________________
प्रमेयकमलमार्त्तण्डे
[२. प्रत्यक्षपरि०
सहकारीतरशक्तेस्तत्राप्यविशेषात् । अथ न पृथिवीत्वादिमात्रोपलक्षितानामर्थानां पटाद्युत्पत्तौ व्यापारो येनातिप्रसङ्गः स्यात्, तन्तुत्वाद्यसाधारणनिजशक्त्युपलक्षितानामेव तत्र तेषां व्यापारात्; इत्यप्यसाम्प्रतम् ; तन्तुत्वाद्युपलक्षितानां दग्धकुथिताद्य५ र्थानामपि तज्जनकत्वप्रसङ्गात् । अवस्थाविशेषसमन्वितानां तन्तूनां कार्यारम्भकत्वादयमदोषः इत्यपि - मनोरथमात्रम्; शक्तिविशेषमन्तरेणावस्थाविशेषस्यैवासम्भवात्, अन्यथा दग्धादिखभावानामपि तेषां स स्यात् ।
२००
यच्चोच्यते-शक्तिर्नित्याऽनित्या वेत्यादिः तत्र किमयं द्रव्यशक्तौ, १० पर्यायशक्तौ वा प्रश्नः स्यात्, भावानां द्रव्यपर्यायशक्त्यात्मकत्वात् ? तत्र द्रव्यशक्तिर्नित्यैव अनादिनिधनस्वभावत्वाद्रव्यस्य । पर्यायशक्तिस्त्वनित्यैव सादिपर्यवसानत्वात्पर्यायाणाम् । न च शक्ते. र्नित्यत्वे सहकारिकारणानपेक्षयैवार्थस्य कार्यकारित्वानुषङ्गः; द्रव्यशक्तेः केवलायः कार्यकारित्वानभ्युपगमात् । पर्यायशक्तिस१५ मन्विता हि द्रव्यशक्तिः कार्यकारिणी, विशिष्टपर्यायपरिणतस्यैव द्रव्यस्य कार्यकारित्वप्रतीतेः । तत्परिणतिश्चास्य सहकारिकारणापेक्षया इति पर्यायशक्तेस्तदैव भावान्न सर्वदा कार्योत्पत्तिप्रसङ्गः सहकारिकारणापेक्षा वैयर्थ्य वा । कथमन्यथा अहटेश्वरादेः केवलस्यैव सुखादिकार्योत्पादनसामध्ये सर्वदा कार्योत्पादकत्वं सह२० कारिकारणापेक्षावैयर्थ्य वा न स्यात् ?
यद्व्यभिहितम् शक्तादशकाद्वा तस्याः प्रादुर्भाव इत्यादि; तत्र शक्तीदेवास्याः प्रादुर्भावः । न चानवस्था दोषाय: बीजाङ्कुरादिवदनादित्वात्तत्प्रवाहस्य । वर्त्तमाना हि शक्तिः प्राक्तनशक्तियुक्तेनार्थेनाविर्भाव्यते, सापि प्राक्तनशक्तिर्युक्तेनेति पूर्वपूर्वाव २५ स्थायुक्तार्थानामुत्तरोत्तरावस्थाप्रादुर्भाववत् । कथं चैवादि disagraat घटते ? तद्ध्यात्मना अदृष्टान्तरयुक्तेना
१ चक्रचीवरादि । २ पृथिवीत्वादि । ३ अत्वादि । ४ पटादौ । ५ तत्वाद्यर्था - नाम् । ६ तन्तुत्वाद्यविशेषात् । ७ शक्तिविशेषं विनावस्थाविशेषो भविष्यति चेत् । ८ शक्तिरहित । ९ तथा च सति पटादिजनकत्वप्रसङ्गः स्यात् । १० द्रव्यशक्तिः पर्यायशक्तिरसिद्धेत्युक्ते सत्याह । ११ द्रवति द्रोष्यति अदुद्रुवदिति द्रव्यम् । १२ परापर विवर्तव्यापि द्रव्यमूर्द्धता मृदिव स्थासादिषु । १३ पर्यायशक्तिरहितायाः । १४ जैनै: : । १५ कथमिति चेदाह । १६ स्रग्वनितादि । १७ सहकारिकारणानन्तरम् । १८ परेणाङ्गीकृते सति । १९ शक्तेः । २० शक्तिमतः । २१ शक्ति | २२ अर्थेन । २३ शक्तादशक्ताद्वेत्येवंवादिनः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org