________________
१०
Ex
१५
प्रमेयकमलमार्त्तण्डे
निवर्त्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः” ॥ [ मी० श्लो० सू० २ श्लो० ५२]
प्रागेव विहितोत्तरम् । न चे दोषाज्ञानात्तदद्भवः, सत्स्वपि तेषु तदज्ञानसम्भवात्। सम्यग्ज्ञानोत्पादनशक्तिवैपरीत्येन मिथ्याप्रत्य५योत्पादनयोग्यं हि रूपं तिमिरादिनिमित्तमिन्द्रियदोषः, स चातीन्द्रियत्वात्सन्नपि नोपलक्ष्यते । न च दोषाः ज्ञानेन व्याप्ता येन तन्निवृत्त्या निवर्त्तेरन् । ततोऽयुक्तमिदंम्
[ प्रथमपरि०
"तस्मात्स्वतः प्रमाणत्वं सर्वत्रौत्सर्गिकं स्थितम् बांधकरणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥ परोधीनेपि वै तस्मिन्नानवस्था प्रसज्यते प्रमाणधीनमेतद्धि स्वतस्तच्च प्रतिष्ठितम् ॥ प्रेमाणं हि प्रमाणेन यथा नान्येन साध्यते । न सिध्यत्यप्रमाणत्व प्रमाणात्तथैव हि ॥ बाँधक प्रत्ययस्तावदर्थान्यत्वाऽवधारणम् । सोऽनपेक्षः प्रेमाणत्वात्पूर्वज्ञान पोहते ॥ tat avaiदस्य स्यादपेक्षी कैचित्पुनः । जीताशङ्कस्य पूर्वेण साप्यन्येन निवर्त्तते ॥
११ एवं
१ शङ्कया यदापादितमप्रामाण्यम् । २ स्वच्छनीत्यादि । ३ संवादमन्तरेण । ४ कारणदोषाभावेप्ययमेव न्याय इति । ५ किञ्च । ६ दोषाभावः । ७ किञ्च । ८ अनवस्था समर्थिता यतः । ९ अग्रे वक्ष्यमाणलक्षणम् ॥ १० मीमांसकग्रन्थे । प्रमथज्ञानप्रामाण्ये संवादज्ञानापेक्षाया अनवस्थाचक्र केतरेतराश्रया यतः । चेत्सर्वस्य ज्ञानस्य भ्रान्तादेः प्रमाणता स्यादित्युक्ते सत्याह । १२ यथाप्रामाण्यं बाधककारणदोषज्ञानापेक्षं तथा बाधकादिनाऽपरमपेक्षणीयम परेणाप्य परमपेक्षणीयमित्यनवस्था कुतो न स्यादित्युक्त आह । १३ भ्रान्तादेरप्रामाण्ये | १४ अप्रामाण्यं । १५ प्रमाणाधीनं स्याद्यदि अप्रामाण्यं तदाऽनवस्था न स्यादेव किं तर्हि अप्रामाण्यस्य प्रमाणमन्तरेणैव सिद्धिः स्यात्ततश्चाप्रामाण्यं स्वतः स्यादित्युक्ते आह । १६ प्रमाणमन्तरेण । १७ बाधप्रत्ययः पुनः क इत्युक्ते आह । १८ ज्ञानं । १९ परानपेक्षः । २० स्वतः । २१ मरीचिकायां जलशानम् । २२ बाधते । २३ विषये । २४ यदा बाधकप्रत्ययोऽपरमपेक्षेत ति तदा किम् । २५ बाधकज्ञानस्य । २६ अपवादान्तरस्य । २७ अर्थे । २८ नरस्य । २९ पूर्वेण ज्ञानेन । ३० अपरेण बाधकप्रत्ययेन पूर्वसजातीयेन संवादकेन ।
1 “न च दोषा ज्ञानेन ये व्याप्ता येन तन्निवृत्त्या निवर्तेरन्” सन्मति ० टी० पृ० १८ ॥ 2 तस्मात्स्वतः इत्यादयो नवलोकाः तत्त्वसंग्रहे किञ्चित् पाठभेदेन पूर्वपक्ष रूपेण उपलभ्यन्ते ( पृ० ७५८-६० ) । सन्मति ० टी० पृ० १८-१९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org