________________
सू० ३१०१]
अपोहवादः
शब्दार्थः ? अथान्यव्यावृत्या; तर्हि नापोहोपि शब्दाधिगम्यो मुख्यः । अनवस्था च-तद्व्यावृत्तेरपि व्यावृत्त्यन्तरेणाभिधानात् । अथाऽवाच्यः; तर्हि 'अन्यर्शब्दार्थाऽपोहं शब्दः प्रतिपादयति' इत्यस्य व्याधीतः।
किञ्च, 'नान्यापोहः अनन्यापोहः' इत्यादौ विधिरूपादन्य-५ द्वाच्यं नोपलभ्यते प्रतिषेधद्वयेन विधेरेवाध्यवसायात् ।
कश्चायमन्यापोहशब्दवाच्योर्थो यत्रान्यापोहसंज्ञा स्यात् ? अथ विजातीयव्यावृत्तानानाश्रित्यानुभवादिक्रमेण यदुत्पन्नं विकल्प. ज्ञानं तत्र यत्प्रतिभाति ज्ञानात्मभूतं विजातीयव्यावृत्ताकारतयाध्यवसितमर्थप्रतिबिम्बकं तत्रान्यापोह इति संज्ञा । ननु १० विजातीयव्यावृत्तपदार्थानुभवद्वारेण शाब्दं विज्ञानं तथाभूतार्थाध्यवसाय्युत्पद्यते इत्यत्राविवाद एव । किन्तु तत्तथाभूतपारमार्थिकार्थग्राह्यभ्युपगन्तव्यमध्यवसायस्य ग्रहणरूपत्वात् । विजातीयव्यावृत्तेश्च समानेपरिणामरूपवस्तुधर्मत्वेन व्यवस्थापितत्वान्नामैमात्रमेव भिद्येत।
यच्चोक्तम्-"तत्प्रतिबिम्बकं च शब्देन जन्यमानत्वात्तस्य कार्यमेवेति कार्यकारणभाव एव वाच्यवाचकभावः" [ ]
१ अपोहस्य विधिरूपेण वाच्यत्वात्सर्वशब्दार्थोऽपोह एव न भवतीत्यर्थः। २ अपोह। ३ न केवलं स्वलक्षणम्। ४ अन्यव्यावृत्तिरपि वाच्याऽवाच्या वा स्यात् ? अवाच्या तदाऽपाच्ययान्यव्यावृत्त्या कथमपोहो वाच्योतिप्रसङ्गात् । अथ वाच्या किं विधिरूपेणान्यव्यावृत्त्या वा ? न तावद्विधिरूपेणोक्तदोषानुषङ्गात् । अथान्यव्यावृत्त्या अन्यव्यावृत्तिाच्या चेत्तत्राप्यन्यन्यावृत्तिर्यथा वाच्या सापि वाच्याऽवाच्या वेत्यादिप्रकारेणानवस्था। ५ कुतः। ६ शब्देन । ७ अश्व। ८ यसः। ९ अश्वलक्षण। १० गौरिति । ११ मतस्य । १२ अपोहस्याऽवाच्यत्वात् । १३ सर्वेषां परस्परेण व्यावृत्तिस्वभावो यतः। १४ अविधिरूपम् । वस्तु। १५ आदी यो नञ् स एकोपोहो द्वितीयेन तस्याप्यपोहः । द्वौ नौ प्रकृतमर्थ गमयतः। १६ इति । १७ सङ्केतः। १८ कश्चिद्वौद्धविशेषः प्राह । १९ अश्वादिभ्यः। २० खण्डमुण्डादिखलक्षणान्। २१ प्रथमं खण्डमुण्डाद्यनुभवो नाम निर्विकल्पकं दर्शनं, तदनु विकल्पवानुबोधस्तदनु सङ्केतकालगृहीतवाच्यवाचकस्मरणं तदन्वितं वाच्यवाचकमिति योजनं, तदनु विकल्पोयं गौरिति। २२ अश्वादिभ्यः। २३ ज्ञानादभेदरूपम् । २४ जैनबौद्धयोः । २५ ज्ञाने शानस्वरूपाकारोऽपोह इति बौद्धविशेषस्याऽमिप्रायः। २६ श्रावणप्रत्यक्षम्। २७ निश्चयस्य। ८ सौगतेन। ९ पदार्थानां ज्ञानस्य । ३० बौद्धमते । ३१ खण्डमुण्डादिखव्यत्यपेक्षया। ३२ विजातीयव्यावृत्तिः समानपरिणामरूपसामान्यं चेति। ३३ स्वग्रन्थे। ३४ अर्थ । ज्ञाने।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only