायोसौ प्रतिपद्यते तथा मृदादिरूपतया स्थितिमपि । न खलु घटादिसुंखाँदीनां भेद एवावभासते न त्वेकत्वमित्यभिधातुंयुक्तम् ; क्षणक्षयानुमानोपन्यासस्यानर्थक्यप्रसङ्गात् ।
स होकत्वप्रैतीति निरासार्थो न क्षणक्षयप्रतिपत्त्यर्थः, तस्य प्रत्यक्षे. २० णैव प्रतीत्यभ्युपगमात् ।
१ पूर्वापरकालवत्तिं त्रिकालानुयायीत्यर्थः। २ पर्यायरूपविशेषव्या पित्वाद्वयक्तिनिष्ठत्वमूर्द्धतासामान्यं सिद्धम् । ३ विवर्तेषु। ४ तदेव जैनैरुपादानकारणं प्रोक्तं नैयायिकादिभिश्च समवायिकारणमुक्तमित्यर्थः । ५ सौगतः । ६ विद्यमानम् । ७ सर्वविवर्त्तानुगामी अन्वयी। ८ न केवलं जाग्रदवस्थायाम् । ९ पूर्वविवर्तादुत्तरविक्त्तॊ व्यावृत्तः। १० भेदः। ११ बौद्धमते । १२ इदं मृदूपमिदं मृदूपमिति । १३ द्रव्यरूपपदार्थस्य । १४ सत्याम् । १५ यथा भवति तथा । १६ ज्ञानं स्यादात्मद्रव्यादेः । १७ आत्मनः। १८ अक्षणिक आत्मा स चेत्सदैव कथं न जानातीत्युक्ते आह। १९ आदिपदेन प्रत्यभिशानादि । २० मृदादिपदार्थानाम् । २१ बाह्यपदार्थ । २२ आभ्यन्तरीयपदार्थ। २३ आदिना आत्मादीनाम् । २४ घटाकपालं भिन्न कपालाद्धटो भिन्न इति भेदः परस्परं तथा सुखदुःखादेरात्मा भिन्नस्तस्मात्सुखादि भिन्नमिति भेदः परस्परम् । २५ अभिधीयते सौगतेन । २६ सर्वथा नास्तिरूपस्य निषेधो न घटते गगनकुसुमवत् । २७ सौगतेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org