________________
२६
प्रमेयकमलमार्तण्डे [प्रथमपरि० ज्ञानस्य प्रापकत्वम्-नान्यत् । तच्च प्रथमत एव ज्ञानक्षणे संम्पन्नमिति नोत्तरोत्तरज्ञानानां तेदुपयोगि(त्वम्), तद्विशेषांशंप्रदर्शकत्वेन तु तत् तेषामुपपन्नमेव । प्रवृत्तिमूला तूपादेयार्थप्राप्तिन प्रमाणाधीना-तस्याःपुरुषेच्छाधीनप्रवृत्तिप्रभवत्वात् । न च प्रवृ. ५त्त्यभावे प्रमाणस्यार्थप्रदर्शकत्वलक्षणव्यापाराभावो वाच्यः, प्रेतीतिविरोधात् । न खलु चन्द्रार्कादिविषयं प्रत्यक्षमप्रवर्तकत्वान्न तत्प्रदर्शकमिति लोके प्रतीतिः । कथं चैवंवादिनः सुगतज्ञानं प्रमाणं स्यात् ? न हि हेयोपादेयतत्त्वज्ञानं केचित् तस्य प्रवर्तकं कृतार्थ
त्वात् , अन्यथा कृतार्थता न स्यादितरजनवत् । सुखादिखसंवेदनं १०वा; न हि कंचित्तत्पुरुषं प्रवर्तयति फलात्मकत्वात् , अन्यथा अं. त्यनवेंस्था । व्याप्तिज्ञानं वा न खलु खेविषयेऽर्थिन तत्प्रवर्त्तयति अनुमानवैफल्यप्रसङ्गात् । ततः प्रवृत्त्यभावपि प्रवृत्तिविषयोपदशकत्वेन ज्ञानस्य प्रामाण्यमभ्युपगन्तव्यम् ।
नेनु प्रवृत्तेविषयो भावी, वर्तमानो वर्थिः ? भावी चेत्, नासौ १५प्रत्यक्षेण प्रवर्तयितुं शक्यस्तत्र तस्याप्रवृत्तेः। वर्तमानश्चेत्न; अर्थि
नोऽत्राऽप्रवृत्तेः, न हि कश्चिदनुभूयमान एव प्रवर्ततेऽनैवस्थापत्तेः; इत्यसाम्प्रतम् अर्थक्रियासमर्थार्थस्य अर्थक्रियायाश्च प्रवृत्तिविषयत्वात्। तत्रार्थक्रियासमर्थार्थोऽध्यक्षेण प्रदर्शयितुं शक्यः। न ह्यर्थक्रियावत्सोप्यनांगतः। न चास्याध्यक्षत्वे प्रवृत्त्यभावप्रसङ्गः; अर्थ२० क्रियार्थत्वात्तस्याः। कार्यादृष्टौ कथम् एतत्तत्र समर्थम्' इत्यवगमो यतः प्रवृत्तिः स्यादिति चेत् ; आस्तां तावदेतत्-कार्यकारणभाव
१ जातं । २ प्रदर्शकत्वम् । ३ फलवत् । ४ अर्थ । ५ भेद। ६ प्रदर्शकत्वं । ७ जलादि । ८ कारणका। ९ प्रवर्तकत्वाभावे। १० नुः । ११ भा। १२ यन्न प्रवर्तकं तन्न प्रमाणमित्येवंवादिनः। १३ विषये । १४ कृतार्थकमपि प्रवर्तयति चेत् । १५ सुगतो न सर्वशो शानेन प्रवर्त्यमानत्वाद्गोपवत् । विपक्षे गोपस्य सर्वशत्वं तत एव सुगतवत् । १६ कृतार्थकमपि प्रवर्तयतीति चेत् । १७ कथं प्रमाणम् ( अपि तु न स्यात् अस्ति च प्रमाणं प्रदर्शकत्वात् )। १८ अर्थे। १९ प्रवृत्तः फलहेतुत्वात्तत्रापि फलेन भाव्यम् । २० अनुपरमा। २१ कथं प्रमाणम् । २२ अखिलसाध्यसाधनलक्षणे। २३ पुरुषं । २४ यतः प्रदर्शकत्वमेव प्रापकत्वं ज्ञानस्य । २५ सद्भावे । २६ अर्थ । २७ प्रकाशकत्वेन । २८ परेण । २९ परः। ३० द्वयोर्मध्ये । ३१ विषये। ३२ अन्यथा । ३३ अर्थप्राप्त्यर्थ हि प्रवृत्तिः सा प्रत्यक्षा जातेति । ३४ प्रवृत्तः फलहेतुत्वात्तत्रापि फलेन भाव्यम् । ३५ तयोर्द्वयोर्मध्ये । ३६ जलादिः। ३७ अप्रत्यक्षत्वप्रसङ्गादर्थस्य । ३८ अर्थप्राप्त्यर्थ हि प्रवृत्तिः सा प्रत्यक्षं जायते इति । ३९ परः। स्नानादि । ४० जलं । ४१ अर्थक्रियायां। ४२ निश्चयः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org