________________
२०८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भावः स्यात् । शक्यं हि वक्तुम्-यो यथाविधः स तथाविधेनैव क्रियते यथा भावो भावेन, अभावश्चाभावः, तस्मादभावेनैव क्रियते । प्रत्यक्षबाधा चान्यत्रापि समाना।
यदप्यभिहितम्-'प्रागभावादिभेदाच्चतुर्विधश्चाभावः' इत्यादि ५तदप्यभिधानमात्रम्, यतः खेकारणकलापात्वस्वभावव्यवस्थितयो भावाः समुत्पन्ना नात्मानं परेण मिश्रयन्ति तस्योपरत्वप्रससङ्गात् । न चान्यतोऽव्या (तो व्या)वृत्तखरूपाणां तेषां भिन्नोऽ. भाऽवांशः सम्भवति । भावे वा तस्यापि पररूपत्वाद्भावेन
ततोपि व्यावर्तितव्यमित्यपरापराभावपरिकल्पनयानवस्था । अतो १० न कुर्तंश्चिद्भावेन व्यावर्तितव्यमित्येकखंभावं विश्वं भवेत्, पर
भावाभावाच्च व्यावर्त्तमानस्यार्थस्य पररुपताप्रसङ्गः। - यदि चेतरेतराभाववशाद घटः पटादिभ्यो व्यावहूत, तीतरेतराभावोपि भावादभावान्तराञ्च प्रागभावादेः किं खतो व्याव
तेंत, अन्यतो वा ? स्वतश्चेत्, तथैव घटोप्यन्येभ्यः किन्न व्याव१५ तेत? अन्यतश्चेत् किमसाधारणधर्मात् , इतरेतराभावान्तराद्वा?
असाधारणधर्माभ्युपगमे स एव पटादिष्वपि युक्तः । इतरेतराभावान्तराञ्चत् ; बहुत्वमितरेतराभावस्यानवस्थाकोंरि स्यात् । .. किञ्च, इतरेतराभावोप्यसाधारणधर्मेणाव्यावृत्तस्य, व्यावृत्तस्य
वा भेदकः? यद्यव्यावृत्तस्य; किं नैकैव्यक्तेर्भेदकः ? अथ व्यावृ, २०त्तस्य; तर्हि घटादिष्वपि स एवास्तु भेदकः किमितरेतराभाव: कल्पनया?
१ मृत्पिण्डादिना । २ घटप्रध्वंसाभावः । ३ घटाभावं प्रति मुद्रादीनां ब्यापारोपलम्भात् । ४ अभावप्रमाणेनाभावो गृह्यते इत्यत्रापि । कथम् ? प्रत्यक्षेणै. बाभावप्रतीतेरिति । ५ चक्रचीवरकुलालादि। ६ घटादयः। ७ पटादिभावेन । ८ अन्यथा। ९ तस्य परस्य पटादेः। १० घटत्वप्रसङ्गात् । ११ पटादिभ्यः। १२ घटादिभावानाम् । १३ यतोऽभावात् तेषां (घटादीनां ) व्यावृत्तिः (पटादिभ्यः) युक्ता। १४ सम्भवति चेत् कस्य ? घटस्य । पटादयः पटरूपा घटादिभ्यः सकाशद्यथा तथा अभावांशोपि । १५ अभावांशस्य । १६ घटादिभ्यः। १७ घटादिपदार्थेन। १८ भावादभावाद्वा। १९ अनवस्थादोषभयात् । २० इति हेतोः । २१ घटादिस्वभावम् । २२ व्यावर्तकस्येतरेतराभावस्याभावात् । २३ ततश्च किं भवेत् । २४ घटस्य । २५ मिन्नत्वात् । २६ पटादिभ्यः । २७ पृथुबुनोदरादेः। २८ ब्यावर्तकः। २९ इतरेतराभावान्तरं किं स्वतो व्यावर्तते अन्यतो वेत्यादिप्रकारेण । ३० पटादेः सकाशाद्वयावृत्तस्य घटादेः। ३१ घटस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org