________________
सू० ३।९९]
शब्दनित्यत्ववादः
४११
यच्च सादृश्ये दूषणमुक्तम् -
" तथा भिन्नमभिन्नं वा सादृश्यं व्यक्तितो भवेत् । एवमेकमनेकं वा नित्यं वानित्यमेव वा ॥ १॥ भन्ने चैकत्वनित्यत्वे जातिरेव प्रकल्पिता । व्यक्त्यऽनन्यदथैकं च सादृश्यं नित्यमिष्यते ॥ २ ॥ व्यक्तिनित्यत्वमापन्नं तथा सत्यस्मैदीहितम् ।"
[मी० लो० शब्दनि० लो० २७१-२७३] इत्यादि; तदप्ययुक्तम् ; स्वहेतोरेकस्य हि यादृशः परिणामस्तादृश एवापरस्य सादृश्यम्, न तु स एव । सँच व्यक्तिभ्यो भिन्नोऽभिनश्च, नच, तथाप्रतीतेः । न च जातिस्तथांभूता; नित्यव्यापित्वेनाभ्यु- १० पगमत् । तथाभूताश्चास्याः सामान्यनिराकरणे निराकरिष्यमाणत्वात् । ततः प्रवृत्तिमिच्छता लिङ्गाच्छब्दाद्वा न सामान्यमात्रस्य प्रतिपत्तिरभ्युपगन्तव्या ।
ननु सामान्यस्य विशेषमन्तरेणानुपपत्तितो लक्षितलक्षणया विशेषप्रतिपत्तेर्न प्रवृत्त्याद्यभावानुषङ्गः; इत्यप्रातीतिकम्, क्रमप्र- १५ तीतेरभावत् । न हि वाचकोद्भूतवाच्यप्रतिभासे प्राक् सामान्यावभासः पश्चाद्विशेषप्रतिभास इत्यनुभवोस्ति ।
किञ्च, सामान्याद्विशेषः प्रतिनियतेन रूपेण लक्ष्येत, साधारणेन वा ? न तावदाद्यः पक्षः; प्रतिनियतरूपतयाऽस्याऽप्रतीतेः । न हि शब्दोच्चारणवेलायां जातिपरिमितो विशेषोऽसाधारण २० रूपतयाऽनुभूयते प्रत्यक्ष प्रतिभासाऽविशेषप्रसङ्गात् । प्रतिनियतरूपेण जातेरविनाभावाभावाच्च कुतस्तया तस्य लक्षणम् ? नापि द्वितीयः साधारणरूपतया प्रतिपन्नस्यापि विशेषस्यार्थक्रियाकारित्वाऽसामर्थ्येन प्रवृत्यहेतुत्वात् प्रतिनियतस्यैव रूपस्य तत्र सामर्थ्योपलब्धेः । पुनरपि साधारणरूपतातो विशेष- २५ प्रतिपत्तावनवस्था स्यात् । साधारणरूपतया चातो विशेष
Jain Educationa International
९ तथाशब्दः स्वग्रन्थापेक्षया दूषणान्तरसमुच्चये । २ अनेकं सादृश्यं चेतकि नित्यमनित्यं वा ? अनित्यं चेन्न संबन्धप्रतिपत्तिः । नित्यं चेत्तदैकेनैव सादृश्येनार्थप्रतिप्रतिपत्तेरने कनिष्ठसादृश्यपरिकल्पनं व्यर्धम् । ३ परोक्तौ परिहारमाह । ४ अस्माभिजैनैः । ५ धूमादेः । ६ धूमादेः । ७ सादृश्य परिणामः । ८ मिन्नाभिन्नत्वप्रकारेण । ९ मिन्नाभिन्नरूपा । १० परेण त्वया । ११ सामान्यस्यानुमेयरूपत्वे प्रवृत्तिनं घटते यतः । १२ सामान्यम्य विशेषनिष्ठत्वात् । १३ सामान्यजनितप्रतिपत्त्या । १४ सामान्यस्य नित्य सर्वगतत्वात् । १५ पूर्वोक्तस्य समर्थनमेतत् । १६ अन्यथेति शेषः । १७ ज्ञानम् ।
For Personal and Private Use Only
www.jainelibrary.org