________________
सू० १।३ ] बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खंडनम् ३५ ज्यते; सर्वथैकस्वभावस्यान्तर्बहिर्वा वस्तुनोऽनभ्युपगमात् । तन्मते हि अवग्रहेहावायज्ञानादनभ्यासात्मकाद् अन्यदेवाभ्यासात्मकं धारणाशानं प्रत्यक्षम् । तदभावे परोपन्यस्तसकलवर्णादिषु अवनहादित्रयसद्भावेपि स्मृत्यनुत्पत्तिः, तत्सद्भावे तु स्यादेव-सर्वत्र यथासंस्कारं स्मृत्युत्पत्त्यभ्युपगमात् । न च परेषामप्ययं युक्तः-५ दर्शनभेदाभावात् , एकस्यैव कॅचिदभ्यासादीनामितरेषां वानभ्युपगमात् । न च तदन्यव्यावृत्त्या तंत्र तद्योगः; स्वयमतत्वंभावस्य तदन्यव्यावृत्तिसम्भवे पावकस्याऽशीतत्वादिव्यावृत्तिप्रसङ्गात् । तत्स्वभाव॑स्य तु तदन्यव्यावृत्तिकल्पने-फलाभावात्-प्रतिनियततत्वंभावस्यैवान्यव्यावृत्तिरूपत्वात्।।
स्यान्मतम् अभ्यासादिसापेक्षं निरपेक्ष वा दर्शनं विकल्पस्य नोत्पादकम् शब्दार्थविकल्पवासनाप्रभवत्वात्तस्य । तद्वासनाविकल्पस्यापि पूर्वतद्वासनाप्रभवत्वादित्यनादित्वाद्विकल्पसन्तानस्य प्रत्यक्षसन्तानादन्यत्वात् , विजातीयोद्विजातीयस्योदयाँनिटेनोंक्तदोषानुषङ्गः; इत्यप्यसङ्गतम् ; तस्य विकल्पाजनकत्वे “यत्रैव १५ जनयेदेनां तत्रैवास्येप्रमाणता" [ ] इत्यस्य विरोधानुषङ्गात् । कथं वा वासनाविशेषप्रभवत्त(वात् ततोऽध्यक्षस्य रूपादिविषयत्वनियमः मनोराज्यादिविकल्पादपि तत्प्रसङ्गात् ? प्रत्यक्ष
१ निरंशस्य । २ जनानां। ३ अर्थे । ४ संस्कारानतिक्रमेण । ५ नैनैः । ६ सौगतानाम् । ७ दर्शनं नीलादौ विकल्पोत्पादक क्षणक्षयादौ न भवेदिति न्यायः। ८ प्रत्यक्ष। ९ अवग्रहादिभेदात्प्रत्यक्षभेदो न दर्शनस्यैकरूपत्वात्। १० नीलादौ । ११ क्षणक्षयादौ अनभ्यासादीनाम् । १२ परेण । १३ अनभ्यासादेः । १४ अभ्यासादिरनभ्यासादिः । १५ दर्शने । १६ यच्चाक्रममनभ्यासस्याभ्यासस्य च । १७ अभ्यासानभ्यासादि । १८ स्वरूपेण । १९ अभ्यासाद्यस्वभावस्य । २० अभ्यासादि । २१ अनभ्यासादि। २२ अभ्यासादि । २३ स्वरूपस्य । २४ दर्शनस्य । २५ अभ्यासादि। २६ अनभ्यासादि। २७ दर्शनस्वभाव। २८ प्रकरणादि । २९ अभ्यासादिस्वभावस्य दर्शनस्य । ३० अनभ्यासादि । ३१ विकल्पस्य । ३२ शब्दार्थो नाम सामान्यं । ३३ वासनारूप। ३४ भिन्नत्वात् । ३५ दर्शनात् । ३६ विकल्पस्य । ३७ अनङ्गीकारात् । ३८ न चास्य विकल्पोत्पादकत्वं घटते स्वयमविकल्पकत्वात्स्वलक्षणवदित्यादि । ३९ दर्शनस्य । ४० अर्थे । ४१ सविकल्पात्मिकां बुद्धि । ४२ दर्शनस्य । ४३ किंच। ४४ नयनाध्यक्षस्य । ४५ अन्यथा।
1 तु०-'शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य ...ततस्तहिं कथमक्षबुद्धेः रूपादिविषयत्वनियमः....
अष्टश० अष्टसह० पृ० ११९ स्या० रत्नाकर पृ० ५६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org