________________
सू० १1१ ]
कारकसाकल्यवादः
११
ययैकयाशस्यैकमनेकाः शक्तीर्विभर्ति तंत्राप्यनेकशक्ति परिकल्पनेऽनवस्थाप्रसङ्गात्, तयैव तदनेकं कार्य करिष्यतीति वाच्यम् : यतो न भिन्नाः शक्तीः कयाचिच्छक्त्या कश्चिद्धारयतीति जैनो मन्यते-स्वकारणकलापात्तदात्मैकस्यैवाऽस्योत्पादात् ।
संहकीरिसव्यपेक्षाणां जैनकत्वाद्देशकालस्वभावभेदः कार्ये न ५ विरुध्यतइत्यपि वार्तम्: नित्यस्यानुपकार्यतया सहकार्यऽपेक्षाया अयोगात् । सहकारिणो हि भावाः किं विशेषाधयित्वेन, एकार्थकारित्वेन वाभिधीयन्ते ? प्रथमपक्षे किमसौ विशेषस्तेभ्यो भिन्नः, अभिन्नो वा तैर्विधीयते ? भेदे सम्बन्धासिद्धेस्तदवस्थमेवाकारकत्वमेतेषां पूर्वावस्थायामिव पश्चादप्यनुषज्यते । तदसिद्धिश्व सम १० वायादिसम्बन्धस्याग्रे निराकरिष्यमाणत्वात् सुप्रसिद्धा । विभिनातिशयात् कार्योत्पत्तौ चात्र कौरकव्यपदेशोऽपि कल्पनाशिल्पकल्पित एव अतिशयस्यैव कारकत्वात् । द्वितीयपक्षे तु कर्थैमेतेषां नित्यता उत्पादविनाशात्मकातिशयादभिन्नत्वात्तत्स्वैरूपवत् ? एकार्थकारित्वेन त्वेषां सहकारित्वं नास्माभिः प्रतिक्षिप्यते, किंत्व - १५ परिणामित्वे तेषां प्री पश्चात् पृथग्भावावस्थायामपि कार्यकारित्वप्रसङ्गतः ‘सहैव कुर्वन्ति' इति नियमो न घटते । न खलु से। हित्येऽपि भवाः पैरैरूपेण कार्यकारिणः । स्वयमकारकाणामैन्यसन्निधानेऽपि तत्कारित्वासम्भवात्, सम्भवे वा पर एव परमार्थतः कार्यकारको भवेत् स्वात्मनि तु कारकव्यपदेशो विकल्पकल्पितो २० भवेत् । तथा चान्यस्यानुपकारिणो भवमनपेक्ष्यैव कार्य तद्विकेलेभ्य एव सहकारिभ्यः समुत्पद्येत । तेभ्योऽपि वा न भवेत्, स्वयं तेषामप्यकारकत्वात् पररूपेणैव कारकत्वात् । अतः सर्वेषां
२६.
१८
१ आत्मादिकारणं । २ अनेकशक्तिधारणे । ३ कारणस्य । ४ हे जैन तव हेतोः । ५ आत्मादि । ६ परेण । ७ आत्मा । ८ आत्मादि । ९ पुण्यपाप । १० नानाशत्त्यात्मकस्य । ११ आत्मादेः । १२ परः । १३ आत्मादीनां । १४ कारणानां । १५ कार्यस्य । १६ अतिशय उपकार । १७ कारकविशेषः क्रियते तैः 1 १८ कारकाणां विशेषाध्यारोपकत्वेन । १९ एककार्यकरणत्वेनो भयोरपि । २० कारकेभ्यः । २१ सहकारिरहितावस्थायामिव । २२ जनकत्वेन ? [ सम्बन्धः सिद्धिश्च ] । २३ आत्मादेः । २४ आत्मादीनां । २५ अतिशयस्वरूपवत । २६ सहकारिणां । २७ जैन: । २८ सहकारिभ्यः । २९ भिन्नभावावस्थायां । ३० सहकारिभिः ३१ सहकारिणां । ३२ आत्मादयः । ३३ सहकारिरूपेण ३४ आत्मादीनां । ३५ सहकारि । ३६ आत्मादौ । ३७ एवं सति । ३८ आत्मन: । ३९ जनकत्वेन । ४० सद्भावं । मुख्यकारकस्य स्वरूपं । ४१ आत्मादिक । ४२ सहकारिकार केभ्यः । ४३ स्वरूपेण । ४४ आत्मादिरूपेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org