________________
सू० २।२] शक्तिस्वरूपविचारः
१९९ कथं चैवंवादिनो मन्त्रादिना कञ्चित्प्रति प्रतिवद्धोप्यग्निः स एवान्यस्य स्फोटादिकार्य कुर्यात् ? प्रतिवन्धकाभावस्य सहका. रिणः कस्यचिदप्यभावात् । न चास्मत्पक्षेप्येतच्चोयं समानम् , वस्तुनोऽनेकशत्तयात्मकत्वात्कस्याश्चित्केनचित्कञ्चित् [प्रति] प्रतिबन्धेप्यन्यस्याः प्रतिवन्धाभावात् । नाप्यभावमात्रं सहकारि;५ वस्तुनोर्थान्तरस्याभावस्याभावे तद्गतसामान्यस्याप्यसम्भवात् । न चाभावस्य सामान्यं सम्भवति, द्रव्यगुणकर्मान्यतमरूपतानु। षङ्गात् । ततः प्रतिबन्धकमण्यादिप्रतिहतशक्तिर्वह्निः स्फोटादिकार्यस्यानुत्पादकस्तद्विपरीतस्तूत्पादक इत्यभ्युपगन्तव्यम् । । ततो निराकृतमेतत् 'कार्य स्वोत्पत्तौ प्रतिबन्धकाभावोपकृतो-१० भयवाद्यविवादास्पदकारकव्यतिरिक्तानपेक्षम्, तन्मात्रादुत्पत्ता. वनुपपद्यमानबाधकत्वात् , यत्तु येतो व्यतिरिक्तमपेक्षते न तत्तन्मात्रजत्वेऽनुपपद्यमानबाधकम् यथा तन्तुमात्रापेक्षया पटः, न च तथेदम् , तस्माद्यथोक्तसाध्यम्' इति; हेतोरसिद्धः, तन्मा. त्रादुत्पत्तौ कार्यस्य प्रागुक्तन्यायेनानेकबाधकोपपत्तेः। १५
स्वरूपसहकारिव्यतिरेकेण शक्तेः प्रतीत्यभावादसत्त्वे वा सग्वनितादिदृष्टकारणकलापव्यतिरेकेणादृष्टस्याप्यप्रतीतितोऽसत्त्वं स्यात्, तथा चासाधारणनिमित्तकारणाय दत्तो जलाञ्जलिः । कथं चैवंवादिनो जगतो महेश्वरनिमित्तत्वं सिध्येत् ? विचित्रक्षित्यादिदृष्टकारणकलापादेवाङ्करादिविचित्रकार्योत्पत्तिप्रतीतेः ।२० अनुमानात्तस्य तनिमित्तत्वसाधने शक्तेरप्यत एव सिद्धिरस्तु। तथाहि-यत्कार्यम् तदसाधारणधर्माध्यासितादेव कारणादाविर्भवति सहकारीतरकारणमात्राद्वा न भवति यथा सुखाङ्कुरौदि, कार्य चेदं निखिलमाविर्भाववद्वस्त्विति । एतेनैवातीन्द्रियत्वात्तदभावोऽपास्तः।
यदप्युक्तम्-'पृथिव्यादीनां पृथिवीत्वादिकमेव निजा शक्तिः' : इत्यादिः तदप्यपेशलम् ; मृत्पिण्डादिभ्योपि पटोत्पत्तिप्रसङ्गात्
१ कार्योत्पत्तिं प्रत्यभावः सहकारीत्येवं वादिनः। २ प्रागभावादिरूपस्य । ३ जैन । ४ मत्रादिना। ५ नरं प्रति। ६ अभावः सहकारी विचार्यमाणो न घटते यतः। ७ स्फोटादिकार्य धर्मि। ८ वह्नि। ९ अतीन्द्रियशक्तेः। १० कारकमात्रात्। ११ पटादिकार्यम् । १२ तन्तुभ्यः। १३ वेमादिकम् । १४ तन्तुमात्र । १५ पुण्यस्य । १६ पुण्यस्याऽसत्त्वे सति । १७ विशेष। १८ परेण भवता । १९ स्वरूपसहकारिव्यतिरेकेण शक्तेः प्रतीत्यभावः इत्येवंवादिनः। २० शक्ति । २१ पुण्यमहेश्वरादेः। २२ वपक्षसिद्धौ साध्यम् । २३ उपादान । २४ परपक्षप्रतिक्षेपे साध्यमिदन्। २५ सुखेऽदृष्टमसाधारणकारणम् । २६ अङ्कुरेऽसाधारणमीश्वरः । २७ द्वितीयविकल्पोयम् । २८ शक्यभावः । २९ सामान्यम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org