________________
सू० १।३ ]
स्मृतिप्रमोषविचारः
५७
घटे गृहीते पटस्मरणसम्भवः । अथ शुक्तिकारजतयोः सादृश्याच्छुक्तिका प्रतिभासे रजतस्मरणम्; न; अस्याऽकिञ्चित्करत्वात् । यंदा ह्यसाधारणैधर्माध्यासितं शुक्तिकास्वरूपं प्रतिभाति तदा कथं सैंदृशवस्तुस्मैरणम् ? अन्यथा सर्वत्र स्यात् । सामान्यमात्रग्रहणे हि तत् कदाचित्स्यादपि नाऽसाधारणस्वरूपप्रतिभासे ॥५ द्विचन्द्रादिषु च जीतितैमिरिक प्रतिभासविषये सदृश वस्तुप्रतिभासाभावात् कथं स्मृतेरुत्पत्तिर्यतः प्रमोषः स्यात् ? नापि तत्सनिहितत्वेन प्रतिभासः; रजतस्य तंत्रासत्त्वेन तत्सन्निधानायोगात् । इन्द्रियसम्बद्धानां च तद्देशवर्तिनां परमाण्वादीनामपि प्रतिभासः स्यात् तदविशेषात् । नाप्यन्यावभासोऽसौ स हि किं १० तत्कालभावी, उत्तरकालभावी वा स्यात् ? तत्कालभावी चेत्; तर्हि घटादिज्ञानं तत्कालभावि तस्याः प्रमोपः स्यात् । नाप्युत्तरकालभाव्यन्यावभासोऽस्याः प्रमोषः; अतिप्रसङ्गात् । यदि हि उत्तरकालभाव्यन्यावभासः समुत्पन्नस्तर्हि पूर्वज्ञानस्य स्मृतिप्रमोषत्वेनासौ नाभ्युपगमनीयः, अन्यथा सकलपूर्वज्ञानानां स्मृतिप्रमोषत्वेना- १५ भ्युपगमनीयः स्यात् । किञ्च, अन्यावभासस्य सद्भावे पैरिस्फुटवर्षुः स एव प्रतिभातीति कथं रजते स्मृतिप्रमोषः ? निखिलान्यावभासानां स्मृतिप्रमोपैंतापत्तेः । अथ विपरीताकारवेदित्वं तस्याः प्रमोषः तर्हि विपरीतख्यातिरेव | कश्वासौ विपरीत आकारः ? परिस्फुटार्थावभासित्वं चेत्; कथं तस्यै स्मृतिसम्ब - २० न्धित्वं प्रत्यक्षाकारत्वात् ? तत्सम्बन्धित्वे वा प्रत्यक्षरूपतैवास्याः स्थान स्मृतिरूपता । नाप्यतीतकालयै वर्तमानतया ग्रहणं तस्याः प्रमोषः अन्यस्मृतिवत्तस्यः स्पष्टवेदनाभावानुषङ्गात्, न चैवम् ।
39
१ सादृश्यस्य । २ अकिञ्चित्करत्वमेव भावयन्ति । ३ यत्रादि । ४ शुक्तिकाशकलस्य । ५ रजतादिसदृशवस्तु । ६ सन्निहित शुक्तिकाशकलप्रतीतौ बाघकोत्तरकालं शुक्तिकाशकलप्रतीतौ च घटादौ वा । ७ सदृशवस्तुस्मरणम् । ८ विशेष । ९. स्मृतेः सादृश्यनिबन्धनत्वे इत्यत्र किं च । १० जन्मना । ११ रजत । १२ शुक्तिकायाम् । १३ किञ्च । १४ शुक्तिका देशवर्तिनाम् । १५ रजतेन सन्निहितत्वस्य । १६ परमाणूनां । १७ स्मृतिप्रमोषः । १८ रजतस्मरण । १९ रजसस्मरण ।
२० रजतस्मरण । २१ स्मृतेरभावः । २२ स्मृतेः । २३ रजत । २४ परेण भवता । २५ शुक्तिकाशकल । २६ विशदस्वरूपः । २७ शुक्तिरूप । २८ स्वभाव | २९ अन्यथा । ३० अभावरूपतापत्तेः । ३१ स्मृतिविपरीत । ३२ पदार्थानां । ३१ स्मृतेः । ३४ परिस्फुटार्थावभासित्वाकारस्य । ३५ स्मृतेः । ३६ रजतस्य । ३७ स्मरणं । ३८ स्मृतेः । ३९ देवदत्तादिस्मृतिवत् । ४० शुक्तिकायां रजतस्मृतेः ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International