Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
Catalog link: https://jainqq.org/explore/600166/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्ममूरिगुरुभ्यो नमः । 3 4 5 6 7 Cup 2014 2013 2012 20 21 22 23 24 23 22 21 20 1 2 ॥ अहम् ॥ श्रीयशोविजयजैनग्रन्थमाला [३३] विशेषावश्यकभाष्यम् । मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम्। (पञ्चमो विभागः) राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् । Terror Printed and Published by Shah Harakhchand Bhurabhai, at the Dharmabhyudaya Press, Benares City. वीरसंवत् २४३९ । KHATARNATALAnekhabreedsleletelallanetseeneteentarbahadostosantosksistanissssssssonakoselaBa EMBeDENJE ORDEREDERABELSEASEIODEOR E s ubbassyLOEReg METERDOI Jan Education International For Personal and Price Use Only Page #2 -------------------------------------------------------------------------- ________________ Jan Education International For Personal and Price Use Only Page #3 -------------------------------------------------------------------------- ________________ विशेषा. ॥८०१॥ पेरका पाहनेणु मण-वइ-काओगा सुभासुभा वि समयम्मि दीसंति । दव्वम्मि मीसभावो भवेज न उ भावकरणम्मि ॥१९३६॥ बृहदत्तिः। ननु मनो-वाक्-काययोगाः शुभाशुभाश्च मिश्रा इत्यर्थः, एकस्मिन् समये दृश्यन्ते, तत् कथमुच्यते- 'सुभोऽसुभो वा स एगसमयम्मि' इति ? तथाहि-किश्चिदविधिना दानादिवितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा, किमप्यविधिनैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः; तथा, किमप्यविधिनैव जिनपूजा-वन्दनकादिकायचेष्टां कुर्वतः शुभाशुभकाययोग इति । तदेतदयुक्तम् । कुतः ? इत्याह- 'दव्वम्मीत्यादि' इदमुक्तं भवति- इह द्विविधो योगः- द्रव्यतः, भावतश्च । तत्र मनो-वाक्-काययोगप्रवर्तकानि द्रव्याणि, मनोवाक्-कायपरिस्पन्दात्मको योगश्च द्रव्ययोगः; यस्त्वेतदुभयरूपयोगहेतुरध्यवसायः स भावयोगः । तत्र शुभाशुभरूपाणां यथोक्तचिन्ता-देशना-कायचेष्टानां प्रवर्तके द्विविधेऽपि द्रव्ययोगे व्यवहारनयदर्शनविवक्षामात्रेण भवेदपि शुभाशुभत्वलक्षणो मिश्रभावः, न तु मनो-वाक्-काययोगनिबन्धमाध्यवसायरूपे भावकरणे भावात्मके योगे । अयमभिप्राय:- द्रव्ययोगो व्यवहारनयदर्शनेन शुभाशुभरूपोऽपीष्यते, निश्चयनयेन तु सोऽपि शुभोऽशुभो वा केवलः समस्ति, यथोक्तचिन्ता-देशनादिप्रवर्तकद्रव्ययोगाणामपि शुभाशुभंरूपमिश्राणां तन्मतेनाभावात् , मनो-चाक्-कायद्रव्ययोगनिबन्धनाध्यवसायरूपे तु भावकरणे भाव योगे शुभाशुभरूपो मिश्रभावो नास्ति, निश्चयनयदर्शनस्यैवागमेत्र विवक्षितत्वात् । न हि शुभान्य शुभानि वाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाध्यवसायस्थानरूपस्तृतीयो राशिरागमे कचिदपीष्यते, येनाध्यवसायरूपे भावयोगे शुभाशुभत्वं स्यादिति भावः । तस्माद् भावयोग एकस्मिन् समये शुभोऽशुभो वा भवति न तु मिश्रः । ततः कर्मापि तत्प्रत्ययं पृथक् पुण्यरूपं पापरूपं वा बध्यते, न तु मिश्ररूपमिति स्थितम् ।। १९३६ ।। एतदेव समर्थयन्नाह- झाणं सुभमसुभं वा न उ मीसंजं च झाणविरमे वि । लेसा सुभाऽसुभा वा सुभमसुभं वा तओ कम्मं ॥१९३७॥ ध्यानं यस्मादागमे एकदा धर्म-शुक्लध्यानात्मकं शुभम् , आर्त-रौद्रात्मकमशुभं वा निर्दिष्टम् , न तु शुभाशुभरूपम् , यस्माच्च ध्यानोपरमेऽपि लेश्या तैजसीप्रभृतिका शुभा, कापोतीपमुखा वाऽशुभैकदा प्रोक्ता, न तु शुभाशुभरूपाः, ध्यानलेश्यात्मकाच भावयोगाः, ननु मनो वाक्-काययोगाः शुभाशुभा अपि समये दृश्यन्ते । द्रव्ये मिश्रमावो भवेत् न तु मावकरणे ॥१९३६॥ २ गाथा १९१५। ३ क. ग. 'भस्योपल' | |८०१॥ ४ क. ग. भमिश्ररूपाणां'। ५ ध्यानं शुभमशुभं वा न तु मिनं यच्च ध्यानविरमेऽपि । केश्या शुभाऽशुभा वा शुभमशुभं वा ततः कर्म ॥ १९३७ । . Page #4 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥८०२॥ ततस्तेऽप्येकदा शुभा अशुभा वा भवन्ति न तु मिश्राः । ततो भावयोगनिमित्तं कर्माप्येकदा पुण्यात्मकं शुभं बध्यते, पापात्मकमशुभं वा बध्यते, न तु मिश्रमिति ॥ १९३७ ॥ अपिच, पुव्वगहियं च कम्मं परिणामवसेण मीसयं नेजा । इयरेयरभाव वा सम्मा-मिच्छाई न उ गहणे ॥१९३८॥ 'वा' इत्यथवा, एतदद्यापि संभाव्यते यत्- पूर्व गृहीतं पूर्व बद्धं मिथ्यात्वलक्षणं कर्म परिणामवशात् पुञ्जत्रयं कुर्वन् मिश्रता सम्यग्-मिथ्यात्वपुञ्जरूपतां नयेत् प्रापयदिति; इतरेतरभावं वा नयेत् सम्यक्त्वं मिथ्यात्वं वेति । इदमुक्तं भवति- पूर्वबद्धान् मिथ्यात्वपुद्गलान् विशुद्धपरिणामः सन् शोधयित्वा सम्यक्त्वरूपतां नयेत् , अविशुद्धपरिणामस्तु रसमुत्कर्ष नीत्वा सम्यक्त्वपुद्गलान् मिथ्यात्वपुजे संक्रमय्य मिथ्यात्वरूपतां नयेत् , इति पूर्वगृहीतस्य सत्तावर्तिनः कर्मण इदं कुर्यात् । ग्रहणकाले पुनर्न मिश्रं पुण्यपापरूपतया संकीणखभावं कर्म बन्नाति, नापीतरदितररूपतां नयतीति ॥ १९३८॥ 'सम्यक्त्वं मिथ्यात्वे संक्रमय्य मिथ्यात्वरूपतां नयति' इत्युक्तम् । ततः संक्रमविधिमेव संक्षेपतो दर्शयति मोत्तूण आउयं खलु दसणमोहं चरित्तमोहं च । सेसाणं पगईणं उत्तरविहिसंकमो भज्जो ॥ १९३९ ॥ इह ज्ञानावरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भवत्येव, उत्तरप्रकृतीनां तु निजनिजमूलप्रकृत्यभिन्नानां परस्परं संक्रमो भवतीति । तत्र चायं विधिः- 'मोत्तूण आउयमित्यादि' 'आउयं' इति जातिप्रधानो निर्देश इति बहुवचनमत्र द्रष्टव्यम्- चत्वा यूंषि मुक्त्वेति । एकस्या आयुर्लक्षणाया निजमूलप्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योन्यं संक्रमो न भवतीति तर्जनम् । तथा, दर्शनमोहं चारित्रमोहं च मुक्त्वा एकस्या मोहनीयलक्षणायाः स्वमूलप्रकृतेरभिन्न योरपि दर्शनमोह-चारित्रमोहयोरन्योन्यं संक्रमो न भवतीत्यर्थः । उक्तशेषाणां तु प्रकृतीनाम् , कथंभूतानाम् ? इत्याह- 'उत्तरविहि त्ति' विधयो भेदाः, उत्तरे च ते विधयश्चोत्तरविधय उत्तरभेदास्तद्भूतानामुत्तरप्रकृतिरूपाणामिति तात्पर्यम् । किम् ? इत्याह-संक्रमो भाज्यो भजनीयः। भजना चैवं द्रष्टव्या- याः किल ज्ञानावरणपश्चक-दर्शनावरणनवक-कपायषोडशक मिथ्यात्व-भय-जुगुप्सा-तैजस-कार्मण , पूर्वगृहीतं च कर्म परिणामवशेन मिश्नतां नयेत् । इतरेतरभावं वा सम्यक् -मिथ्यात्वे न तु ग्रहणे ॥ १९३८ ॥ २ मुक्त्वाऽऽयुष्कं खलु दर्शनमोहं चारित्रमोहं च । शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भाज्यः ॥ १९३९ ।। 6 ८०२॥ For Personal and Price Use Only Twww.jaineibrary.org Page #5 -------------------------------------------------------------------------- ________________ विशेषा ॥८०३॥ वर्णादिचतुष्का-ऽगुरुलघू-पघात-निर्माणा-ऽन्तरायपञ्चकलक्षणाः सप्तचत्वारिंशद् ध्रुवन्धिन्य उत्तरप्रकृतयः, तासां निजैकमूलप्रकृत्यभि नानामन्योन्यं संक्रमः सदैव भवति; यथा ज्ञानावरणपश्चकान्तर्वतिनि मतिज्ञानावरणे श्रुतज्ञानावरणादीनि, तेष्वपि मतिज्ञानावरणं | संक्रामतीत्यादि । यास्तु शेषा अध्रुवबन्धिन्यस्तासां निजैकमूलप्रकृत्यभेदवर्तिनीनामपि बध्यमानायामबध्यमाना संक्रामति, न त्ववध्यमानायां वध्यमाना; यथा साते बध्यमानेऽसातमबध्यमानं संक्रामति, न तु बध्यमानमवध्यमाने; इत्यादि वाच्यमिति । एष प्रकृतिसंक्रमे विधिः। शेषस्तु प्रदेशादिसंक्रमविधिः “मूलप्रकृत्यभिन्नासु वेद्यमानासु संक्रमः, भवति" इत्यादिना स्थानान्तरादवसेय इत्यलं प्रसङ्गेनेति ॥ १९३९॥ तदेवं पुण्य पापे पृथग् व्यवस्थाप्येदानीं तयोरेव पृथग्लक्षणमाहसोहणवण्णाइगुणं सुभाणुभावं च जं तयं पुण्णं । विवरीयमओ पावं न बायरं नाइसुहुमं च ॥१९४०॥ शोभनाः शुभा वर्णादयो वर्ण-गन्ध-रस-स्पर्शलक्षणा गुणा यस्य तच्छोभनवर्णादिगुणम् , तथा, यच्छुभानुभाव शुभविपाकमित्यर्थः, तत् पुण्यमभिधीयते । यत् पुनरतः पुण्याद् विपरीतलक्षणम्- अशुभवर्णादिगुणम् , अशुभविपाकं चेत्यर्थः, तत् पापमुच्यते । एतच्चोभयमपि कथंभूतम् ? इत्याह-न मेर्वादिभावेन परिणतस्कन्धवदतिवादरम् , सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वात् । नापि परमावादिवदतिसूक्ष्ममिति ॥ १९४०॥ आह- ननु तत् पुण्य-पापरूपं कर्मद्वयं गृह्णानो जीवः कीदृशं गृह्णाति, कथं च गृह्णाति ? इत्याह गिण्हइ तज्जोगं चिय रेणुं पुरिसो जहा कयभंगो । एगक्खेत्तोगाढं जीवो सव्वप्पएसेहिं ॥ १९४१॥ सस्य पुण्य-पापात्मकस्य कर्मणो योग्यमेव कर्मवर्गणागतं द्रव्यं जीवो गृह्णाति, न तु परमाण्वादिकम् , औदारिकादिवर्गणागतं वाऽयोग्यमित्यर्थः। तदप्येकक्षेत्रावगाढमेव गृह्णाति, न तु स्वावगाढप्रदेशेभ्यो भिन्नप्रदेशावगाढमित्यर्थः। तच्च यथा तैलादिकृताभ्यङ्गः पुरुषो रेणु गृह्णाति तथा राग-द्वेषक्लिनस्वरूपो जीवोऽपि गृह्णाति, न तु निर्हेतुकमिति भावः । इदं च सर्वैरपि स्वप्रदेशजीवो गृह्णाति, न तु कैश्चिदित्यर्थः । उक्तं च ॥८०३॥ शोभनवर्णादिगुणं शुभानुभावं च यत् तत् पुण्यम् । विपरीतमतः पापं न बादरं मातिसूक्ष्मं च ॥ १९५० ॥ २ गृह्णाति तद्योग्यमेव रेणु पुरुषो यथा कृताभ्यङ्गः । एकक्षेत्रावगाढं जीवः सर्वप्रदेशैः ॥ १९४१॥ For Personal use only Page #6 -------------------------------------------------------------------------- ________________ विशेषा. Place बृहदत्तिः । ॥८०४॥ "ऐगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं । बंधइ जहुत्तहउं साइयमणाइयं वावि ॥ १॥" उपशमश्रेणेः प्रतिपतितो मोहनीयादिकं कर्म सादि बनाति, शेषस्त्वनवाप्तोपशमश्रेणिजीवोऽनाघेव बनातीत्यर्थ इति ॥१९४१॥ अथ प्रेरकः प्राह अविसिट्ठपोग्गलघणे लोए थूणतणुकम्मपविभागो। जुजेज, गहणकाले सुभा- सुभविवेयणं कत्तो ? ॥१९४२॥ नन्वविशिष्ट प्रत्याकाशप्रदेशमनन्तानन्तैः शुभा-ऽशुभादिभेदेनाव्यवस्थितैः पुद्गलैर्घनो निरन्तरं व्याप्तोऽयं लोकः। ततश्च ग्रहणकाले गृह्णतो जीवस्य स्थूल-मूक्ष्मकर्मप्रविभागो युज्येत; ततो 'नै बायरं नाइसुहुमं च' इति विशेषणमुपपन्नम् , एतद्विशेषणविशिष्टादन्यस्य स्वभावत एव जीवैरग्रहणात् । यत्तु शुभाशुभविवेचनं तत् समयमात्ररूपे कर्मग्रहणकाले तत्क्षण एवं गृह्णतो जीवस्य कुतःसंभाव्यते ?-न कुतश्चिदिति परस्याभिप्रायः । ततश्च 'सोहणवण्णाइगुणं' इत्यादि विशेषणं न युज्यत इति प्रेरकाकूतमिति ॥ १९४२ ॥ आचार्यः प्राह अविसिलु चिय तं सो परिणामा-ऽसयसभावओ खिप्पं । कुरुते सुभमसुभं वा गहणे जीवो जहाहा।।१९४३॥ स जीवस्तत्कर्म ग्रहणे ग्रहणकाले शुभा- शुभादिविशेषणाविशिष्टमपि गृह्णन् क्षिप्रं तत्क्षणमेव शुभमशुभं वा कुरुते- शुभा-शुभविभागेन व्यवस्थापयतीत्यर्थः। कुतः इत्याह-'परिणामा-ऽऽसयसभावउ त्ति' इहाश्रयो द्विविधकर्मणो जीव आश्रयः, कर्म तु शुभाशुभत्वस्य, तस्य द्विविधस्याप्याश्रयस्य स्वभाव आश्रयस्वभावः, परिणामश्चाश्रयस्वभावश्च परिणामा-ऽऽश्रयस्वभावौ, ताभ्यामेतत् कुरुते जीवः । इदमुक्तं भवति- जीवस्य य: शुभोऽशुभो वा परिणामोऽध्यवसायस्तद्वशाद् ग्रहणसमय एवं कर्मण: शुभत्वमशुभत्वं वा जनयति; तथा जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभा-ऽशुभत्वेन परिणमयन्नेव कर्म गृह्णाति तथा, कर्मणोऽपि शुभा-ऽशुभभावाद्याश्रयस्य स स्वभावः-स कश्चिद् योग्यताविशेषोऽस्ति, येन शुभा-ऽशुभपरिणामान्वितजीवेन गृह्यमाणमेवैतद्रूपतया परिणमति । उपलक्षणं चैतत् । प्रकृति-स्थित्य-ऽनुभागवैचित्र्यम् , प्रदेशानामल्प-बहुभागवैचित्र्यं च जीवः कर्मणो ग्रहणसमय एव सर्व करोतीति । उक्तं च Crose १ एकप्रदेशावगावं सर्वप्रदेशैः कर्मणो योग्यम् । बझाति यथोक्तहेतु सादिकमनादिकं वापि ॥१॥ २ अविशिष्टपुद्गलघने लोके स्थूलतनुकर्मप्रविभागः । युज्येत, ग्रहणकाले शुभा- शुभविवेचनं कुतः ॥ १९४२ ॥ ३ गाथा १९४० । . भविशिष्टमेव तत् स परिणामा-5ऽश्रयस्वभावतः क्षिप्रम् । कुरुते शुभमशुभं वा ग्रहणे जीवो यथाऽऽहारम् ॥ १९५३ ।। ०४॥ Page #7 -------------------------------------------------------------------------- ________________ विशेषा० ॥८०५॥ Jain Education Internatio “गहणसमयम्मि जीवो उप्पाएइ गुणे सपच्चयओ । सब्बजियाणंतगुणे कम्मपएसेसु सच्चे ॥ १ ॥ भागो थोवो नामे गोए समो तओ अहिगो । आवरणमंतराए सरिसो अहिंगो य मोहे वि ॥ २ ॥ सव्वरि वेयणीए भागो अहिगो उ कारणं किंतु । सुह-दुक्खकारणत्ता ठिई विसेसेण सेसासु || ३ ||" इति ।। १९४३ ।। एतत् सर्वं कर्मणो ग्रहणसमय आहारदृष्टान्तेन जीवः करोति, इत्याहारदृष्टान्तमेव भावयति पेरिणामा-ऽऽसयवसओ घेणूए जहा पओ विसमहिस्स । तुल्लो वि तदाहारो तह पुण्णा पुण्णपरिणामो ॥१९४४॥ 'तदाहारो त्ति' तयोरहि धेन्वोराहारस्तदाहारः स तुल्योऽपि दुग्धादिको गृहीतः परिणामा ऽऽश्रयवशाद् यथा धेन्वाः पयो दुग्धं भवति, अस्तु स एव विषं विषरूपतया परिणमति, तथा तेनैव प्रकारेण पुण्या पुण्यपरिणामः । इदमुक्तं भवति- अस्ति स कश्चित् तस्याssहारस्य परिणामो येन तुल्योऽपि सन्नाश्रयवैचित्र्याद् विचित्रतया परिणमति; आश्रयस्याप्यहि- धेनुलक्षणस्यास्ति तत्तद् निजसामर्थ्यम्, येन तुल्योऽपि गृहीत आहारस्तत्तद्रूपतया परिणमते तथा पुण्य-पापयोरुपनययोजना कृतैवेति । १९४४ ॥ अथवा, अयमेवाहारदृष्टान्तोऽन्यथा भाव्यते; तद्यथा जैह वेगसरीरम्मि वि सारा ऽसारपरिणामयामेइ । अविसिडो वाहारो तह कम्मसुभा - सुभाविभागो ॥१९४५॥ धेनु विषधरयोर्भिने शरीर आहारस्य परिणामवैचित्र्यं दर्शितम् । 'वा' इत्यथवा यथैकस्मिन्नपि पुरुषादिशरीरेऽविशिष्टेऽप्ये करूपोऽप्याहारो गृहीतस्तत्क्षण एवं सारासारपरिणामतामेति रसा ऽसृग्-मांसादिरसपरिणामं मूत्रपुरीषरूपमलपरिणामं च युगपदागच्छतीत्यर्थः तथा कर्मणोऽप्यविशिष्टस्य गृहीतस्य परिणामा ऽऽश्रयवशात् शुभाशुभ विभागो द्रष्टव्य इति ।। १९४५ ।। १ ग्रहणसमये जीव उत्पादयति गुणान् स्वप्रत्ययतः । सर्वजितानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ॥ १ ॥ आयुष्कभागः स्तोको नाम्नि गोत्रे समस्ततोऽधिकः । आवरणेऽन्तराये सदृशोऽधिक मोहेऽपि ॥ २ ॥ सर्वोपरि वेदनीये भागोऽधिकस्तु कारणं किन्तु । सुख-दुःखकारणत्वात् स्थितिर्विशेषेण शेषासु ॥ ३ ॥ २ परिणामाश्रयवशतो धेन्वा यथा पयो विषमहेः । तुल्योऽपि तदाहारस्तथा पुण्यापुण्यपरिणामः ॥ १९४४ ॥ ३ यथा बैकशरीरेऽपि सारा असारपरिणामतामेति । अविशिष्ट इवाहारस्तथा कर्मशुभाशुभाविभागः ॥ १९४५ ॥ For Personal and Private Use Only बृहद्वचिः। ॥८०५॥ Page #8 -------------------------------------------------------------------------- ________________ विशेषा. ॥८०६॥ paddale तदेवं पुण्य-पापयोर्लक्षणादिभिर्भेदं प्रसाध्य तद्भेदभूनप्रकृतिभेदेनापि तयोर्भेदमुपदर्शयन्नाह सायं सम्म हासं पुरिस-रइ-सुभाउ-नाम-गोत्ताई। पुण्णं, सेसं पावं नेयं सविवागमविवागं ॥ १९४६ ॥ सातवेदनीयम् , शोधितमिथ्यात्वपुद्गलरूपं सम्यक्त्वम् , हास्यम् , पुरुषवेदः, रतिः; शुभायुः, नाम-गोत्राणि चेत्येतत् सर्व पुण्यमभिधीयते । तत्र नारकायुर्वर्ज शेषमायुस्त्रयं शुभम् , देवद्विक-यशः-कीर्ति तीर्थकरनामाद्याः सप्तत्रिंशत् प्रकृतयो नामकर्मणि शुभाः, गोत्रे पुनरुच्चैर्गोत्रं शुभम् । एताः षट्चत्वारिंशत् प्रकृतयः किल शुभत्वात् पुण्यम् । अन्ये तु मोहनीयभेदान् सर्वानपि जीवस्य विपर्यासहेतुत्वात् पापमेव मन्यन्ते । ततः सम्यक्त्व-हास्य-पुरुषवेद-रतिवर्जा द्विचत्वारिंशदेव प्रकृतयः पुण्यम् । तद्यथा "सौयं उच्चागोयं नर-तिरि-देवाउयाई तह नामे | देवदुर्ग मणुयदुर्ग पणिंदजाई य तणुपणगं ॥ १ ॥ अंगीबंगाण तिगं पढमं संघयणमेव संठाणं । सुभवण्णाइचउक्कं अगुरुलहू तह य परघायं ॥ २ ॥ ऊसासं आयावं उजोय विहगगई वि य पसत्था । तस-बायर-पज्जत्तं पत्तेय थिरं सुभं सुभगं ॥ ३ ॥ मुस्सर आएज जसं निम्मिण तित्थयरमेव एयाओ । बायालं पगईओ पुण्णं ति जिणेहिं भणिआओ ॥ ४ ॥" भणितशेषास्तु या व्यशीतिप्रकृतयस्तत् सर्वमशुभत्वात् पापं विज्ञेयम् । सम्यक्त्वं कथमशुभम्- कथं तत् पापम् ? इति चेत् ।। उच्यते- रुचिरूपमेव हि सम्यक्त्वं शुभं तच्चेद न विचार्यते, किन्तु शोधितमिथ्यात्वपुद्गलरूपम्, तच शङ्काद्यनर्थहेतुत्वादशुभमेव, अशुभत्वाच्च पापम् । सम्यग्रुचेश्वातिशयेनानावारकत्वादुपचारमात्र एवेदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवैतत् । इत्यलं प्रसङ्गेन । इदं च पुण्य-पापलक्षणमुभयमपि सविपाकमविपाकं च मन्तव्यम्- यथा बद्धं तथैव विपाकतः किश्चिद् वेद्यते, किश्चित्तु मन्दरसं नीरसं वा कृत्वा प्रदेशोदयेनाविपाकं वेद्यत इत्यर्थः । तदेवं पुण्यं पापं च भेदेन व्यवस्थाप्य निरस्तः संकीर्णपुण्य-पापपक्षः। सात सम्पत्तवं हास्य पुरुष-रति-शुभायु-नाम-गोत्राणि । पुण्यं, शेष पापं ज्ञेयं सविपाकमविपाकम् ।। १९५६ ॥ २ सातमुधि नर तिर्यग्-देवायुष्काणि तथा नानि । देवद्विकं मनुजद्विकं पञ्जेन्द्रियजातिश्न तनुपञ्चकम् ॥1॥ अङ्गोपाङ्गानां त्रिकं प्रथम संहननमेव संस्थानम् । शुभवर्णादिचतुष्कमगुरुलघु तथा च पराघातम् ॥ २॥ उच्छवास आताप उद्योतो बिहायोगतिरपि प्रशस्ता । ब्रस बादर-पर्याप्त प्रत्येकं स्थिरं शुभं सुभगम् ॥३॥ सुस्वरमादेयं यशो निर्माणं तैर्थकरमेवैताः । द्विचत्वारिंशत् प्रकृतयः पुण्यमिति जिनणिताः ॥ ४ ॥ ८०६॥ बाहर For Personal and प JainEducationa.Internati Use Only ww.jaineeibrary.org Page #9 -------------------------------------------------------------------------- ________________ विशेषा० ॥८०७|| Jain Educationa Internation इतश्चायमयुक्तः - सर्वस्यापि सन्मिश्रसुख-दुःखाख्य कार्यप्रसङ्गात् न चैतदस्ति देवादीनां केवलसुखाधिक्यदर्शनात्, नारकादीनां च केवल दुःखप्राचुर्यनिर्णयात् । न च सर्वथा सन्मित्रैकरूपस्य हेतोरल्प- बहुत्वभेदेऽपि कार्यस्य प्रमाणतोऽल्पबहुत्वं विहाय स्वरूपतो भेदो युज्यते । न हि मेचककारणप्रभवं कार्यमन्यतमवर्णोत्कटं घटते । तस्मात् सुखातिशयस्यान्यद् निमित्तम्, अन्यच्च दुःखातिशयस्येति । न च सर्वथैकरूपस्य संकीर्णपुण्यपापलक्षणस्य हेतोः सुखातिशयनिबन्धनं पुण्यांशदृद्धिर्दुःखातिशयकारणपापांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, पुण्यांश-पापांश्योर्भेदप्रसङ्गात् ; तथाहि - यद्वृद्धावपि यद् न वर्धते तत् ततो भिन्नम्, यथा देवावयवर्धमानो यज्ञदत्तः, न वर्धते च पुण्यांशवृद्धौ पापांशः, तस्मात् ततो भिन्नोऽसाविति । तस्माद् न सर्वथैकरूपता पुण्य-पापाशयोर्घटते । कर्मसामान्यरूपतया तु यद्यसौ तयोरिष्यते तदा सिद्धसाध्यता, सात यशः कीर्त्यादेः पुण्यस्य, असाता ऽयशः-कीयादेस्तु पापस्यास्माभिरपि कर्मत्वेनैकताया अभ्युपगमात् । तस्मात् पुण्य-पापरूपतया विविक्ते एव पुण्य-पापे स्त इति । ततः सुख-दुःखवैचित्र्यनिबन्धनयोः पुण्य-पापयोर्यथोक्तनीत्या साधितत्वाद् न कर्तव्यस्तत्संशयः ॥। १९४६ ॥ किञ्च, असत्त्वे पुण्य-पापयोर्वेदोक्तनीत्या साधितस्याग्निहोत्रादेः, लोकप्रसिद्धस्य च दानादेवैफल्यं स्यादिति दर्शयन्नाह - असइ बहि पुन्न पावे जमग्गिहोत्ताइं सग्गकामस्स । तदसंबद्धं सव्वं दाणाइफलं च लोअम्मि || १९४७ ॥ पुण्य-पापयोरसखे यदेतद् बहिरग्निहोत्राद्यनुष्ठानं स्वर्गकामस्य यच्च दान- हिंसादिफलं पुण्य-पापात्मकं लोके प्रसिद्धं तत् सर्वमसंबद्धं स्यात्, स्वर्गस्यापि पुण्यफलत्वात्, पुण्य-पापयोश्च भवदभिप्रायेणासत्त्वात् । तस्मादभ्युपगन्तव्ये एव पुण्य-पापे । तदेवं वेदवचनमामाण्यात्, युक्तितश्च च्छिन्नस्तस्य संशय इति ।। १९४७ ॥ ततः किं कृतवानसौ ? इत्याह छिन्नम्म संसयम्मी जिणेण जर मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खंडियसएहिं ॥। १९४८ ॥ गतार्था ।। इति चतुश्चत्वारिंशद्वायार्थः ॥ १९४८ ॥ ॥ इति नवमो गणधरवादः समाप्तः ॥ १ असतो हिः पुण्यपापयोरनिहोत्रादि स्वर्गकामस्य । तदसंबद्ध सबै दानादिफलं च लोके ।। १९४७ ।। २ गाथा १९०४ । For Personal and Private Use Only बृहद्वृत्तिः॥ ॥८०७|| jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ विशेषा हद्वात्ता al૮૦૮ો. RAPIDIOST अथ दशमगणधरवक्तव्यतामाह 'ते पव्वइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१९४९॥ मेतार्यनामा दशमो द्विजोपाध्यायः श्रीमज्जिनसकाशमागच्छति । शेषं गतार्थमिति ॥ १९४९ ॥ ततः किम् ? इत्याह। आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसी णं ॥१९५०॥ सव्याख्याना तथैव ॥ १९५० ॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याह'किं मन्ने परलोओ अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसि तेसिमो अत्थो ॥१९५१॥ आयुष्मन् मेतार्य ! त्वमेवं मन्यसे- किं भवान्तरगमनलक्षणः परलोकोऽस्ति, नास्ति वा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि च "विज्ञानघन एवैतेभ्यो भूतेभ्यः०" इत्यादीनि प्रथमगणधरोक्तानि द्रष्टव्यानि । 'तेषां चार्थ न जा. नासि' इत्यादि तथैवेति ॥ १९५१ ॥ . यया च युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते, तां भगवान् व्यक्तीकुर्वन्नाइ मन्नसि जइ चेयणं मज्जंगमउ व्ध भूयधम्मो त्ति । तो नत्थि परलोगो तन्नासे जेण तन्नासो ॥१९५२॥ सौम्य ! त्वमेवं मन्यसे- यदि तावचैतन्यं पृथिव्यादिभूतधर्म:- भूतेभ्योऽनर्थान्तरभूनमित्यर्थः, यथा गुड-धातक्यादिमयानेभ्योइनान्तरं मदधर्मः, तर्हि नास्त्यवान्तरगमनलक्षणः परलोकः, येन तन्नाशे भूतनाशे तस्यापि चैतन्यस्य नाशो ध्वंसो जायते । यो हि , तान् प्रनजितान् श्रुत्वा मेतार्य भागच्छति जिनसकाशम् । प्रजामि बन्दे बन्दित्वा पर्युपासे ।। १९४९ ॥ २ गाथा १६.९। । किं मन्यसे परलोकोऽस्ति नास्तीति संशयस्तव । वेदपदानां चाय न जानासि तेषामयमर्थः ।। १९५१ ॥ . मन्यसे परिचेतन्यं मधाजमव एव भूतधर्म इति । सतो नास्ति परकोकस्ताशे येन तमाशः ॥ १९५२ ॥ EDE८०८॥ Page #11 -------------------------------------------------------------------------- ________________ विशेषा० ॥८०९॥ Jain Education Internatio यदर्थान्तरभूतो धर्मः स तद्विनाशे नश्यत्येव यथा पटादिधर्मः शुक्लत्वादिः । ततो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो भवान्तरगमनम् १ इति ।। १९५२ ।। अथ भूतेभ्योऽर्थान्तरं चैतन्यं, तथापि न परलोक इत्याह अह वि तदत्थंतरया न य निच्चत्तणमओ वि तदवत्थं । अनलस्स वाऽरणीओ भिन्नस्स विणासधम्मस्स ॥१९५३ ॥ अथापि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्याभ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावलक्षणं दूषणम्। चशब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्यापि चैतन्यस्य न नित्यत्वम् । कथंभूतस्योत्पत्तिमत्वेन विनाशधर्मकस्य कस्य यथाऽनित्यत्वम् ? इत्याहअनलस्य । कथंभूतस्य १ । भिन्नस्य । कस्य ? । अरणीतोऽरणेः । इदमुक्तं भवति भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम्, उत्पत्तिधर्मकत्वात्, अरणिकाष्ठोत्पन्नतद्भिन्नानलवदिति यच्चानित्यं तत् किमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, इति न तस्य भवान्तरयायित्वम्, अत इत्थमपि न परकोल सिद्धिरिति । १९५३ ॥ अथ प्रतिपिण्डं भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किन्त्वेक एव समस्तचैतन्याश्रयः सर्वत्रिभुवनगतो 'निष्क्रि यथात्माऽभ्युपगम्यते यत उक्तम् " एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ ननु तथापि न परलोकसिद्धिरिति दर्शयन्नाह अह एगो सव्वगओ निक्किरिओ तहवि नत्थि परलोओ। संसरणाभावाओ वोमस्स व सव्वपिंडेसु ॥ १९५४॥ अथैकः सर्वगतो निष्क्रियश्वात्माऽभ्युपगम्यते, ननु तथापि न परलोकगमनसिद्धिः, तस्यात्मनः सर्वेषु गो-मनुष्यादिपिण्डेषु सर्वगतत्वेन निष्क्रियत्वेन च संसरणाभावात्, व्योमवदिति ।। १९५४ ।। इतोऽपि च परलोकाशङ्का । कुतः १ इत्याह १०२ १ अथापि तदर्थान्तरता न च नित्यत्वमतोऽपि तदवस्थम् । अनलस्येवाऽरणितो भिन्नस्य विनाशधर्मणः ॥ १९५३ ॥ २ घ. छ. निःसंगताक्रिय' । ३ अर्थकः सर्वगतो निष्क्रियस्तथापि नास्ति परलोकः । संसरणाभावाद् व्योम्न इव सर्वपिण्डेषु || १९५४ ॥ For Personal and Private Use Only aer बृहद्वत्तिः। ||८०९॥ Ww.janbrary.org Page #12 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वति। ॥८१०॥ इहलोगाओ व परो सुराइलोगो न सो वि पञ्चक्खो । एवं पि न परलोगो सुब्वइ य सुईसु तो सका ॥१९५५॥ अथवा, इहलोकापेक्षया सुर-नारकादिभवः परलोक उच्यते, स च न प्रत्यक्षो दृश्यते, अत एवमपि न परलोकः सिध्यति, श्रूयते चासौ श्रुतिषु शास्त्रेषु, ततस्तच्छङ्का-किमस्ति नास्ति वा ? । इति दर्शितः पूर्वपक्षः ॥ १९५५ ॥ अत्र प्रतिविधीयते- यदुक्तम्- 'भूतधर्मश्चैतन्यम्' तत्राह भूइंदियाइरित्तस्स चेयणा सो य दव्वओ निच्चो । जाइस्सरणाईहिं पडिवज्जसु वाउभूइ व्व ॥ १९५६ ॥ इह भूतेन्द्रियातिरिक्तस्य पूर्वाभिहितानुमानादिप्रमाणसिद्धस्यात्मन एव संबन्धिनी चेतना मन्तव्या, न तु भूतधर्मः । स चात्मा जातिस्मरणादिहेतुर्द्रव्यतो नित्य इति वायुभूतिरिव प्रतिपद्यस्व । अतो नैकान्तानित्यत्वपक्षोक्तो दोषः, पर्यायत एवाऽस्यानित्यत्वादिति भावः ।। १९५६ ॥ अथैकः सर्वगतो निष्क्रियश्चात्मा कस्माद् नेष्यते ? इत्याह--- नै य एगो सव्वगओ निक्किरिओ लक्खणाइभेआओ । कुंभादउ व्व बहवो पडिवज तमिंदभूइ व्व ॥१९५७॥ न चास्माभिरक आत्मेष्यते, किन्तु बहवः- अनन्ताः । कुतः ? । लक्षणभेदात् । उपयोगलक्षणो हि जीवः, स चोपयोगो रागद्वेष-कषाय-विषयाध्यवसायादिभिर्भिद्यमान उपाधिभेदादानन्त्यं प्रतिपद्यत इत्यनन्ता जीवाः, लक्षणभेदात् , घटादिवदिति । तथा, न सर्वगत आत्मा, किन्तु शरीरमात्रव्यापकः, तत्रैव तद्गुणोपलब्धेरित्यादिशब्दोपात्तो हेतुः, स्पर्शनव दिति दृष्टान्तश्च । एवं न निष्क्रिय आत्मा, भोक्तृत्वात् , देवदत्तवदिति । तदेतदिन्द्रभूतिप्रथमगणधरवत् प्रतिपद्यस्वेति ॥ १९५७ ।। ___ यदुक्तम्- 'देव-नारकाणां प्रत्यक्षाविषयत्वात् संदिग्धः परलोकः' इति; तदयुक्तम् , मौर्या-ऽकम्पितवादयोर्देव-नारकाणां साधितत्वात् , इति दर्शयन्नाहइहलोगाओ य परो सोम्म ! सुरा नारगा य परलोओ। पडिवज मोरिआ-कंपिउ व्व विहियप्पमाणाओ ॥१९५८॥ १ इहलोकाद् वा परः सुरादिलोको न सोऽपि प्रत्यक्षः । एवमपि न परलोकः श्रूयते च श्रुतिषु ततः शङ्का ॥ १९५५ ।। २ भूतेन्द्रियातिरिक्तस्य चेतना स च दव्यतो नित्यः । जातिस्मरणादिभिः प्रतिपद्यस्व वायुभतिरिव ।। १९५६ ।। ३न चैकः सर्वगतो निस्कियो लक्षणादिभेदात् । कुम्भादय इव बहवः प्रतिपद्यस्व तदिन्दभूतिरिव ।। १९५७ ॥ ४ इहलोकाच परः सौम्य | सुरा नारकाश्च परलोकः । प्रतिपद्यस्व मौया-कम्पिताविव विहितप्रमाणात् ।। १९५८।। ME ८१०॥ शEBAR ANITORADABAAPAN Jan Education Internati For Personal and Price Use Only Page #13 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ८१२॥ गतार्था ॥ १९५८॥ अथ प्रेरकः प्राहजीवो विण्णाणमओ तं चाणिचं ति तो न परलोगो। अह विण्णाणादण्णो तो अणभिण्णो जहागासं ॥१९५९॥ इत्तो च्चिय न स कत्ता भोत्ता य अओ विनत्थि परलोगो। जं च न संसारी सो अण्णाणा-ऽमुत्तिओ खं व ॥१९६०॥ व्याख्या-जीवो विज्ञानमयस्तावद् युष्माभिरिष्यते विज्ञानादभिन्न इत्यर्थः । तच्च विज्ञानमनित्यं विनश्वरम् , अतस्तदभिन्नस्य जीवस्यापि विनश्वरत्वाद् न भवान्तरगमनलक्षणः परलोकः । अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद् भिन्ने सति स्वयं नित्योऽसाविति न परलोकाभावः। यद्येवम् , तर्हि अनभिज्ञो जीवः, विज्ञानादन्यत्वात् , आकाशवत् , काष्ठादिवद् वा । अत एव च नित्यत्वादेवासी जीवो न कर्ता, नापि भोक्ता । नित्यस्य कर्तृत्वाद्यभ्युपगमे हि सर्वदैव तद्भावप्रसङ्गः, तस्य सदैवैकरूपत्वात् । कर्तृत्वाभावे च न परलोकः, अकृतस्य तस्याभ्युपगमे सिद्धानामपि तत्मसङ्गात् । भोक्तृत्वाभावेऽपि न परलोकः, अभोक्तुः पर लोकहेतुभूतकर्मभोगायोगात् । इतोऽपि च न परलोकः । कुतः ? इत्याह- 'जं चेत्यादि' यस्माच नासौ संसारी, नास्य ज्ञानाद् भिन्नस्य जीवस्य भवाद् भवान्तरगमनलक्षणं संसरणमस्तीत्यर्थः । कुतः! इत्याह- स्वयमज्ञानत्वात् , काष्ठखण्डवत् । तथा, अमूर्तत्वात् , आकाशवदिति ॥ १९५९ ॥ १९६० ॥ अनोत्तरमाह-- __ मैन्नसि विणासि चेओ उप्पत्तिमदादिओ जहा कुंभो। नणु एवं चिय साहणमविणासित्ते विसे सोम्म!॥१९६१॥ ननु 'जीवो विण्णाणमओ तं चाणिचं' इति ब्रुवाणो नूनं त्वमेवं मन्यसे- विनाशि विनश्वरं चेतश्चेतना चैतन्यं विज्ञानमिति यावत् । उत्पत्तिमत्त्वादिति हेतुः। यथा कुम्भ इति दृष्टान्तः । आदिशब्दात् 'पर्यायत्वात्' इत्यादिकोऽपि हेतुर्वक्तव्यः । यो हि पर्यायः स सर्वोऽप्यनित्यः, यथा स्तम्भादीनां नव-पुराणादिपर्यायः। ततश्चानित्याच्चैतन्यादभिन्नत्वे जीवस्याप्यनित्यत्वात् परलोकाभाव इति तवाभिप्रायः। न चायं युक्तः, यतो हन्त ! नैकान्तेन विज्ञानमनित्यम् , यतोऽविनाशित्वेऽपि 'से' तस्य विज्ञानस्यैतदेव सौम्य ! त्वदुक्तं साधनं प्रमाण १जीवो विज्ञानमयस्तच्चानित्यमिति ततो न परलोकः । अथ विज्ञानादन्यस्ततोऽनभिज्ञो यथाऽऽकाशम् ।। १९५९ ॥ इत एव न स कर्ता भोक्ता चातोऽपि नास्ति परलोकः । यच्च न संसारी सोऽज्ञाना-ऽमूर्तितः खमिव ॥१९६०॥ २ घ. छ. 'त इत्यत आहे'। ३ मन्यसे विनाशि चेत उत्पत्तिमदादितो यथा कुम्भः । नन्वेतदेव साधनमविनाशित्वेऽपि तस्य सौम्य ! ॥१९६१॥४ गाथा १९५९ । ॥८१ Page #14 -------------------------------------------------------------------------- ________________ विशेषा ।।८१२॥ वर्तते । ततोऽनैकान्तिकस्त्वदुक्तो हेतुरिति भावः । इदमुक्तं भवति- उत्पाद-व्यय-ध्रौव्यात्मकं वस्तु । ततश्च यथोत्पत्तिमत्त्वाद् विना| शित्वं सिध्यति तथा धौव्यात्मकत्वाद् वस्तुनः कथश्चिद् नित्यत्वमपि सिध्यति । ततश्चेदमपि शक्यते वक्तुम्- नित्यं विज्ञानम् , उत्पत्तिमत्त्वात् , घटवत् । ततश्च कथश्चिनित्याद् विज्ञानादभिन्नस्य जीवस्य नित्यत्वाद् न परलोकाभाव इति ॥ १९६१ ॥ ___ अथवा, विरुद्धाव्यभिचार्यप्ययमुत्पत्तिमत्वरूपो हेतुः, प्रत्यनुमानसद्भावात् । किं पुनस्तत् प्रत्यनुमानम् ? इत्याहअहवा वत्थुत्तणओ विणासि चेओ न होइ कुंभो व्य । उप्पत्तिमदादित्ते कहमविणासी घडो, बुद्धी ?॥१९६२॥ एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात् , कुम्भवत् । ततोऽस्य प्रत्यनुमानस्योपस्थापना विरुद्धाव्यभिचार्यप्युत्पत्तिमत्वलक्षणो हेतुः । यदुक्तम्-'नैणु एवं चिय साहणमविणासित्ते वि' इत्यादि, तत्र परस्येयं बुद्धिः स्यात् । कथंभूता बुद्धिः? इत्याह- कथेनुत्पत्तिमत्वाद् दृष्टान्तत्वेनोपन्यस्तो घटोऽविनाशी सिध्यति ?- न कथश्चित् , घटस्य विनाशित्वेन सुप्रतीतत्वात् । ततश्च दृष्टान्तेऽविनाशित्वस्यासिद्धेष्टिान्तिके विज्ञाने तद् न सिध्यतीति परस्याभिप्राय इति ॥ १९६२ ।। अत्रोत्तरमाह सैव-रस-गंध-फासा संखा संठाण-दव्व-सत्तीओ। कुंभो तिजओताओ पसूइ-विच्छित्ति-धुवधम्मा ॥१९६३॥ इह रूप-रस-गन्ध-स्पर्शलक्षणो गुणसमुदायः, एकलक्षणा संख्या, पृथुबुनोदरायाकारलक्षणं संस्थानम् , मृद्र्व्यम् , जलाहरणादिशक्तिश्चेत्येतानि समुदितानि यतः कुम्भ इत्युच्यते, ताश्च रूप-रस-गन्ध-स्पर्श-संख्या-संस्थान-द्रव्य-शक्तयः प्रसूति-विच्छित्ति-ध्रौव्यधमिण्य उत्पाद-व्यय-ध्रौव्यस्वरूपाः, तत उत्पत्तिमत्त्वादविनाश्यपि घटः सिध्यतीति ॥ १९६३ ॥ एतदेव विस्तरतो भावयन्नाहइह पिण्डो पिण्डागार-सत्तिपज्जायविलयसमकालं । उप्पजइ कुंभागार-सत्तिपज्जायरूवेण ॥ १९६४ ॥ रूवाई दव्वयाए न जाइ न य वेइ तेण सो निच्चो । एवं उप्पाय-व्वय-धुवस्सहावं मयं सव्वं ॥१९६५ ॥ १ घ. छ. 'प्रव'। २ अथवा वस्तुस्वतो विनाशि चेतो न भवति कुम्भ इव । उत्पत्तिमदादित्वे कथमविनाशी घटो, बुद्धिः? ॥ १९६२ ॥ ३ गाथा १९६१॥ ४ रूप-रस-गन्ध-स्पर्शाः संख्या संस्थान-अव्य-शक्तयः । कुम्भ इति यतस्ताः प्रसूति व्यवच्छित्ति ध्रुवधर्माणः ॥ १९६३ ॥ ५इह पिण्डः पिण्डाकार-शक्तिपर्यायविलयसमकालम् । उत्पद्यते कुम्भाकार-शक्तिपर्यायरूपेण ॥ १९६४॥ रूपादि म्यतया न जायते न च व्येति तेन स नित्यः । एवमुत्पाद-व्यय-धौम्यस्वभावं मतं सर्वम् ॥ १९६५॥ ८१२॥ Jan Education Internal For Personal and Price Use Only EAMwww.jainmibrary.org Page #15 -------------------------------------------------------------------------- ________________ हत्तिः। इह मृत्पिण्डः कर्ता। योऽयं वृत्तसंस्थानरूपः स्वकीयो मृत्पिण्डाकारः, शक्तिश्च या काचिदात्माया, एतदुभयलक्षणो यः पर्यायविशेषास्तस्य यो विलयो विनाशस्तत्समकालमेवासावुत्पद्यते मृत्पिण्डः । केन ? इत्याह-पृथुबुनोदरादिको यः कुम्भाकारः, तच्छक्तिश्च या 11८१३|| जलाहरणादिविषया, एतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते । रूप-रस-गन्ध-स्पर्शरूपतया मृद्रव्यरूपतया चासौ मृत्पिण्डो न जायते, नापि व्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रूपेण तस्य सदैवावस्थितत्वात् । तदेवं मृत्पिण्डो निजाकारस्वशक्तिरूपतया विनश्यति, घटाकार-तच्छक्तिरूपतयोत्पद्यते, रूपादिभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पाद-व्यय-ध्रौव्यस्वभावोऽयमुच्यते । एवं घटोपि पूर्वपर्यायेण विनश्यति, घटाकारतया तूत्पद्यते, रूपादित्वेन मृद्र्व्यतया चावतिष्ठत इत्यसावष्युत्पादव्यय-ध्रौव्यस्वभावः । एवमन्यदपि यदस्ति वस्तु, तत् सर्वमप्युत्पाद-व्यय-ध्रौव्यस्वभावमेवाभिमतं तीर्थकृताम् । ततश्च यथोत्पत्तिमत्त्वाद् विनाशित्वं घटे सिध्यति तथाऽविनाशित्वमपि । तथा च सति साध्यधर्मिणि चैतन्येऽपि तत्सिद्धिरिति । तदेवं चैतन्यादव्यबिरिक्तोऽपि जीवः कथश्चिद् नित्य एव ॥ १९६४ ॥१९६५।। ततश्च न परलोकाभाव इति दर्शयन्नाहघेडचेयणया नासो पडचेयणया समुब्भवो समयं । संताणेणावत्था तहेह-परलोअ-जीवाणं ॥ १९६६ ॥ मणुएहलोगनासो सुराइपरलोगसंभवो समयं । जीवतयाऽवत्थाणं नेहभवो नेय परलोओ ॥ १९६७ ॥ घटविषयं विज्ञानं घटचेतनोच्यते, पटविषयं तु विज्ञानं पटचेतना। यदा च घटविज्ञानानन्तरं पटविज्ञानमुपजायते जीवस्य, तदा पटचेतनया घटविज्ञानरूपेण तस्य नाश उच्यते, पटचेतनया तु पटविज्ञानरूपेण 'समय' युगपदेव समुद्भव उत्पादः, अनादिकाल. प्रवृत्तेन तु चेतनासंतानेन निर्विशेषणेन जीवत्वमात्रेणावस्थानमिति । एवं च यथेहभवेऽपि तिष्ठतो जीवस्योत्पाद-व्यय-धौव्यस्वभावत्रयं दर्शितम् , तथा परलोकं गता जीवाः परलोकजीवास्तेषामप्येतत् स्वभावत्रयं द्रष्टव्यम् । तद्यथा- यदा मनुष्यो मृत्वा सुरलोकादावुत्पद्यते तदा मनुष्यरूप इहलोको मनुष्येहलोकस्तस्य नाशः, तत्समकालमेव च सुरादिपरलोकस्य संभव उत्पादः, जीवतया स्ववस्थानम् । तस्यां च जीवत्वावस्थायां विवक्षितायां नेहभवो विवक्ष्यते, नापि सुरादिपरलोको विवक्ष्यते, किन्तु निष्पर्यायं जीव-द्रव्यमात्रमेव विवक्ष्यते । | तदेवमुत्पाद-व्यय-ध्रौव्य-स्वभावत्वे जीवस्यै न परलोकाभाव इति ॥ १९६६ ॥ १९६७ ॥ १ घटचतनया नाशः पटचेतनया समुद्भवः समकम् । संतानेनावस्था तथेह-परलोक-जीवानाम् ॥ १९६६ ॥ मनुजेहलोकनाशः सुरादिपरलोकसंभवः समकम् । जीवतयाऽवस्थानं नेहभवो नव परलोकः ॥ १९६७ ॥ २ घ. छ, 'स्य कथं प'। ॥८१३॥ Jan Education Internation For Personal and Price Use Only jaineibrary.org Page #16 -------------------------------------------------------------------------- ________________ विशेषा ॥८१४॥ आह-ननु कथं सर्वस्यापि वस्तुन इयं त्रिस्वभावता ? इति । अत्र युक्तिमाहअसओ नत्थि पसूई, होज व जइ, होउ खरविसाणस्स । न य सव्वहा विणासो सव्वुच्छेयप्पसंगाआ॥१९६८॥ तोऽवत्थियस्स केणवि विलओ धम्मेण भवणमन्नण । सब्बुच्छेओ न मओ संववहारोवरोहाओ ॥ १९६९ ॥ इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रमूतिरुत्पत्तिर्नास्ति न घटते । अथ भवति, तर्हि खरविषाणस्यापि भवतु, असत्चाविशेषात् । तस्मात् केनापि रूपेण सदेवोत्पद्यते । न च सतः सर्वथा विनाशः, क्रमशः सर्वस्यापि नारक-तिर्यगादेरुच्छेदप्रसङ्गात् । ततस्तस्मात् तस्यावस्थितस्य जीवादेरस्ति केनापि मनुष्यत्वादिधर्मेण विलयो विनाशः, अन्येन तु सुरादिरूपेण भवममुत्पादः, सर्वोच्छेदस्तु न मतस्तीर्थकृताम्, संव्यवहारोपरोधात्- अन्यथा व्यवहारोच्छेदप्रसङ्गादित्यर्थः; तथाहि-राजपुत्र्याः क्रीडाहेतुभूतं सौवर्णकलशकं भक्त्वा राजतनयस्य क्रीडार्थमेव कन्दुको घटितः, ततो राजपुत्र्याः शोकः, कुमारस्य तु हर्षः, सुवर्णस्वामिनश्च नरपतेरौदासीन्यम् , सुवर्णस्योभयावस्थायामप्यविनष्टत्वात् , इत्यादिको योऽसौ लोकन्यवहारस्तस्य सर्वस्याप्युत्पाद-व्यय-ध्रौव्यात्मकवस्त्वनभ्युपगमे समुच्छेदः स्यात् । तस्मात् कथश्चिदवस्थितत्वे जीवस्य न परलोकाभाव इति ॥ १९६८ ॥ १९६९ ।। किश्च, स्वर्गादिपरलोकाभावेऽग्निहोत्र-दानादीनामानर्थक्यं स्यादिति दर्शयन्नाह असइ व परम्मि लोए जमग्गिहोत्ताई सग्गकामस्स । तदसंबई सव्वं दाणाइफलं च लोअम्मि ॥१९७०॥ गतार्था ॥ १९७०॥ तदेवं छिन्नस्तस्यापि संशयः । ततः किं कृतवानसौ ? इत्याहछिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खण्डियसएहि।।१९७१॥ अर्थः स एव ॥ इति त्रयोविंशतिगाथार्थः ॥ १९७१ ॥ ॥ इति दशमो गणधरवादः समाप्तः॥ , असतो नास्ति प्रसूतिः, भवेद् वा यदि, भवतु खरविषाणस्य । न च सर्वथा विनाशः सर्वोच्छेदप्रसङ्गात् ॥ १९६८ ॥ ततोऽवस्थितस्य केनापि विलयो धर्मेण भवनमन्येन । सर्वोच्छेदो न मतः संव्यवहारापराधात् ॥ १९६९ ॥ २ घ.छ. 'दास्यम्'। ३ असति वा परस्मैिडोके यदमिहोत्रादि स्वर्गकामस्य । तदसंबद्धं सर्वं दानादिफलं च लोके ॥ १९७० ॥ ४ गाथा १९०४ । |८१४॥ EASERA JanEducationantemation For Personal and Use Only Page #17 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥८१५॥ अथैकादशगणधरवक्तव्यतामाह-- 'ते पव्वइए सोउं पहासो आगच्छई जिणसयासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥१९७२॥ सुगमा ॥१९७२ ॥ ततः किम् ? इत्याह आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१९७३॥ तथैव ॥ १९७३ ॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याह किं मन्ने निव्वाणं अत्थी नत्थि त्ति संसओ तुज्झ। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥१९७४॥ हे आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे- किं निर्वाणमस्ति, नवा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनः । तानि चामूनि वेदपदानि-"जरामर्य वैतत् सर्व यदग्निहोत्रम्" । तथा, "सैषा गुहा दुरवगाहा" । तथा, "द्वे ब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्म" इति । एतेषां चायमर्थस्तव चेतसि वर्तते- यदेतदग्निहोत्रं तज्जरामर्यमेव यावज्जीवं कर्तव्यमिति। अग्निहोत्रक्रिया च भूतवधहेतुत्वाच्छबलरूपा । सा च वर्गफलैव स्याद् नापवर्गफला । 'यावज्जीवम्' इति चोक्ते कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् । तस्मात् साधनाभावाद् मोक्षाभावः । ततश्चेत्यादिकानि किल मोक्षाभावप्रतिपादकानि । शेषाणि तु तदस्तित्व सूचकानि, यतो गुहात्र मुक्तिरूपा, सा च संसाराभिनन्दिनां दुरवगाहा, दुष्पवेशात् । तथा, परं ब्रह्म सत्यं मोक्षः, अनन्तरं तु ब्रह्म ज्ञानमिति । ततो मोक्षास्तित्वं नास्तित्वं च वेदपदप्रतिपादितमवगम्य तव संशयः । तत्रैषां वेदपदानामर्थ त्वं न जानासि, यतस्तेषामयमों वक्ष्यमाणलक्षण इति ॥ १९७४ ।। युक्तिमपि मोक्षाभावप्रतिपादने प्रभासाध्यवसितां दूषयितुं भगवान् प्रकटयितुमाह. मनसि किं दीवस्स व नासो निव्वाणमस्स जीवस्स । दुक्खक्खयाइरूवा किं होज्ज व से सओऽवत्था ? ॥१९७५॥ तान् प्रनजितान् श्रुत्वा प्रभास आगच्छति जिनसकाशम् । ब्रजामि बन्दे वन्दित्वा पर्युपासे ॥ १९७२ ॥ २ गाथा १६०९ । किंमन्यसे निर्वाणमस्ति नास्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १९७४ ॥ ४ मन्यसे किं दीपस्येव नाशो निर्वाणमस्य जीवस्य ? । दुःखक्षयादिरूपा किं भवेद् वा तस्य सतोऽवस्था ? ॥ १९७५ ।। ॥८१५॥ For Posol s en Page #18 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे-कि दीपस्येवास्य विस्य नाशो ध्वंस एवं निर्वाणम् ?, यथाऽहुः सौगतविशेषाः विशेषा० केचित्, तद्यथा "दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् स्नेहक्षयान् केवलमेति शान्तिम् ॥१॥ ॥८१६॥ जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ २॥" इति । किं वा यथा जैनाः प्राहुस्तथा निर्वाणं भवेत् । किं तत् ? इत्याह- सतो विद्यमानस्य जीवस्य विशिष्टा काचिदवस्था । A कथंभूता ? राग-द्वेष-मद-मोह-जन्म-जरा-रोगादिदुःखक्षयरूपा । उक्तं च "केवलसंविद-दर्शनरूपाः सर्वार्तिदुःखपरिमुक्ताः । मोदन्ते मुक्तिगता जीवाः क्षीणान्तरारिगणाः ॥१॥" इति ॥ १९७५॥ प्रकारान्तरेणापि संशयकारणमाहअहवाऽणाइत्तणओ खस्स व किं कम्म-जीवजोगस्स। अविओगाओ न भवे संसाराभाव एव त्ति? ॥ १९७६ ॥ अथवा, त्वमेवं मन्यसे- नूनं संसाराभाव एव न भवेत् । कुतः । अवियोगात्-वियोगायोगात् । कस्य ? । कर्म-जीवयोः संयोगस्य । कुतः । अनादित्वात् । खस्येव । इह ययोरनादिः संयोगस्तयोवियोगो नास्ति, यथा जीवा-ऽऽकाशयोः, अनादिश्च जीवकर्मणोः संयोगः ततो वियोगानुपपत्तिः, ततश्च न संसाराभावः। तथा च सति कुतो मोक्षः ? इति ॥ १९७६ ॥ ___ अथ प्रत्यासत्तेरेवानन्तरोक्तस्यैव प्रतिविधानमाहपेडिवज्ज मण्डिओ इव बियोगमिह कम्म-जीवजोगस्स । तमणाइणो वि कंचग-धाऊण व णाण-किरियाहिं॥१९७७॥ _ 'अणाइणो वित्ति' अनादेरपि जीव-कर्मसंयोगस्य 'त' इति त्वं प्रतिपद्यस्व वियोगम्, बन्ध-मोक्षवादे मण्डिकवत् । कयोरिव यो वियोगः। काञ्चन-धातुपाषाणयोरिव । किं निर्हेतुक एव जीव-कर्मणोवियोगः। न, इत्याह-ज्ञान-क्रियाभ्याम् । इदमुक्तं भवति 1 अथवाऽनादित्वतः खस्येव किं कर्म-जीवयोगस्य । अवियोगाद् न भवेत् संसाराभाव एवेति ॥ १९७६ ॥ २ प्रतिपयस्व मण्डिक इव वियोगमिह कर्म जीवयोगस्य । त्वमनादेरपि काचन-धास्वोरिव ज्ञान क्रियाभ्याम् ॥ १९७७ ॥ STS हर ८१६॥ For Personal and Private Use Onty सित Page #19 -------------------------------------------------------------------------- ________________ हवृत्तिः। ।।८१७॥ नायमेकान्तो यदनादिसंयोगो न भिद्यते, यतः काश्चन-धातुपाषाणयोरनादिरपि संयोगोऽन्यादिसंपर्केण विघटत एव, तहजीव-कर्मसंसोसायोगस्यापि सम्यग्ज्ञान-क्रियाभ्यां वियोग मण्डिकवत् त्वमपीह प्रतिपद्यस्वेति ॥ १९७७ ।। अथ प्रकारान्तरेणापि मोक्षाभावप्रतिपादक प्रभासाभिप्रायं भगवान् प्रकटयितुमाह 'जं नारगाइभावो संसारो नारगाइभिण्णो य । को जीवो तं मन्नसि तन्नासे जीवनासो त्ति ॥ १९७८ ॥ यद् यस्माद् नारक-तिर्यग-नरा-ऽमरभाव एव नारकादित्वमेव संसार उच्यते नान्यः, नारकादिपर्यायभिन्नश्च कोऽन्यो जीवः ?न कोऽपीत्यर्थः, नारकादिभावादन्यत्वेन कदाचिदपि जीवस्यानुपलम्भादिति भावः । ततस्तन्नाशे नारकादिभावरूपसंसारनाशे जीवस्य खखरूपनाशात् सर्वथा नाश एव भवति; ततः कस्यासौ मोक्षः ? । इति त्वं मन्यसे ॥ १९७८ ॥ तदेतदयुक्तम् कुतः ? इत्याहने हि नारगाइपज्जायमेत्तनासम्मि सव्वहा नासो । जीवद्दव्वस्स मओ मुद्दानासे व हेमस्स ॥ १९७९ ॥ कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो । जीवत्तमकम्मकयं तन्नासे तस्स को नासो ? ॥ १९८० ॥ नारक तिर्यगादिरूपेण यो भावः स जीवस्य पर्याय एव । न च पर्यायमात्रनाशे पर्यायिणो जीवद्रव्यस्यापि सर्वथा नाशो मतः, कथञ्चित्तु भवत्यपि । न हि मुद्रादिपर्यायमात्रनाशे हेनः सुवर्णस्य सर्वथा नाशो दृष्टः । ततो नारकादिसंसारपर्यायनिवृत्ती मुक्तिपर्यायान्तरोत्पत्तिर्जीवस्य, मुद्रापर्यायनिवृत्तौ कर्णपूरपर्यायान्तरोत्पत्तिरिव सुवर्णस्य, न किञ्चिद् विरुध्यत इति । ननु यथा कर्मणो नाशे संसारो नश्यति तथा तन्नाशे जीवत्वस्यापि नाशाद् मोक्षाभावो भविष्यति । एतदप्यसारम् । कुतः ? इत्याह'कम्मकओ इत्यादि कर्मकृतः कर्मजनितः संसारः, ततस्तन्नाशे कर्मनाशे तस्य संसारस्य नाशो युज्यत एव, कारणाभावे कार्याभावस्य सुप्रतीतत्वात् । जीवत्वं पुनरनादिकालप्रवृत्तत्वात् कर्मकृतं न भवति, अतस्तन्नाशे कर्मनाशे तस्य जीवस्य को नाशः?- न कश्चित कारण-व्यापकयोरेव कार्य-व्याप्यनिवर्तकत्वात्। कर्म तु जीवस्य न कारणं नापि व्यापकमिति भावः ॥ १९७९ ॥ १९८०॥ सर , यद् नारकादिभावः संसारो नारकादिभिन्नत्र । को जीवस्त्वं मन्यसे तमाशे जीवनाश इति ॥ १९७८ ॥ २ महिनारकादिपर्यायमाचनाशे सर्वथा नाशः। जीवद्रव्यस्य मतो मुद्रानाश इव हेनः॥ १९७९ ॥ 'कर्मकृतः संसारस्तमाशे तस्व युज्यते नाशः । जीवत्वमकर्मकृतं तबाशे तस्य को नाशः ॥ १९८० ॥ 11८१७॥ Page #20 -------------------------------------------------------------------------- ________________ विशेषा. 11८१८॥ इतश्च जीवो न विनश्यति । कुतः ? इत्याहने विगारागवलंभादागासं पिव विणासधम्मो सो । इह नासिणो विगारो दीसइ कुंभस्स वाऽवयवा ॥१९८१॥ बृहद्वत्तिः। "न विनाशधर्मा जीव इति प्रतिज्ञा | विकारानुपलम्भादिति हेतुः । इह यो विनाशी तस्य विकारो दृश्यते, यथा मुद्गदिध्वस्तस्य कुम्भस्य कपाललक्षणा अवयवाः यस्त्वविनाशी न तस्य विकारदर्शनम् , यथाऽऽकाशस्येति । ततो मुक्तस्य जीवस्य नित्यत्वाद् नित्यो मोक्ष इति ॥ १९८१ ॥ स्याद् मतिः- तर्हि प्रतिक्षणध्वंसी मोक्षो मा भूत, कालान्तरविनाशी तु भविष्यति, कृतकत्वात् , घटवत् । तदयुक्तम् , घटप्रध्वं साभावेनानैकान्तिकत्वात् , इति दर्शयन्नाह कालंतरनासी वा घडो व्व कयगाइओ मई होजा।नो पद्धंसाभावो भुवि तहम्मा वि जं निच्चो॥१९८२॥ अत्र प्रेर्य परिहारं चाह-- अणुदाहरणमभावो खरसंगं पिव मई न तं जम्हा । कुंभविणासविसिहो भावो च्चिय पोग्गलमओ सो॥१९८३॥ यद्वा, कृतकत्वं मोक्षस्याभ्युपगम्योक्तम् । इदानीं तदेव तस्य नास्तीति सोदाहरणमुपदर्शयन्नाह-- "किंवगतेण कयं पोग्गलमेतविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेतविलयम्मि ॥१९८४॥ अनुमानात् पुनरपि मुक्तस्य नित्यत्वं साधयति-- देवामुत्तत्तणओ मुत्तो निच्चो नभं व दव्वतया । नणु विभुयाइपसंगो एवं सइ, नाणुमाणाओ ॥ १९८५ ॥ नित्यो मुक्तात्मा, द्रव्यत्वे सत्यमूर्तत्वात् ; 'दब्वतय त्ति' यथा द्रव्यत्वे सत्यमूर्तत्वाद् नित्यं नमः । आह- नन्वनेन दृष्टान्तेन व्यापकत्वाद्यपि सिध्यति जीवस्य तथाहि-विभुापकः सर्वगतो जीवः, द्रव्यत्वे सत्यमूर्तत्वात् , यथा नभः। तदेतद् न । कुतः।। न विकारानुपलम्भादाकाशमिव विनाशधर्मा सः । इह नाशिनो विकारो दश्यते कुम्भस्थवावयवाः ॥ १९८१ ॥ २ कालान्तरनाशी वा घट इव कृतकादितो मतिर्भवेत् । नो प्रध्वंसाभावो भुवि तहमापि यद् नित्यः ।। १९८२ ॥ ८१८॥ ३ अनुदाहरणमभावः खरऋजमिव मतिनं तद् यस्मात् । कुम्भविनाशविशिष्टो भाव एव पुनलमयः सः॥ १९८३ ॥ ४ गाथा १८३९ । ५ दण्यामूर्तत्वतो मुक्तो नित्यो नभ इव द्रव्यतया । ननु विभुतादिप्रसङ्ग एवं सति, नानुमानात् ॥ १९८५।। Page #21 -------------------------------------------------------------------------- ________________ DOORD विशेषा. ॥८१९।। सर्वगतत्वबाधकानुमानसद्भावात् । तथाहि-त्वपर्यन्तदेहमात्रव्यापको जीवः, तत्रैव तद्गुणोपलब्धेः, स्पर्शनवत् , इत्यनुमानाद् बाध्यते सर्वगतत्वं जीवस्य । एवं 'न बध्यते, नापि मुच्यते जीवः, द्रव्यत्वे सत्यमूर्तत्वात् , नभोवत्' इत्याद्यपि दूषणं, 'बध्यते पुण्य-पापकर्मणा जीवः, दान-हिंसादिक्रियाणां सफलत्वात् , कृष्यादिक्रियावत् , तथा, विघटते सम्यगुपायात् कोऽपि जीव-कर्मसंयोगः, संयोगत्वात् , काञ्चनधातुपाषाणसंयोगवत्' इत्याद्यनुमानात् परिहर्तव्यमिति ।। १९८५॥ ___ अथवा, किमकान्तेन बद्धाग्रहर्मोक्षस्य नित्यत्वं साध्यते, सर्वस्यापि वस्तुनः परमार्थतो नित्यानित्यरूपत्वात् । उत्कटा-ऽनुस्कटपर्यायविशेषविवक्षामात्रेणैव हि 'केवलम्' इत्यादिव्यपदेश इति दर्शयन्नाह को वा निच्चग्गाहो सव्वं चिय विभव-भङ्ग-ठिइमइयं । पजायंतरमेत्तप्पणादनिच्चाइववएसो ॥ १९८६ ॥ अथ कथञ्चिदनित्यत्वेऽपि मोक्षस्य न किञ्चिद् नः सूयत इति भावः । इह 'कालंतरनासी वा घडो ब्व' इत्यादिगाथाः प्रागपि षष्ठगणधरे बन्ध-मोक्षविचारे व्याख्याता एव । ततो यदिह न व्याख्यातं तत् ततोऽवगन्तव्यमिति ।। १९८६ ।। ___ अथ प्रथमपक्षे यदुक्तम्- "कि दीवस्स व नासो निवाणं' इत्यादि । तत्रोत्तरमाहन य सव्वहा विणासोऽणलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहाविगारोवलंभाओ ॥१९८७॥ न प्रदीपानलस्य सर्वप्रकारैर्विनाशः, परिणामत्वात् , पयसो दुग्धस्येव; अथवा, यथा मुद्गराद्याहतस्य कपालतया परिणतस्य घटस्य, यथा वा चूर्णीकृतानां कपालानाम् । कुतो न सर्वथा विनाशः ? इत्याह- तथा तेन रूपान्तरप्रकारेण विकारस्य प्रत्यक्षादिप्रमाणोपलम्भादिति ॥ १९८७ ॥ अत्र प्रेय परिहारं चाहजइ सव्वहा न नासोऽणलस्स किं दीसए न सो सक्खं ? । परिणामसुहमयाओ जलयविगारंजणरउ व्व॥१९८८॥ यदि सर्वथाऽनलस्य न नाशः, तर्हि विध्यातानन्तरं किमित्यसौ साक्षाद् न दृश्यते । अत्रोत्तरमाह- 'परिणामेत्यादि' विध्याते . गाथा १८५३ । २ गाथा १९८२ । ३ गाथा १९७५ । ४ न च सर्वथा विनाशोऽनलस्य परिणामतः पयस इव । कुम्भस्य कपालानामिव तथाविकारोपलम्भात् ॥ १९८७ ॥ ५ क. ग. 'अथ प्रे'। ६ यदि सर्वथा न नाशोऽनलस्य किं दृश्यते न स साक्षात् । परिणामसूक्ष्मतातो जलदविकारोऽअनरज इव ॥ १९८८ ॥ ॥८१९॥ Jan Education Intem For Personal and Price Use Only Page #22 -------------------------------------------------------------------------- ________________ विशेषा० ॥८२० ॥ Jain Educationa Interna प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यत एव, चिरं चासौ पुरस्ताद् यद् नोपलभ्यते, तत् सूक्ष्म-सूक्ष्मतरपरिणामभावात् ; तथाहि विशीर्यमाणस्य जलदस्यापि यः कृष्णाभ्रपुद्गलविकारः स परिणामसौक्ष्म्याद् नोपलभ्यते । तथा, अञ्जनस्यापि पवनेन हियमाणस्य यदुत्कृष्टरज उड्डीयते तदपि परिणामसौक्ष्म्याद् नोपलभ्यते, न पुनरसत्त्वादिति । १९८८ ।। • चित्ररूपश्च पुलपरिणाम इति दर्शयन्नाह- 'होऊण इंदियंतरगज्झा पुणरिंदियंतरग्गहणं । खंधा एंति न एंति य पोग्गलपरिणामया चित्ता ॥ १९८९ ॥ इह सुवर्णपत्र लवण-सुण्ठी- हरीतकी चित्रक- गुडादयः स्कन्धाः पूर्वमिन्द्रियान्तरग्राह्याचक्षुरादीन्द्रियविषया भूत्वा पुनर्द्रव्यक्षेत्र कालादि सामग्भ्यन्तरं प्राप्य पुद्गलपरिणामवैचित्र्यादिन्द्रियान्तरग्रहणं स्पर्शन- रसनादीन्द्रियग्राह्यतामायान्तिः तथाहि सुवर्ण पत्रीकृतं चक्षु भूत्वा शोधनार्थमनौ प्रक्षिप्तं भस्मना मिलितं सत् स्पर्श्वनेन्द्रियग्राद्यतामेति पुनः प्रयोगेण भस्मनः पृथक्कृतं चक्षुविषयतामुपगच्छति । लवण सुण्ठी- हरीतकी चित्रक गुडादयोऽपि प्राक् चक्षुरिन्द्रियग्राद्या भूत्वा पचात् सूपायन्ते बहौषधसमुदाये च काथ-चूर्णा- वलेहादिपरिणामान्तरमापन्नाः सन्तो रसनेन्द्रियसंवेद्या भवन्ति । कर्पूर-कस्तूरिकादीनामपि पुलाचक्षुर्याह्या अपि वायुना दूरमुपनीता घ्राणसंवेद्या भवन्ति । योजननवकात्तु परतो गतास्तथाविधं कञ्चित् सूक्ष्मपरिणाममापन्ना नैकस्यापीन्द्रियस्य विषयतां प्रतिपद्यन्त इति । अनया दिशाऽन्यापि पुद्गलपरिणामता चित्रा भावनीयेति ।। १९८९ ।। अथास्यैव पुद्गल परिणामवैचित्र्यस्य प्रस्तुते योजनार्थमाह ऐगेगेंदियगज्झा जह वायव्वादओ तहग्गेया । होउं चक्खुग्गज्झा घाणिदियगज्झयामेति ॥ - १९९० ॥ वायुः स्पर्शनेन्द्रियस्यैव ग्राह्यः, रसो रसनस्यैव गन्धो घ्राणस्यैव, रूपं चक्षुष एव, शब्दस्तु श्रत्रस्यैव ग्राह्यः । तदेवं यथा वायाव्यदयः पुद्गला एकैकस्य प्रतिनियतस्येन्द्रियस्य ग्राह्या भूत्वा पश्चात् परिशापान्तरं किमप्यापन्ना इन्द्रियान्तरग्राह्या अपि भवन्तीति स्वयमेव गम्यते, तथा प्रस्तुता अपि प्रदीपगता आग्रेयाः पुद्गलाक्षुर्याद्या भूत्वा पश्चाद् विध्याते तस्मिन् प्रदीपे त एवं तापसीभूताः सन्तो घ्राणेन्द्रियग्राह्यतामुपयान्ति तत् किमुच्यते- 'किं दीसए न सो सक्खं' इति । ननु घ्राणेन्द्रियेणोपलभ्यत एव विध्यातप्रदीपविकार इति ।। १९९० ॥ १ भूत्वेन्द्रियान्तरप्राद्याः पुनरिन्द्रियान्तरग्रहणम् । स्कन्धा यन्ति न यन्ति च पुलपरिणामता चित्रा ॥ १९८९ ॥ २ एकै केन्द्रियग्राह्मा यथा वायव्यादयस्तथाऽऽग्नेयाः । भूत्वा चक्षुर्याद्या प्राणेन्द्रियग्राह्यतां यन्ति ॥ १९९० ॥ ३क. ग. श्रोत्रेन्द्रियम' ४ गाथा १९८८ । For Personal and Private Use Only बृहद्वृत्तिः । ॥८२० ॥ Page #23 -------------------------------------------------------------------------- ________________ कष्ट विशेषा० ॥८२२॥ SHARINASA यद्येवम्, ततः प्रस्तुते किम् ? इत्याहजह दीवो निव्वाणो परिणामन्तरमिओ तहा जीवो । भण्णइ परिनिव्वाणो पत्तोऽणाबाहपरिणामं ॥१९९१॥ यथाऽनन्तरोक्तखरूपपरिणामान्तरं प्राप्तः प्रदीपो 'निर्वाणः' इत्युच्यते तथा जीवोऽपि कर्मविरहितकेवलामूर्तजीवस्वरूपभावलक्षणमवाधं परिणामान्तरं प्राप्तो निर्वाणो निर्वृति प्राप्त उच्यते । तस्माद् दुःखादिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितम् ॥ १९९१॥ तर्हि शब्दादिविषयोपभोगाभावाद् निःसुख एवायमिति चेत् । नैवम् । कुतः ? इत्याइमुत्तस्स परं सोक्खं जाणाणाबाहओ जहा मुणिणो । तद्धम्मा पुण विरहादावरणा-ऽऽबाहहेऊणं ॥१९९२ ॥ मुक्तस्य जन्तोः परं प्रकृष्टमकृत्रिमममिथ्याभिमानजं स्वाभाविक सुखमिति प्रतिज्ञा । 'णाणाणाबाहउ त्ति' ज्ञानप्रकर्षे सति जन्म-जरा-व्याधि-मरणे-टवियोगा-ऽरति-शोक-क्षुत्-पिपासा-शीतोष्ण-काम-क्रोध-मद-शाठ्य-तृष्णा-राग-द्वेष-चिन्तौ-त्सुक्यादिनिःशेषावाधविरहितत्वादिति हेतुः । तथाविधमकृष्टमुनेरिव । यथोक्तावाधरहितानि काष्ठादीन्यपि वर्तन्ते, परं तेषां ज्ञानाभावाद् न सुखम् । अतस्तब्यवच्छेदार्थ ज्ञानग्रहणम् । कथं पुनरसौ प्रकृष्टज्ञानवान , आवाधरहितश्च ? इत्याह- 'तद्धम्मेत्यादि' तद्धर्मा- प्रकृष्टज्ञाना-ऽनावाधवान् मुक्तात्मा । कुतः। विरहात्- अभावात् । केषाम् । आवरणहेतूनाम् , आवाधहेतूनां च । एतदुक्तं भवति-क्षीणनिःशेषावरणत्वात् प्रकृष्टज्ञानवानसौ, वेदनीयकर्मादीनां च सर्वेषामप्यावाधहेतूनां सर्वथाऽपगमात् सर्वाऽऽवाधरहितोऽयमिति । प्रयोगःस्वाभाविकेन खेन प्रकाशेन प्रकाशवान् मुक्तात्मा, समस्तप्रकाशावरणरहितत्वात् , तुहिनांशुवत् । तथा चाह "स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमश्रवत् ॥ १॥" इति । तथा, अनाबाधसुखो मुक्तात्मा, समस्ताबाधहेतुरहितत्वात् , ज्वराद्यपगमे स्वच्छाऽऽतुरवत् । तथाचोक्तम् " स ब्याबाधाभावात् सर्वज्ञत्वाच्च भवति परमसुखी | व्याबाधाभावोऽत्र स्वच्छस्य ज्ञस्य परमसुखम् ॥ १॥" इति ॥ १९९२ ॥ , यथा दीपो निर्वाणः परिणामान्तरमितस्तथा जीवः । भण्यते परिनिर्वाणः प्राप्तोऽनावाधपरिणामम् ॥ १९९१ ।। २ मुक्तस्य परं सौख्यं ज्ञानानाबाधतो यथा मुनेः । तद्धर्मा पुनर्विरहादावरण ऽऽबाघहेतूनाम् ॥ १९९२ ॥ Page #24 -------------------------------------------------------------------------- ________________ विशेषा० ॥८२२॥ Jain Educationa Internatio अपरस्त्वाह--- भुत्तो करणाभावादण्णाणी खं व, नणु विरुद्धोऽयं । जमजीवया वि पावइ एतो च्चिय भाइ तन्नाम ॥१९९३॥ बृहद्वृत्तिः । नवज्ञानी मुक्तात्मा करणाभावात्, आकाशवत् । अत्राचार्यः प्राह - ननु धर्मिस्वरूपविपरीत साधनाद् विरुद्धोऽयं हेतुः ; तथाहि - अनेनैतदपि सिध्यति - अजीवो मुक्तात्मा करणाभावात्, आकाशवत् । अत्र परः सोत्कर्ष भणति - 'तन्नाम ति' 'नाम' इत्यभ्यनुज्ञायाम् - अस्त्वेतत् न नः किमपि श्रूयते । न हि मुक्तात्मनामजी वस्त्रेऽस्माकं किश्चिद् नश्यति, येन हेतोर्विरुद्धता प्रेर्यमाणा शोभेत । अत्राह कश्चित् ननु मुक्तस्याजीवत्वमाहतानामप्यनिष्टमेव ततश्चैतद् दूषणमाचार्येणापि परिहर्तव्यमेव यच्चात्मनोऽपि दूषणं समापतति तत् कथं परस्यैवैकस्योद्भाव्यते ? । सत्यमेतत्, किन्तु परशक्तिपरीक्षार्थं प्रेर्यमाचार्यः कृतवान् कदाचित् क्षोभाद् विगलितप्रतिभः परोऽत्रापि प्रतिविधाने स्खलितस्तूष्णीं विदध्यात् । परमार्थतस्तु जीवस्याजीवत्वं कदाचिदपि न भवत्येव ॥। १९९३ ॥ कुतः १ इत्याह- देव्वा ऽमुत्तत्त सहावजाइओ तस्स दूरविवरीयं । न हि जच्चंतरगमणं जुतं नभसो व्व जीवत्तं ॥ १९९४ ॥ तस्य मुक्तात्मनो हि यस्मात् कारणाद् न युक्तमिति संबन्धः । किं तद् न युक्तम् ? इत्याह- एकस्या जीवत्वलक्षणाया जातेर्यदजीवत्वलक्षणं जात्यन्तरं तत्र गमनं जात्यन्तरगमनम् तन्न युक्तम् । कथंभूतं जात्यन्तरम् ? इत्याह- दूरमत्यर्थं विपरीतं दूरविपरीतम् । कस्या दूरविपरीतम् : इत्याह-- 'सहाव जाइड त्ति' जीवत्वलक्षणा या स्वाभाविकी स्वभावभूता जातिः स्वभावजातिस्तस्याः । किंवद् या स्वभावजातिः ? इत्याह-- उपमानप्रधानत्वाद् निर्देशस्य, द्रव्या-अमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्यवच्चेत्यर्थः । स्वभावजातेर्दूरविपरीतं सत् कस्य यथा किं न युक्तम् ? इत्याह- नभस इव जीवत्वम् । इदमत्र हृदयम् - द्रव्यत्वम्, अमूर्तत्वं च जीवस्य तावत् स्वभावभूता जातिः, तस्याश्च यद् दूरविपरीतं जात्यन्तरमद्रव्यत्वम्, अमूर्तत्वं च तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति । एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातयेद् दूरविपरीतमजीवत्वलक्षणं जात्यन्तरं तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते । न ह्यजीवस्य सतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति । तस्माद् मुक्तो जीवो यथाऽद्रव्यं मूर्तथं न १ मुक्तः करणाभावादशानी खमिव, ननु विरुद्धोऽयम् । यदजीवतापि प्राप्नोत्येतस्मादेव भणति तन्नाम || १९९३ ॥ २ द्रव्या मूर्तत्ववत् स्वभावजातितस्तस्य दूरविपरीतम् । न हि जात्यन्तरगमनं युक्तं नभस इव जीवत्वम् ॥ १९९४ ॥ For Personal and Private Use Only ॥८२२॥ Page #25 -------------------------------------------------------------------------- ________________ विशेषा ० ॥८२३॥ Jain Educators Internation भवति, तद्विपक्षस्वभावत्वात् एवं जीवस्वाभाव्यादजीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभः परमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्या पयाऽतिप्रसङ्गादिति । अत्राह - यद्येवम्, तर्हि यद् भवतैवोक्तम्- 'अजीवो मुक्तात्मा, करणाभावात्, आकाशवत्' इति, तत् कथं नेतव्यम् १ | अत्रोच्यते - परस्य प्रसङ्गापादनमेव तदस्माभिः कृतम्, तत्करणे च कारणमुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिध्यति, प्रतिबन्धाभावात् ; तथाहि यदि करणैर्जीवत्वं कृतं भवेत्, यथा दहनेन धूमः; व्यापकानि वा जीवत्वस्य करणानि यदि भवेयुः, यथा शिंशपाया वृक्षत्वम्, तदा करणनिवृत्तौ भवेज्जीवत्वनिवृत्तिः यथाऽग्नि-वृक्षत्वनिवृत्तौ धूम-शिंशपात्वयोः; न चैतदस्ति, जीवत्वस्यानादिपारिणामिकभावरूपत्वेनाकृतकत्वात् । व्याप्य व्यापकभावोऽपीन्द्रियाणां शरीरेणैव सह युज्यते, उभयस्यापि पौगलिकत्वात्, न तु जीवत्वेन, जीवस्यामूर्तत्वेनात्यन्तं तद्विलक्षणत्वात् । तस्मात् करणनिवृत्तावप्यनिवृत्तमेव मुक्तस्य जीवत्वमिति ।। १९९४ ।। आह- यद्येवम्, 'अज्ञानी मुक्तात्मा करणाभावात्, आकाशवत्' इत्यत्र धर्मिस्वरूपविपरीतसाधनाद या हेतोर्विरुद्धतोद्भाविता, सा न भवद्भिरपि परिहृता, अतस्तत्रान्यत् किमप्युत्तरमुच्यतामित्याशङ्कयाह मुत्ताभावओ नोवलद्धिमंतिंदियाई कुंभो व्व । उवलंभदाराणि उ ताइं जीवो तदुबलद्धा ॥ १९९५ ॥ दुवरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदियभिन्नो आया पंचगवक्खोवलद्धा वा ॥ १९९६॥ अनोख्या पूर्ववत् । केवलं प्रस्तुते भावार्थ उच्यते- यदीन्द्रियाण्युपलब्धिमन्ति भवेयुस्तदा तन्निवृत्तावप्युपलब्धिनिवृत्तिर्भवेत्, न चैतदस्ति, अन्वयव्यतिरेकाभ्यां जीवस्योपलब्धिमवनिश्चयादिति ।। १९९५ ।। १९९६ ।। स्वभावभूतं च ज्ञानं जीवस्य इति कथं करणनिवृत्तौ मुक्तस्य तद् निवर्तत इति दर्शयन्नाह - नाहिओ न जीवो सरूवओऽणुव्व मुत्तिभावेणं । जं तेण विरुद्धमिदं अस्थि य सो नाणरहिओ य ॥ १९९७॥ यद् यस्माज्ज्ञानरहितो जीवः कदाचिदपि न भवति, ज्ञानस्य तत्स्वरूपत्वात् यथा मूर्तिभावेन रहितोऽणुर्न भवति, तेन १ मूर्तादिभावतो नोपलब्धिमन्तीन्द्रियाणि कुम्भ इव । उपलम्भद्वाराणि तु तानि जीवस्तदुपलब्धा ॥ १९९५ ॥ तदुपरमेऽपि स्मरणतस्तद्वापारेऽपि नोपलम्भात् । इन्द्रियभिन्न आत्मा पञ्चगवाक्षेोपलब्धेव ॥। १९९६ ॥ २ ज्ञानरहितो न जीवः स्वरूपतोऽणुरिव मूर्तिभावेन यत् तेन विरुद्धमिदमस्ति च स ज्ञानरहितश्च ॥ १९९७ ॥ For Personal and Private Use Only बृहद्वतिः । ||८२३ ॥ Page #26 -------------------------------------------------------------------------- ________________ विशेषा० ૮૨કા तस्मात् कारणाद् विरुद्धमेतत्- 'अस्ति चासो मुक्तो जीवः, अथ च स ज्ञानरहितः' इति । न हि स्वरूपस्याभावे स्वरूपवतोवस्थानं युज्यते, तद्व्यतिरिक्तस्य तस्यासत्त्वात् , तथाचानन्तरमेवोक्तम्- 'न हि जच्चतरगमणं जुत्तं नभसो व्व जीवत्त' इति ॥१९९७॥ बृहद्वत्तिः । पराभिप्रायमाशङ्कयैतदेव समर्थयन्नाहकिह सो नाणसरूवो नणु पच्चक्खाणुभूइओ नियए। परदेहम्मि वि गज्झो सपवित्ति-निवित्तिलिंगाओ॥१९९८॥ ननु कथमसौ जीवो ज्ञानस्वरूप इति नियते । अत्रोत्तरमाह- 'ननु' इत्यक्षमायाम् , ननु निजे देहे तावन् प्रत्यक्षानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते, इन्द्रियव्यापारोपरमेऽपि तद्वयापारोपलब्धार्थानुस्मरणात् , तद्व्यापारेऽपि चान्यमनस्कतायामनुपलम्भात् , अदृष्टा-ऽश्रुतानामपि चार्थानां तथाविधक्षयोपशमपाटवात् कदाचिद् व्याख्यानावस्थायां चेतसि स्फुरणात् । एतच्च स्वसंवेदन| सिद्धमपि भवतः प्रष्टव्यतां गतम् । तथा, स जन्तुः परदेहेऽपि ज्ञानस्वरूप एवेति ग्राह्यः । कुतः । तथाविधप्रवृत्ति निवृत्तिलिङ्गादिति ॥ अपिच, मुक्तावज्ञानित्वापादने महान् विपर्यासः । कुतः ? इत्याह सव्वावरणावगमे सो सुद्धयरो भवेज सूरो व्व । तम्मयभावाभावादण्णाणित्तं न जुत्तं से ॥ १९९९ ॥ सेन्द्रियो जन्तुर्देशतोऽप्यावरणक्षये तावत् तारतम्येन ज्ञानयुक्त एव भवति, यस्य त्वनिन्द्रियस्य सर्वमप्यावरण क्षीणम् , स निःशेषावरणापगमे शुद्धतर एव भवति- संपूर्णज्ञानप्रकाशयुक्त एव भवतीत्यर्थः; यथा समस्ताभ्रावरणापगमे संपूर्णप्रकाशमयः मूर्यः । ततस्तन्मयभावस्य प्रकाशमयत्वस्य करणाभावेनाभावाद् हेतोः 'से' तस्य मुक्तस्य यदज्ञानित्वं प्रेर्यते भवता, तद् न युक्तम् , आवारकाभावे तस्यैव प्रकर्षवतो ज्ञानप्रकाशस्य सद्भावादिति ॥ १९९९ ॥ तदेवं सति किमिह स्थितम् ? इत्याहऎवं पगासमइओ जीवो छिद्दावभासयत्ताओ। किंचिम्मेत्तं भासइ छिद्दावरणपईवो व्य ॥२०.०॥ सुबहुयरं वियाणइ मुत्तो सव्वप्पिहाणविगमाओ । अवणीयघरो व्व नरो विगयावरणप्पईवो ब्व ॥२००१॥ १ गाथा १९९४ । २ कथं स ज्ञानस्वरूपो ननु प्रत्यक्षानुभूतितो निजके। परदेहेऽपि प्रायः स प्रवृत्ति-निवृत्तिलिशात् ॥ १९९८ ॥ ३ सर्वावरणापगमे स शुद्धतरो भवेत् सूर इव । तन्मयभावाभावादज्ञानित्वं न युक्तं तस्य ॥ १९९९ ॥ ३ एवं प्रकाशमयो जीवशिछद्रावभासकत्वात् । किञ्चिन्मानं भासते छिद्रावरणप्रदीप इव ॥ २०००॥ N||८२४॥ सुबहुतरं विजानाति मुक्तः सर्वपिधानविगमात् । अपनीतगृह इब नरो विगतावरणप्रदीप इव ॥ २००१ ॥ Plea Jan Educationantemand Page #27 -------------------------------------------------------------------------- ________________ विशेषा० ॥८२५॥ Jain Education Internatio तदेवं सति सर्वदा प्रकाशमयः प्रकाशस्वभाव एव जीवः, केवलं संसार्यवस्थायां छद्मस्थः किञ्चिन्मात्रमवभासयति, क्षीणाsaणावरणच्छिद्रैरिन्द्रियच्छिद्रैश्वावभासनात्, सच्छिद्रकुट-कुड्याद्यन्तरितप्रदीपवदिति । मुक्तस्तु मुक्तावस्थायां प्राप्तो जीवः सुबहुतरं विजानाति यदस्ति तत् सर्व प्रकाशयतीत्यर्थः, सर्वपिधानविगमात् - सर्वावरणक्षयादित्यर्थः, अपनीत समस्त गृहः पुरुष इव, विगतसमस्त कुट-कुड्याद्यावरणप्रदीप इव वेति । यो हि सच्छिद्रावरणान्तरितः स्तोकं प्रकाशयति स निःशेषावरणापगमे सुबहेव प्रकाशयति, न तु तस्य सर्वथा प्रकाशाभाव इति भावः । तस्मात् 'मुत्तस्स परं सोक्खं जाणा-ऽणाबाहओ' इत्यादि स्थितम् ।। २००० | २००१ ॥ अथाद्यापि मुक्तस्य सुखाभावं पश्यन् परः प्राह णा-पुण्याई जं सुह- दुक्खाइं तेण तन्नासे । तन्नासाओ मुत्तो निस्सुह- दुक्खो जहागासं ॥ २००२॥ अहवा निस्मुह-दुक्खो नभं व देहें दियादभावाओ | आधारो देहो च्चिय जं सुह- दुक्खोवलद्धीणं ॥२००३॥ पुण्यात् सुखमुपजायते, पापाच्च दुःखम् इति भवतामपि संमतम्, तेन तस्मात् तयोः पुण्य-पापयोः कारणभूतयोनशे सुखदुःखयोः कार्यरूपयोनाशाद् निःसुख-दुःख एव मुक्तात्मा प्राप्नोति, तत्कारणाभावात्, आकाशवदिति । अथवा, निःसुख-दुःखोऽसौ, देहेन्द्रियाभावात्, नभोवद, यद् यस्माद् देह एव, तथेन्द्रियाणि च सुख-दुःखोपलब्धीनामाधारो दृश्यते, न पुनर्देहाभावे सुख-दुःखे दृश्येते नापीन्द्रियाभावे ज्ञानं काप्युपलभ्यते । ततः सिद्धस्य कथं तदभावात् तानि श्रद्धीयन्ते ? इति ।। २००२ ।। २००३ ।। अत्रोत्तरमाह पैण्णफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफले वि समं पच्चक्खविरोहिआ चैव ॥२००४|| चक्रवर्तिपदलाभादिकं पुण्यफलं निश्चयतो दुःखमेव, कर्मोदयजन्यत्वात्, नरकत्वादिपापफलवत् । परः प्राह- ननु पापफलेऽपि समानमिदम्, तथाहि - अत्रापि वक्तुं शक्यत एतत् उक्तं पापफलं दुःखत्वेनाभिमतं परमार्थतः सुखमेव कर्मोदयजन्यत्वात्, पुण्यफलवत् । एवं च वदतां प्रत्यक्षविरोधिता, स्वसंवेद्य सुख-दुःखयवैिपरीत्येन संविश्यभावादिति । २००४ ॥ १ गाथा १९९२ १०४ २ पुण्यापुण्यकृते यत् सुख-दुःखे तेन तचाशे । तन्नाशाद् मुक्तो निःसुख-दुःखो यथाकाशम् ॥ २००२ ॥ अथवा निःसुख-दुःखो नभ इव देहेन्द्रियाद्यभावात् आधारो देह एव यत् सुख-दुःखोपलब्धीनाम् ॥ २००३ | ३ पुण्यफलं दुःखमेव कर्मोदयतः फलमिव पापस्य । ननु पापफलेऽपि समं प्रत्यक्षविरोधिता चैव ॥ २००४ ॥ ४ क.ख. 'स्वस्य वै'। For Personal and Private Use Only बृहद्वत्तिः । ॥८२५॥ ww.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ विशेषा० ॥८२६॥ भगवानाह . जैत्तो च्चिय पच्चक्खं सोम्म ! सुहं नत्थि दुक्खमेवेदं । तप्पडियारविभत्तं तो पुण्णफलं ति दुक्खं ति ॥२००५॥ ॐ बृहद्वृत्तिः । सौम्य ! प्रभास ! यत एव दुःखेऽनुभूयमाने कस्याप्यविपर्यस्तमतेः सुखं प्रत्यक्षं नास्ति, सुखानुभवः स्वसंविदितो न विद्यते, अत एवास्माभिरुच्यते— 'दुक्खमेवेदं' इति, यत् किमप्यत्र संसारचक्रे सम्-चन्दना ङ्गनासंभोगादिसमुत्थमपि विद्यते तत् सर्वं दुःखमेवेत्यर्थः, केवलं तस्याङ्गनासंभोगादिविषयौत्सुक्य जनितारतिरूपस्य दुःखस्य प्रतीकारोऽङ्गना संभोगादिकस्तत्प्रतीकारस्तेन तत्प्रतीकारेण दुःखमपि सद् विभक्तं मूढैर्भेदेन व्यवस्थापितम्- तत्प्रतीकाररूपं कामिनी संभोगादिकं पामाकण्डूयनादिवत् सुखमध्यवसितम्, शूलारोपण-शूल - शिरोबाधादिव्याधि-बन्ध-वधादिजनितं तु दुःखमिति । रमणीसंभोग चक्रवर्तिपदलाभादि सुखं स्वसंविदितं 'दुःखम्' इति वदतां प्रत्यक्षविरोध इति चेत् । तदयुक्तम्, मोहमूढप्रत्यक्षत्वात् तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पामाकण्डूयना-पथ्याहारपरिभोगादिवत् ; तथाचोक्तम् "नग्नः प्रेत इवाविष्टः क्वणन्तीमुपगृह्य ताम् । गाढायासितसर्वाङ्गः स सुखी रमते किल ॥ १ ॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापगमनाय यथा श्रमाय राज्यं स्वहस्तगतदण्डमिवातपत्रम् ॥ २ ॥ भुक्ताः श्रियः सकलकामदुघास्ततः किं संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् ? | दत्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ ३ ॥ इत्थं न किञ्चिदपि साधन-साध्यजातं स्वमेन्द्रजालसदृशं परमार्थशून्यम् । अत्यन्त निर्वृतिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जनाः ! यदि चेतनास्ति ॥ ४ ॥" इत्यादिना । 'पुण्णफलं ति दुक्खं ति' यत एवमुक्तप्रकारेण दुःखेऽपि सुखाभिमानः, तस्मात् पुण्यफलमपि सर्वं ततो दुःखमेवेति । २००५ । एतदेव प्रपञ्चयति- १ यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकारविभक्तं ततः पुण्यफलमिति दुःखमिति ॥ २००५ ॥ For Personal and Private Use Only २ क. ग. खमिति' । ॥। ८२६ ॥ Page #29 -------------------------------------------------------------------------- ________________ विशेषा ० ॥८२७॥ Jain Education Internati 'विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व । तं सुहमुवयाराओ न उवयारो विणा तच्चं ॥२००६ ॥ विषयसुखं तश्वतो दुःखमेव दुःखप्रतीकाररूपत्वात् कुष्ठ गण्डा-शरोग- कायपान- च्छेदन- दम्भनादिचिकित्सावत् । यश्च लोके तत्र सुखव्यपदेशः प्रवर्तते स उपचारात् । न चोपचारस्तथ्यं पारमार्थिकं विना कापि प्रवर्तते, माणवकादौ सिंहाद्युपचारवदिति ||२००६॥ ततः किम् ? इत्याह- तेम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽणाबाहस्स व णिप्पडियारप्पसूईओ || २००७॥ तस्माद् यद् मुक्तस्य संबन्धि तदेव सुखं तथ्यं निरुपचरितम् । कुतः १ । स्वाभाविकत्वेन निष्प्रतीकाररूपस्य तस्य प्रसूतेरुत्पत्तेः । कथम् ? । अवश्यम् । क सति । दुःखसंक्षये । सांसारिकं हि सर्व पुण्यफलमपि दुःखरूपतया समर्थितम्, ततः पापफलम्, इतरच्च सर्व दुःखमेवेहास्ति नान्यत्, तच्च मुक्तस्य क्षीणम् ; अतस्तत्संक्षयेऽवश्यंतया यत् तस्य निष्प्रतीकारं स्वाभाविकं निरुपमं सुखमुत्पद्यते तदेव तथ्यम् । कस्येव । विशिष्टज्ञानवतोऽनावाधस्य मुनेरिव । उक्तं च "निर्जितमद-मदनानां वाक्-काय मनोविकाररहितानाम् । विनिवृत्तपराशानामिव मोक्षः सुविहितानाम् ॥ १ ॥" इति ॥। २००७ ।। अथवा, प्रकारान्तरेणापि मुक्तस्य तथ्यसुखसंभवमाह - जह वा नाणमओऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारिं सव्वावरणक्खए सुद्धी || २००८ ॥ तह सोक्खमओ जीवो पावं तस्सोवघाइयं नेयं । पुण्णमणुग्गहकारिं सोक्खं सव्वक्खए सयलं ||२००९|| व्याख्या- यथा वाऽनन्तज्ञानमयोऽसौ स्वरूपेण जीवः । तदीयज्ञानस्य च मत्यावरणादिकमावरणमुपघातकं मन्तव्यम् । करणानि विन्द्रियाणि तज्ज्ञानस्य, सूर्यातपस्य तदावारकमेघपटल च्छिद्राणीवोपकारकाणि । सर्वावरणक्षये तु ज्ञानशुद्धिर्निर्मलता सर्वथावभास १ विषयसुखं दुःखमेव दुःखप्रतीकारतश्चिकित्सेव । तत् सुखमुपचाराद् नोपचारो विना तथ्यम् ॥ २००६ ॥ २ तस्माद् यद् मुक्तसुखं तत् तथ्यं दुःखसंक्षयेऽवश्यम् । मुनेरनाबाधस्येव निष्प्रतीकारप्रसूतेः ॥ २००७ || ३ प्रशमरतौ श्लो० २३८ । ४ यथा वा ज्ञानमयोऽयं जीवो ज्ञानोपघाति चावरणम् । करणमनुग्रहकारि सर्वावरणक्षये शुद्धिः ॥ २००८ ॥ तथा सौख्यमयो जीवः पापं तस्योपधातिकं ज्ञेयम् । पुण्यमनुग्रहकारि सौख्यं सर्वक्षये सकलम् ॥ २००९ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥८२७॥ Page #30 -------------------------------------------------------------------------- ________________ यत्तिः । विशेषा ॥८२८॥ कत्वलक्षणा भवति । प्रकृतयोजनौमाह-- तथा तेनैव प्रकारेण स्वरूपतः स्वाभाविकानन्तसौख्यमयो जीवः, तस्य च सुखस्यैवोपघातकारकं पापकर्म विज्ञेयम् । पुण्यं स्वनुत्तरसुरपर्यन्तसुखफलं तस्य स्वाभाविकसुखस्यानुग्रहकारकम् । ततः सर्वावरणापगमे प्रकृष्टज्ञानमिव समस्तपुण्यपापक्षये सकलं परिपूर्ण निरुपचरितं निरुपम स्वाभाविकमनन्तं सुखं भवति सिद्धस्येति ॥ २००८ ॥ २००९ ॥ अन्येन वा प्रकारेण मुक्तस्य तस्य सुखसंभवमाहजह वा कम्मक्खयओ सो सिद्धत्ताइपरिणई लभइ । तह संसाराईयं पावइ तत्तो च्चिय सुहं ति ॥२०१०॥ यथा वा सकलकर्मक्षयादसौ मुक्तात्मा सिद्धत्वादिपरिणतिं लभते, तत एव सकलकर्मक्षयात् संसारातीतं वैषयिकसुखाद् विलक्षणस्वरूपं निरुपमं तथ्यं सुखं प्रामोति । एतेन यदुक्तम्- 'क्षीणपुण्य-पापत्वेन कारणाभावाद् निःसुख-दुःखो मुक्तात्मा, व्योमवत्' इत्येतदपि प्रत्युक्तं द्रष्टव्यम् , 'कारणाभावात्' इत्यस्य हेतोरसिद्धत्वात् , सकलकर्मक्षयलक्षणकारणजन्यत्वेन सिद्धसुखस्य सकारणत्वादिति ।। २०१०॥ यदुक्तम्- 'आधारो देहो चिय जं सुह-दुक्खोवलद्धीणं' इति; तबाहसाया- सायं दुक्खं तब्विरहम्मि य सुहं जओ तेणं । देहि-दिएसु दुक्खं सोक्खं देहि-दियाभावे ॥ २०११ ॥ ननु यत् पुण्यफलं सातं सुखतया लोकव्यवहारतो रूढं तत् सर्व दुःखमेवेत्यनन्तरमेव समर्थितम् , असातं तु पापफलत्वाद् निर्विवादं दुःखमेव । एवं च सति सर्व दुःखमेवास्ति संसारे, न सुखम् । तच्च दुःखं सिद्धस्थ सर्वथा क्षीणम् । अतस्तद्विरहे यद् यस्मात् सिद्धस्य स्वाभाविकं, निरुपमम् , अनन्तं च युक्तिसिद्धयेव सुखम् , तेन तस्मात कारणात् पारिशेष्यन्यायात संसारिणामेव जीवानां देहे-न्द्रियेष्वाधारभूतेषु यथोक्तस्वरूपं दुःखम् , सुखं तु देहेन्द्रियाभाव एव, सिद्धस्य क्षीणनिःशेषसुख दुःखत्वेन तस्य तत्र युक्तिसिद्धत्वादिति ॥ २०११ ।। अथवा, देहे-न्द्रियाभावे सुखाभावलक्षणो दोषस्तस्य भवतु यः, किम् ? इत्याहजी वा देहि-दियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसाराईयमिदं धम्मंतरमेव सिद्धिसुहं ॥ २०१२ ॥ , यथा वा कर्मक्षयतः स सिद्धत्वादिपरिणति लभते । तथा संसारातीतं प्राप्नोति तत एव सुखामिति ॥ २०१० ॥२ गाथा २००३ । ३ साता-ऽसातं दुःखं तद्विरहे च सुखं यतस्तेन । देहे-न्द्रियेषु दुःखं सौख्यं देहे-न्द्रिपाभावे ॥२०११॥ ४ यो वा देहेन्द्रियजं सुखमिच्छत्ति तं प्रतीत्य दोषोऽयम् । संसारातीतमिदं धर्मान्तरमंव सिद्धिसुखम् ॥ २०११ ॥ परासस इससससस OH11८२८॥ E ine For Personal and Use Only LOw.jana Page #31 -------------------------------------------------------------------------- ________________ विशेषा० ॥८२९॥ यो वा कश्चित् संसाराभिनन्दी मोहमूढः परमार्थादर्शी विषयायिषमात्रगृद्धो देहे-न्द्रियजमेव सुखं मन्यते, न तु सिद्धिसुखम् , तस्य तेन खमेऽप्यदर्शनात , तस्य वादिनः संसारविपक्षे मोक्षे प्रमाणतः साधिते सति 'निःसुखः, सिद्धः, देहेन्द्रियाभावात्' इत्ययं दोषो भवेत्। न त्वस्माकं संसारातीतं पुण्य-पापफलसुख दुःखाभ्यां सर्वथा विलक्षणं धर्मान्तरभूतमेवाऽनुपममक्षयं निरुपचरितं सिद्धिसुखमिच्छतामिति ॥ २०१२ ।। ___ अत्र प्रेर्यमाशक्य परिहरन्नाहकह नणु मेयं ति मई नाणा-ऽणाबाहउ त्ति नणु भणियं । तदणिच्चं णाणं पि य चेयणधम्मो त्ति रागो व्व ॥२०१३॥ अत्रैवंभूता मतिः परस्य भवेत्- नन्विच्छन्ति भवन्तः सिद्धस्य यथोक्तं सुखम् , किन्तु नेच्छामात्रतो वस्तुसिद्धिः, अपितु प्रमाणतः ततो येन प्रमाणेन तत् सिध्यति तद् वक्तव्यम् । अनुमानेन तदनुमीयत इति चेत् । तर्हि केनानुमानेन तदनुमेयम्- अनुमीयत इत्यर्थः ? इत्याह- 'नाणा-ऽणावाहउ त्ति नणु भणियं ति' ननु भणितमत्रार्थे प्रागनुमानम्- सिद्धस्य प्रकृष्टं सुखम् , ज्ञानत्वे सत्यनाबाधत्वात् , मुनिवदिति । पुनरपि परः पाह- यद्येवम् , तमुनित्यं सुखं ज्ञानं च सिद्धस्य, चेतनधर्मत्वात् , रागवदिति ॥ २०१३ ॥ अथवा हेत्वन्तरमाहकेयगाइभावओ वा नावरणा-ऽऽबाहकारणाभावा । उप्पाय-द्विइ-भङ्गरसहावओ वा न दोसोऽयं ॥ २०१४ ॥ अथवा, अनित्ये सिद्धस्य सुख-ज्ञाने, तपःप्रभृतिकष्टानुष्ठानेन क्रियमाणत्वात् , आदिशब्दादभूतप्रादुर्भावात् , घटवदिति । अत्रोत्तरमाह-'नावरणेत्यादि न सिद्धस्यानित्ये ज्ञान-सुखे । कुतः? । आवरणं चावाधश्वावरणा-ऽऽवाधौ, तयोः कारणं हेतुस्तस्याऽभावात्, आकाशवदिति । इदमुक्तं भवति-सिद्धस्य ज्ञानं सुखं च यद्यपगच्छेत् तदा स्यादनित्यम् , अपगमश्च ज्ञानस्यावरणोदयात् , सुखस्य त्वाबाधहेतुभूतादसातवेदनीयोदयादिकारणाद् भवेत् ; आवरण-वेदनीयादीनि च मिथ्यात्वादिभिर्वन्धहेतुभिर्वध्यन्ते, ते च सिद्धस्य न विद्यन्ते, ततस्तदभावाद् नावरणा-ऽऽवाधाकारणसद्भावः, तदभावाच्च न सिद्धस्य ज्ञान-सुखापगमः, तदसत्वे च तयोः सदाऽत्रस्थितत्वात् कथमनित्यत्वम् । न च चेतनधर्माः सर्वेऽप्यनित्या भवन्ति, जीवगतद्रव्यत्वा-ऽमूर्तत्वादिभिव्यभिचारात् । ततश्च 'चेतनध, कथं ननु मेयमिति भतिर्शाना-उनाबापत इति ननु भणितम् । तदानित्यं ज्ञानमपि च चेतनधर्म इति राग इव ।। २.१३॥ BA८२९॥ २ कृतकादिभावतो वा नापरणा-याधकारणाभावात् । उत्पाद-स्थिति-भङ्गस्वभावतो वा न दोषोऽयम् ॥ २०१४ ॥ Page #32 -------------------------------------------------------------------------- ________________ विशेषा० ॥ ८३०|| Jain Education Internatio स्वात्' इत्यनैकान्तिको हेतुः । तथा कृतकत्वादिरप्यनैकान्तिकः, घटमध्वंसाभावेन व्यभिचारात् । असिद्धवायम्, सिद्धस्य ज्ञान - सुखयोः स्वाभाविकत्वेन कृतकत्वाद्ययोगात्, आवरणा-ऽऽबाधकारणाभावेन च तत्तिरोभावमात्रमेत्र निवर्तते, न पुनस्ते क्रियते, घटादिवत् ; नाप्यभूते प्रादुर्भवतः, विद्युदादिवत् येन तयोरनित्यत्वं स्यात् । न हि घनपटलापगमे चन्द्रज्योत्स्नायाः सूर्यप्रभाया वा तिरोभावमात्रनिवृत्तौ कृतकत्वम्, अभूतप्रादुर्भावो वा वक्तुं युज्यत इति । अथ तेनाविर्भूतेन विशिष्टेन रूपेण कृतकत्वादनित्ये सिद्धस्य ज्ञान-सुखेः प्रतिक्षणं च पर्यायरूपतया ज्ञेयविनाशे ज्ञानस्य विनाशात्, सुखस्यापि प्रतिसमयं परापररूपेण परिणामादेतयोरनित्यत्वमुच्यते । तर्हि सिद्धसाध्यता, इति दर्शयति- 'उप्पाय- द्विईत्यादि' इत्थमात्माssकाश-घटादिरूपस्य सर्वस्यापि वस्तुस्तोमस्य स्थित्यु-त्पाद - प्रलयस्वाभाव्याभ्युपगमात् सिद्धमुख ज्ञानयोरपि कथञ्चिदनित्यत्वाद् नायं तदनित्यत्वापत्तिलक्षणोऽस्माकं दोष इति । २०१४ ॥ तदेवं जीवस्य सदवस्थालक्षणं निर्वाणम्, निवृत्तस्य च निरुपमसुखसद्भावं युक्तितः प्रसाध्य वेदोक्तद्वारेणापि तत्साधनार्थमाहन ह. वइ ससरीरस्सप्पिय-ऽप्पियावहतिरेवमादि व जं । तदमोक्खे नासम्मि व सोक्खाभावम्मि व न जुत्तं ॥ २०१५॥ "न ह वै सशरीरस्य प्रिया-प्रिययोर पहतिरस्ति” “अशरीरं वा वसन्तं प्रिया-इमिये न स्पृशतः" इति च यद् वेदोक्तम्, तदप्यमोक्षे मोक्षाभावे - जीव-कर्मणोर्वियोगेऽनभ्युपगम्यमान इत्यर्थः, तथा, “मतिरपि न प्रज्ञायते " इति वचनाद् मुक्तावस्थायां सर्वथा नाशे वा जीवस्याभ्युपगम्यमाने, सच्चे वा मुक्तात्मनः सुखाभाव इष्यमाणे न युक्तं प्राप्नोति - अभ्युपगमविरोधस्तवेत्यर्थः । अनेन हि वाक्येन किल यथोक्तो मोक्षः, मुक्तौ च निष्कर्मणो जीवस्य सच्चम्, निरुपमसुखं च तस्य, एतानि त्रीण्यप्यभ्युपगम्यन्ते । एतच्च पुरस्ताद् व्यक्तीकरिष्यते । ततोऽस्य त्रितयस्य निषेधं कुर्वतस्तवाभ्युपगमविरोध इति भावः || २०१५ । savat परिहृत्य मध्यगतं जीवनाशपक्षसंभविनमभ्युपगमविरोधं परिहर्तुं तावत् परः माह हो असरी चि सुह- दुक्खाई पिय-ऽप्पियाई च । ताइं न फुसंति नहं फुडमसरीरं ति को दोसो ? ॥२०१६|| " न ह वै ० " इत्यादिवेदवाक्यस्य किल परोऽमुमर्थं मन्यते- शरीरसर्वनाशेन नष्टः खरविषाणकल्प एवोच्यते तमेवंभूतमश १ न ह वै सशरीरस्य प्रिया-प्रिया पद्दतिरेवमादि वा यत् । तदमोक्षे नाशे वा सौख्याभावे वा न युक्तम् || २०१५ ॥ २ नष्टोऽशरीर एव सुख-दुःखे प्रिया-प्रिये च ते न स्पृशतो नष्टं स्फुटमशरीरमिति को दोषः ? | २०१६ ॥ For Personal and Private Use Only वृत्तिः । C ||८३० ॥ w.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ विशेषा ० ॥ ८३१ ॥ Jain Education Internation रीरं नष्टं प्रिया-प्रिये सुख-दुःखे यद् न स्पृशतः, तत् स्फुटमेव बुध्यत एवेदम्, नष्टस्य सुख-दुःखस्पर्शायोगात्, अशरीरशब्देन च जीवनाशाभिधानात् । एवंभूते चास्य वाक्यस्यार्थे मुमुक्षुजीवस्य निर्वाणप्रदीपस्येव सर्वनाशमभ्युपगच्छतां कोऽस्माकमभ्युपगमविरोधलक्षणो दोषः ?- न कश्चिदपीति पराभिप्राय इति ।। २०१६ ।। अत्र प्रभासस्य भगवान् बोधान्यथात्वमवगम्यैतेषां वेदपदानां यथावस्थितमर्थं व्याचिख्यासुराह - 'वेयवयाण य अत्थं न सुट्टु जाणसि इमाण तं सुणसु । असरीरव्ववएसो अघणो व्व सओ निहाओ || २०१७|| निओ य अन्नम्म तव्विहे चेव पच्चओ जेण । तेणासरीरग्गहणे जुत्तो जीवो न खरसिंगं ॥ २०१८ ॥ आयुष्मन् ! प्रभास ! न केवलं युक्तिम्, वेदपदानाममीषामर्थं च त्वं सुष्ठु न जानासि ततस्तं शृणु " न ह वै०" इत्यादि पूर्वार्ध सुगमत्वादत्र गाथाद्वये न व्याख्यातम्, तदपि सुखप्रतिपत्यर्थं व्याख्यायते - 'न' इति निपातो निषेधार्थः । 'ह''' इत्येतदपि निपातद्वयं हिशब्दार्थत्वाद् यस्मादर्थे । सह शरीरेण वर्तत इति सशरीरो जीवस्तस्य सशरीरस्येत्यत्रैवकारो द्रष्टव्यः । ततश्चायमर्थ:- यस्मात् सशरीरस्य जीवस्य प्रिया-प्रिययोः सुख-दुःखयोरपद्दतिर्विद्यातोऽन्तरं नास्ति, नत्वशरीरस्यः तस्मादशरीरं शरीररहितं मुक्त्यवस्थायां वसन्तं लोकान्तस्थितं जीवं प्रिया-प्रिये सुख-दुःखे न स्पृशतः । इदमुक्तं भवति - यावदयं जीवः सशरीरः, | तावत् सुखेन दुःखेन वाऽन्यतरेण कदाचिदपि न मुच्यते; अशरीरस्त्वसौ क्षीणवेदनीयत्वात् सुख-दुःखाभ्यां कदाचिदपि न स्पृश्यत इति । एवंभूते चास्य वाक्यस्यार्थे सति योऽयमशरीरव्यपदेशः, असौ सत एव विद्यमानस्यैव जीवस्य मुक्त्यवस्थायां विधीयते, न तु सर्वथा नष्टस्य । कुतः ? इत्याह- निषेधात् । इह यो यस्य निषेधः स तस्य सत एव विधीयते, न त्वततः यथाऽधन इति, अत्र सत एव देवदत्तस्य धननिषेधो विधीयते, न त्वसतः खरविषाणस्य । आह- न विद्यते शरीरं यस्येत्येवं निषेधादन्यपदार्थे जीव एवं कथं प्रतीयते ? इत्याह- 'ननिसेहओ य इत्यादि' व्याख्यातो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नञा निषेधो नञ्निषेधस्तस्माद् ननिषेधात् कारणात् सशरीरादन्यस्मिंस्तद्विध एव शरीरसदृशे कस्मिंश्चिदन्यपदार्थे संप्रत्ययो विज्ञेयः, यथा 'न ब्राह्मणोऽब्राह्मणः' इत्युक्ते ब्राह्मणसदृशः क्षत्रियादिरेव गम्यते, न तु तुच्छरूपोऽभावः । उक्तं च ॐ वेदपदानां चार्थे न सुष्ठु जानास्येषां तं शृणु । अशरीरव्यपदेशोऽधन इव सतो निषेधात् ॥ २०५७ ॥ नग्निषेधतश्चान्यस्मिंस्तद्विध एव प्रत्ययो येन । तेनाशरीरग्रहणे युक्तो जीवो न खरशृंङ्गम् ॥ २०१८ ॥ For Personal and Private Use Only बृहद्वृत्ति: ॥ ८३१॥ w.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ विशेषा. ॥८३२॥ "नत्रिवयुक्तमन्यसदृशाधिकरणे लोके तथा ह्यर्थगतिः" इति । इह च शरीरसदृशोऽशरीरो जीव एव गम्यते, द्वयोरप्युपयोगरूपत्वेन सदृशत्वात् । न चेह शरीरं सादृश्यबाधकम् , तस्य जीवेन सह क्षीर-नीरन्यायतो लोलीभूतत्वेनैकत्वादिति । तदेवं येन यस्मात् कारणात् ननिषेधादन्यमिंस्तद्विध एवान्यपदार्थ संप्रत्ययो भवति, तेन तस्मात् कारणात् "अशरीरं वा वसन्तं" इत्यत्राशरीरग्रहणे जीव एवारीरो युज्यते, न तु खरविषाणं तुच्छरूपोऽभाव इत्यर्थः । तदेवमशरीरमिति व्याख्यातम् ॥ २०१७ ॥ २०१८ ॥ • वसन्त' इत्येतद् व्याचिख्यासुराहजं व वसतसतमाह वासद्दओ सदेहं पि । न फुसेज्ज वीयरायं जोगिणमिट्टे-यरविसेसा ॥ २०१९ ॥ यस्माच्चाशरीरम् । कथंभूतम् ? । वसन्त लोकाग्रे निवसन्तं तिष्ठन्तमिति यावत् । अनेन वसनविशेषणेन तमशरीरशब्दवाच्यमर्थ सन्तं विद्यमानमाह, न स्वसद्भूतम् , वसनस्य सद्धर्मत्वात् । तस्मात् कथं जीवनाशरूपं निर्वाणं स्यात्, न केवलमशरीरं मुक्तम्, किन्तु वाशब्दात् सदेहमपि सशरीरमपि वीतरागं- क्षीणोपशममोहयोगिनं परमसमाधिमन्तं भवस्थमपि न स्पृशेयुः । के। इष्ट-तरविशेषाः सुख-दुःखभेदा इत्यर्थः ॥ २०१९ ।। प्रकारान्तरेणापि 'वाव सन्त' इत्येतद् व्याचिख्यासुराह वाव त्ति वा निवाओ वासदत्थो भवंतमिह संतं । बुज्झाऽव त्ति व संतं नाणाइविसिट्ठमबाह ॥२०२०॥ ___ 'वा' इत्यथवा, 'वाव' इत्ययं शब्दो निपातः, स च वाशब्दार्थः । ततश्चाशरीरं सन्तं भवन्तं मुक्तौ विद्यमानं जीवं प्रिया-ऽप्रिये न स्पृशतः, वाशब्दात् सशरीरमपि वीतरागं न ते स्पृशतः। यदिवा, 'वसन्तम्' इत्यन्यथा व्याख्यायते-'बुज्झाऽव त्ति वेत्यादि' 'वा' इत्यथवाऽयमर्थः । 'वाच संतं ति' रक्षण-गति-प्रीत्यादिष्वेकोनविंशतावर्थेष्ववधातुः पठ्यते । गत्यर्थाश्च धातवो ज्ञानार्था अपि भवन्ति । ततश्चाहविनेय ! त्वमेवं बुध्यस्व । किं तत् ? इत्याह-अशरीरं सन्तं मुक्त्यस्थायां विद्यमानं जीवम् ; अथवा, ज्ञानादिभिर्गुणैर्विशिष्टं सन्तमित्याह ब्रूते, | मियाऽपिये न स्पृशतः, वाशब्दात् सशरीरमपि वीतरागमिति तथैवेति ॥ २०२० ॥ आह- नन्वेवमक्षरकुट्या मयापि स्वाभिप्रायसिद्धये व्याख्यानान्तरं कर्तुं पार्यत एव । न हीयं भवतैव केवलेन क्रेण्या गृहीता, इत्यभि । यद् वा वसन्तं सन्तं तमाह वाशब्दतो सहमपि । न स्पृशेयुर्वीतराग योगिनमिष्टे तरविशेषाः ॥ २०१९ ॥ २ वावेति वा निपातो वाशब्दार्थों भवन्तमिह सन्तम् । बुध्यस्वाऽवेति वा सन्तं ज्ञानादिविशिष्टमथवाऽय ॥ २०२० ॥ SION | ॥८३२।। For Personal and Use Only Page #35 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥८३३॥ SAR प्रायवतः परस्य मतमाशङ्कय परिहरनाह नै वसंतं अवसंतं ति वा मई नासरीरगहणाओ। फुसणाविसेसणं पि य जओ मयं संतविसयं ति ॥२०२१॥ _ 'अशरीरं वावसन्तं' इत्यत्र लुप्तस्याकारस्य दर्शनाद् 'न वसन्तमवसन्तं काप्यतिष्ठन्तम्' इति व्याख्यानतो नास्ति मुक्त्यवस्थायां जीवः, काप्यवसनात् , असत्त्वादेव च नामु प्रिया-पिये स्पृशत इति परस्य मतिर्भवेत् । तदेतद् न । कुतः? इत्याह- अशरीरग्रहणात् । एतदुक्तं भवति- 'न विद्यते शरीरं यस्य' इत्यत्र पर्युदासनिषेधात् पूर्वोक्तयुक्त्या मुक्त्यवस्थायामशरीरो जीवो गम्यते, इत्यतोत्राकारप्रश्लेषव्याख्यानं कर्तुन पार्यते, अशरीरग्रहणाद् मुक्तौ जीवसिद्धेः । किञ्च, प्रिया-प्रिये न स्पृशतः' इति यदशरीरस्य स्पर्शनाविशेषणं तदपि यस्मात् सद्विषयमेव मतम् , तस्माद् न मुक्तो जीवस्याभावः । यदि शरीरशब्दस्य जीवाभावो वाच्यः स्यात् तदा तं प्रिया-पिये न स्पृशत इति विशेषणमनर्थकं स्यात् । न हि 'वन्ध्यापुत्रं प्रिया-ऽप्रिये न स्पृशतः' इति विशेष्यमाणं विराजते । तस्माद् मुक्त्यवस्थो जीव एवाशरीरशब्दवाच्यः, न पुनस्तदभावः। ततो नाकारप्रश्लेषव्याख्यानं युज्यत इति । तदेवं 'अशरीरं वा वसन्त' इत्यनेन जीवकार्मणशरीरवियोगलक्षणस्य मोक्षस्य मुक्तजीवसत्त्वस्य चाभिधानात् तनिषधं कुर्वतस्तवाभ्युपगमविरोध एवेति ॥ २०२१ ।। एवमपि मुक्तस्य सुखाभावलक्षणं तृतीयपक्षमप्रतिविहितमेवोत्पश्यन् परः प्राहएवं पि होज्ज मुत्तो निस्सुह-दुक्खत्तणं तु तदवत्थं । तं नो पिय-ऽप्पियाई जम्हा पुण्णे-यरकयाइं ॥२०२२ ॥ नाणाऽबाहत्तणओ न फुसंति वीयराग-दोसस्स । तस्स प्पियमप्पियं वा मुत्तसुहं को पसंगोऽत्थ ? ॥ २०२३ ॥ एवमुक्तमकारेण मुक्तो जीवो भवेदित्यकामैरप्यभ्युपगतमस्माभिः, तथा च सति जीवस्य कर्मवियोगलक्षणो मोक्षः, तत्र जीवसत्वं च सिद्धम् । यत्तु निःसुख-दुःखत्वं सिद्धस्य मया प्रेरितं तत् "प्रिया-अप्रिये अशरीरं न स्पृशतः" इति वचनात् तदवस्थमेव । अत्रोत्तरमाहतदेतद् न, यस्मात् पुण्य-पापकर्मजनिते एव जीवानां पिया-पिये सांसारिकसुख-दुःखे भवतः। ते च तं क्षीणनिःशेषपुण्य-पापकर्माण | सकलसंसारार्णवपारमाप्तं मुक्तात्मानं न स्पृशत इत्युत्तरगाथायां संबन्धः । न चैतावता तस्य निःसुखत्वमिति स्वयमेव द्रष्टव्यम् । कुतः? १ न वसन्तमवसन्तमिति वा मतिन शरीरग्रहणात् । स्पर्शनाविशेषणमपि च यतो मतं सद्विषयमिति ॥ २०२१ ॥ २ एवमपि भवेद् मुक्तो निःसुख-दुःखत्वं तु तदवस्थम् । तद् नो प्रिया-प्रिये यस्मात् पुण्ये तरकृते ॥ २०२२ ॥ ज्ञानाऽनावाचवतो न स्पृशतो वीतराग-द्वेषस्य । तस्य प्रियमप्रियं वा मुक्तसुखं कः प्रसोध ॥ २०२३ ॥ ८३३॥ Jan Education Internati For Personal and Price Use Only Mww.jainabrary.org Page #36 -------------------------------------------------------------------------- ________________ विशेषा ॥८३४॥ इत्याह-'नाणेत्यादि' ज्ञानत्वे सत्यनावाधरूपत्वादित्यर्थः। यच्च तद् मुक्तस्य सुखं मुक्तसुखं स्वाभाविकं निष्पतीकारं निरुपम च । 'मुत्तस्स पर सोक्खं णाणा-Sणाबाहओ जहा मुणिणो' इत्यादिना प्रागेव साधितम्, तत् तस्य वीतराग-द्वेषस्य मुक्तात्मनो न प्रियं न पुण्यजनितं सुखं भण्यते, न चाप्रियं न पापजनितं दुःखं भण्यते, किन्त्वेताभ्यां सर्वथा विलक्षणम् , अकर्मजनितत्वेन स्वाभाविकत्वात्, निष्पतीकाररूपत्वात् , निरुपमत्वात् , अप्रतिपातित्वाचेति । ___ अथ 'को पसंगोऽत्थ ति “अशरीरं प्रियाऽप्रिये न स्पृशतः" इत्युक्ते कोऽत्र मुक्तात्मनि मुक्तसुखाभावप्रसङ्गः१-ने कश्चिदित्यर्थः, न पुण्य-पापजनितप्रिया-ऽप्रिययोरभावे तस्य सुतरामेव भावात् । तस्मात् "न ह वै सशरीरस्य०" इत्यादिवेदपदैर्यथोक्तनीत्या जीव-कार्मणशरीरविरहलक्षणो मोक्षः, मुक्तावस्थस्य च जीवस्य सत्वम् , तथा, “अशरीरं मिया-ऽप्रिये न स्पृशतः" इत्यतोऽपि वचनात् पुण्यपापक्षयसमुत्थं स्वाभाविकम् , अपतिपाति सुखं चास्य, इत्येतत्रितयं सिद्धम् । अत एतदनभ्युपगच्छतस्तवाभ्युपगमविरोध इति स्थितम् । यदपि “जरामर्य वैतत् सर्वं यदग्निहोत्रम्" इत्येतस्माद् वाक्याद् मोक्षहेतुक्रियारम्भयोग्यकालाभावाद् मोक्षाभावं शङ्कसे तदप्ययुक्तम् , तदर्थापरिज्ञानात् । तस्य ह्ययमर्थः- यदेतदग्निहोत्रं तद् यावज्जीवं सर्वमपि कालं कर्तव्यम् , वाशब्दाद् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठान विधेयमिति । इत्येवं वेदपदोक्तद्वारेण युक्तिभिश्च प्रसाधितो मोक्षः । छिन्नश्च प्रभासस्य तत्संशयः ।। २०२२ ।। २०२३ ॥ ततः किं कृतवानसौ ? इत्याह-- छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पब्वइओ तिहि ओ सह खंडियसएहिं॥२०२४॥ व्याख्या पूर्ववत् ।। इति त्रिपश्चाशदूगाथार्थः ॥ २०२४ ।। (गणधरेभ्यस्तु परत एकोनपश्चाशदाधिकानि पञ्चदश शतानि गाथानां व्याख्यातानि, अङ्कतोऽपि १५४९, उभयं गाथा २०२४) ॥ इत्येकादशो गणधरवादः समाप्तः ॥ ॥ तत्समाप्तौ च सर्वापि गणधरवादवक्तव्यता समाप्ता ॥ ||८३४॥ १ गाथा १९९२ । २ गाथा १९०४ । Jan E inema For Personal and Price Use Only Page #37 -------------------------------------------------------------------------- ________________ बदत्ति तदेवं भगवता केवलज्ञाने समुत्पन्ने यथैकादश गगधराः प्रवाजितास्तथा प्रतिपादितम् । अथैषामेव गणधराणामुत्पत्तिकारणविशेषाभूतक्षेत्र-कालादीन्येकादश स्थानानि प्रतिपाद्यन्ते । तत्र चेयं द्वारगाथा||८३५॥ खेत्ते काले जम्मे गोत्तमगार-छउमत्थपरियाए । केवलिय आउ आगम परिनिव्वाणे तवे चेव ॥ २०२५ ॥ __इह क्षेत्रं जनपद-ग्राम-नगरादि यद् वक्ष्यति- 'मगहा गोबरगामे जाया तिन्नेव गोयमसगोत्ता' इत्यादि । कालस्तु नक्षत्रोपलक्षितः, यदभिधास्यति- 'जट्ठा कत्तिय साई' इत्यादि । जन्म यतस्तेषां भवति तद् माता-पितृलक्षणं कारणं वाच्यम् , 'वसुभूइ धणमित्त' इत्यादि 'पुहवी य वारुणी" इत्यादि । 'तिन्नि य गोयमगोत्ता' इत्यादिना तु गोत्रमभिधानीयम् । 'पण्णा छायालीसा' इत्यादिनाऽगारं गृहं तत्पर्यायो वक्तव्यः । 'तीसा वारस दसगं' इत्यादिना तु च्छास्थपर्यायः । 'बारस सोलस अट्ठारस वा' इत्यादिना केवलिपर्यायः । 'बाणउई चउहत्तरी' इत्यादिना सर्वायुःप्रमाणम् । 'सव्वे दुवालसंगीआ सव्वे चउदसषुत्रिणो' इत्यनेन त्वागमः । 'परिनिव्वुया गणहरा' इत्यादिना निर्वाणसमयः । 'मासं पाउवगया' इत्यादिना पुनर्निर्वाणसमयविहितं तपोऽभिधानीयमिति । इत्येवमेता अष्टादश नियुक्तिगार्थाः प्रोक्ताः । तदेवं 'उद्देसे निइसे य निग्गम' इत्याद्युपोद्धातोक्ततृतीयद्वारे यो नामादिभेदात् पोढा निगमोऽभिहितः, तत्र जिन-गणधरलक्षणद्रव्यनिर्गमभणनेनैवावसितो द्रव्यनिर्गमः ॥२०२५ ॥ इदानी क्षेत्रनिर्गमं प्रस्तुतमप्यतिक्रम्य, अन्तरङ्गत्वात् कालनिर्गममभिधित्सुर्भाष्यकारः प्रस्तावनामाह "जिण-गणहरनिग्गमणं भणियमओ खित्तनिग्गमावसरो। कालंतरंगदरिसणहेओ तु विवज्जओ तह वि॥२०२६॥ . तदित्थं जिन-गणधरलक्षणद्रव्यस्य निर्गमनं भणितम् , अत ऊर्च 'नॉम ठवणा दविए खेत्त काले तहेव भावे य' इति निर्देशक्रमप्रामाण्यात् क्षेत्रनिर्गमस्यावसरः, परं तथापि विपर्ययः कालनिर्गमनं तावदभिधाय ततः क्षेत्रनिर्गमो भणिष्यत इत्यर्थः । किमर्थम् ? इत्याह- कालस्यान्तरङ्गत्वदर्शनहेतोः । अयमभिप्राय:- काल एव द्रव्यस्यान्तरङ्गः, क्षेत्रं तु बहिरङ्गम् , अतो द्रव्यनिर्गमानन्तरमन्तरङ्गत्वात् कालनिर्गममभिधाय पश्चात् क्षेत्रनिर्गममभिधास्यति, नोमं ठवणा दविए' इत्यादिगाथायां तु नियुक्तिकृता क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति ॥ २०२६॥ क्षेत्रं कालो जन्म गोत्रमगार-पछवास्थपर्यायः । केवलिताऽऽयुरागमः परिनिर्वाणं तपश्चैव ॥ २०२५ ॥ २ आवश्यकनियुक्ती पृ० ११७-१२०, गाथा ६५-८२ । ३ गाथा ९७३। है जिन-गणधरनिर्गमनं भणितमतः क्षेत्रनिगमावसरः । कालान्तरङ्गदर्शनहेतोस्तु विपर्ययस्तथापि ॥ ॥ २०२६॥ ५ गाथा १५३३ । kass ॥८३५॥ Jan Education Internati For Personal and Price Use Only Malww.jaineibrary.org Page #38 -------------------------------------------------------------------------- ________________ विशेषा० ॥८३६॥ Jain Education Interna कथं पुनर्द्रव्यस्य कालोऽन्तरङ्गः, न तु क्षेत्रम् इत्याह 'जं वत्तणाइरूवो वत्तुरणत्थंतरं मओ कालो । आहारमित्तमेव उ खेत्तं तेणंतरंगं सो ॥ २०२७ ॥ वर्तनाऽऽदिर्येषां परिणामादीनां ते वर्तनादयः त एव रूपं यस्यासौ वर्तनादिरूपस्तीर्थकरादीनां संमतः कालः उक्तं च"वर्तनापरिणामः क्रिया पराऽपरत्वे च कालस्योपग्रहः" इति । तत्र विवक्षितेन नव-पुराणादिना तेन तेन रूपेण यत् पदार्थानां वर्तनं शश्वद् भवनं स वर्तनापरिणामोऽभ्रादीनां सादिः, चन्द्रविमानादीनामनादिः, क्रिया देशान्तरमाप्तिलक्षणा, देवदत्ताद् यज्ञदत्तः परः- पूर्वमुत्पन्नः, यज्ञदत्तात् पुनर्देवदत्तोऽपरः- अर्वागुत्पन्न इत्यादिरूपं परापरत्वम् इत्येतानि कालस्योपग्रह उपकारः । एतानि चत्वार्यपि कालकृतत्वात् तल्लिङ्गानीति भावः । स च वर्तनादिरूपः कालो यद् यस्माद् वर्तितुर्द्रव्यादनर्थान्तरमभिन्नस्वरूप एव वर्तते । क्षेत्रं तु द्रव्यस्याधारमात्रमेव, न त्वनर्थान्तरम् । तेन द्रव्यस्यान्तरङ्गः कालः, बहिरङ्गं तु क्षेत्रम् । अतो द्रव्यनिर्गमादनन्तरं कालनिर्गमोऽभिधीयत इति ।। २०२७ ॥ 1 तत्र कालशब्दव्युत्पादनार्थमाह केलणं पज्जायाणं कलिज्जए तेण वा जओ वत्थु । कलयंति तयं तम्मि व समयाइकलासमूहो वा ॥२०२८॥ 'कल शब्द-संख्यानयोः' नव-पुराणादीनां समयादीनां वा पर्यायाणां कलनं संशब्दनं, संख्यानं वा भावप्रत्यये कालः । अथवा, ' मासिकोऽयम्' 'सांवत्सरिकोऽयम्' 'शारदोऽयम्' इत्यादिरूपेण कल्यते परिच्छिद्यते यतो यस्माद् वस्त्वनेनेति कालः । अथवा, कलयन्ति ज्ञानिनः समयादिरूपेण परिच्छिन्दन्ति तमिति कालः । यदिवा, 'मासिकोऽयम्' 'सांवत्सरिकोऽयम्' इत्यादिरूप - तथा कलयन्ति परिच्छिन्दन्ति वस्तु तस्मिन् सतीति कालः । समयादिकलानां वा समूहः कालः । आह- ननु सामूहिके प्रत्यये नपुंसकत्वं प्राप्नोति, यथा कापोतं मायूरमित्यादि । सत्यम्, किन्तु शिष्टप्रयोगाद् रूढितश्चादोषः तथा चाह- “लिङ्गमशिष्यं लोकाश्रयत्वात् " ( पा० म० २,४,१, १२) इति । तदेवं कालस्यान्तरङ्गता निरुक्ती भणिते ।। २०२८ ।। इदानीमुत्तरगाथासंबन्धनार्थमाह १ यद् वर्तनादिरूपो वर्तितुरनर्थान्तरं मतः कालः | आधारमात्रमेव तु क्षेत्रं तेनान्तरङ्गं सः ॥ २०२७ ॥ २ करूनं पर्यायाणां कल्यते तेन वा यतो वस्तु कलयन्ति तत् तस्मिन् वा समयादिकलासमूहो वा ॥ २०२८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ||८३६ ॥ Page #39 -------------------------------------------------------------------------- ________________ विशेषा. 100 सो वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। किंचिम्मेत्तविसेसेण दव्वकालाइववएसो ॥ २०२९ ॥ स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । ततः पर्यायरूपतया तत्त्वत एकरूपस्यापि तस्य किञ्चिन्मात्रविशेषविवक्षया द्रव्यकाला, अद्धाकाला, यथाऽऽयुष्ककाल इत्यादिव्यपदेशः प्रवतेते ॥ इति भाष्यगाथाचतुष्टयाथैः ।। २०२९ ।। तेषामेव द्रव्य-कालादिभेदानां प्रतिपादनार्थ नियुक्तिकारः प्राहदेव्वे अह अहाउ य उवक्कमे देस-कालकाले य । तह य पमाणे वन्ने भावे, पगयं तु भावणं ॥ २०३०॥ __ इह नाम-स्थापने सुखावसेयत्वाद् नोक्ते । शेषास्तु नव कालभेदाः प्रोच्यन्ते । तत्र द्रव्य इति वर्तनादिरूपो द्रव्यकालो वाच्यः । 'अद्धेति' चन्द्र-सूर्यादिक्रियाभिव्यङ्गयोऽर्धतृतीयद्वीप-समुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः । तथा, यथायुष्ककालो देवाद्यायुष्ककालो देवाद्यायुष्कलक्षणो वक्तव्यः। तथा, उपक्रमकालोऽभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारी-यथायुष्कभेदभिन्नोऽभिधानीयः। तथा, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरम् , स देशरूपः कालो देशकालो वक्तव्यः, अभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः । तथा, कालकालोभिधानीयः, तत्रैकः कालशब्दोऽनन्तरनिरूपितशब्दार्थः, द्वितीयस्तु समयपरिभाषया कालो मरणमुच्यते । ततश्च कालस्य मरणक्रियारूपस्य कलनं कालः काल इत्यर्थः । तथा, प्रमाणकालोऽद्धाकालस्यैव विशेषभूतो दिवसादिलक्षणो वक्तव्पः । तथा, वर्णश्चासौ कालश्च वर्णकालो भणनीयः । तथा, 'भावे त्ति' औदयिकादेर्भावस्य सादिसपर्यवसानादिभेदभिन्नः कालो भावकालः प्ररूपणीयः । 'पगयं तु भावणं ति' प्रकृतं प्रस्तुतं पुनरत्र भावेन- भावकालेनेहाधिकारः। शेषास्तु द्रव्य-कालादयः कालभेदमात्रतः प्ररूपिताः ॥ इति नियुक्तिद्वारगाथासंक्षेपार्थः ।। २०३० ॥ अथ प्रतिद्वारं विस्तरार्थमभिधित्सुराहचेयणमचेयणस्स य दबस्स ट्ठिई उ जा चउविगप्पा । सा होइ दव्वकालो अहवा दवियं तयं चेव ॥२०३१॥ 'चैतनं' इति विभक्तिव्यत्ययात् षष्ठी द्रष्टव्या । वाशब्दः समुच्चये । ततश्च चेतनस्य सुर-नारकादेरचेतनस्य च पुद्गलस्कन्धा स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । किञ्चिन्मात्रविशेषेण द्रव्य-कालादिव्यपदेशः ॥ २०२९ ॥ २ द्रव्यमद्धा यथायुश्चोपक्रमो देश-कालकालो च । तथा च प्रमाणं वर्णो भावः, प्रकृतं तु भावेन ॥ २०३०॥ ३चेतनस्याचेतनस्य च द्रव्यस्य स्थितिस्तु या चतुर्विकल्या । सा भवति द्रव्यकालोऽथवा द्रव्यं तदेव ।। २०३१ ।। ८३७॥ Jan Education Interat For Personal and Price Use Only Page #40 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ॥८३८॥ देव्यस्य च याऽवस्थानरूपा स्थितिः सा सादिसपर्यवसानादिभेदाच्चतुर्विकल्पा चतुर्भदा । सा स्थितिर्भवति । किम् , इत्याह- द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात् ; अथवा, तदेव सचेतना-ऽचेतनरूपं द्रव्यं कालो द्रव्यकालः प्रोच्यते, पर्याय-पर्यायिणारभेदोपचारात् ॥ इति नियुक्तिगाथार्थः ।। २०३१ ॥ अथैतां भाष्यकारो व्याचिख्यासुराहदेवस्स वत्तणा जा स दव्वकालो तदेव वा दव्वं । न हि वत्तणाइरित्तं जम्हा दव्वं जओऽभिहिअं॥२०३२॥ सुत्ते जीवा-ऽजीवा समया-ऽऽवलियादओ पवुच्चंति । दव्वं पुण सामन्नं भण्णइ दव्वट्ठयामेत्तं ॥२०३३॥ द्रव्यस्य या सादिसपर्यवसानादिलक्षणा तेन रूपेण वृत्तिर्वर्तना स द्रव्यस्य कालो द्रव्यकालः समुत्कीर्त्यते । अथवा, तदेव चेतनाचेतनं द्रव्यं कालो द्रव्यकाल इष्यते । कुतः ? इत्याह- न खलु यस्माद् वर्तना-परिणामादिभ्यो भिन्नं पृथग्भूतं द्रव्यमस्ति, यतोऽभिहितं सूत्र आगमे । किमभिहितम् ? इत्याह- 'जीवा-ऽजीवेत्यादि' समया-ऽऽवलिकादयः कंऽभिधीयते ? इत्याह- जीवाऽजीवाः-जीवा-उजीवद्रव्याण्येव समया ऽऽवलिकादयो भण्यन्ते, न पुनस्तब्यतिरिक्तास्त इति भावः । तदेवं जीवा-ऽजीवेभ्योऽव्यतिरिक्तः समया-ऽऽवलिकादिरूपः कालः । ते च जीवा-उजीवा द्रव्यार्थतामात्ररूपं सामान्यतो द्रव्यमुच्यते । ततो द्रव्यमेव कालो द्रव्यकाल इति सिद्धम् । इह चागमोक्तोऽर्थ एव लिखितः, सूत्रं पुनरित्थमवगन्तव्यम् - "किमयं भंते ! काले ति पवुच्चइ ? । गोयमा ! जीवा चेव अजीया चेव" इति ॥ २०३२ ॥ २०३३।। कथं पुनश्चेतनस्याचेतनस्य च द्रव्यस्य चतुर्विधा स्थितिः ? इत्याहसुर-सिद्ध-भव्वा-ऽभव्वा साइ-सपज्जवसियादओ जीवा । खंधाणागयतीया नभादओ चयणारहिया ॥२०३४॥ सुरग्रहणस्योपलक्षणत्वात् सुर-नारक-तिर्यग् मनुष्याः सुरत्वादिपर्यायमधिकृत्य सादिसपर्यवसितस्थितयः । सिद्धाः, प्रत्येक व्यस्य वर्तना या स द्रव्यकालस्तदेव वा द्रव्यम् । न हि वर्तनातिरिक्तं यस्माद् द्रव्यं यतोऽभिहितम् ॥ २०३२ ॥ सूत्रे जीवा अजीवाः समया-ऽऽवलिकादयः प्रोच्यन्ते । द्रव्यं पुनः सामान्य भण्यते द्रव्यार्थतामात्रम् ॥ २०३३ ॥ २ किमयं भगगन् ! काल इति प्रोच्यते ! । गौतम ! जीवाचव, अजीवात्रैव ।। ३ सुर-सिद्ध-भव्या-उभव्याः सादिसपर्यवसितादयो जीवाः । स्कन्धा अनागता-ऽतीता नभआदयश्चेतनारहिताः ॥ २०३४ ॥ ॥८३८॥ Jan E inema For Personal and Price Use Only Page #41 -------------------------------------------------------------------------- ________________ बृहद सिद्धत्वमधिकृत्य, साथपर्यवसानाः । भव्यजीवाः, भव्यत्वमाश्रित्य, केचनाप्यनादिसपर्यवसानाः, सिद्धे नो भच्चे, नो अभचे" विशेषा. इति वचनात् सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यजीवाः, अभव्यत्वमङ्गीकृत्य, अनाद्यपर्यवसिताः । इत्येवं चेतनद्रव्यस्य सादि- सपर्यवसितादिका चतुर्विधा स्थितिः । अचेतनद्रव्यमुररीकृत्याह- 'खंधेत्यादि' ब्यणुकादिस्कन्धाः सादिसपर्यवसिताः, एकेन न्यणुक॥८३९॥ वादिना परिणामेनोत्कृष्टतोऽपि पुद्गलद्रव्यस्यापि संख्येयकालमेव स्थितेः। अनागताद्धा भविष्यत्कालरूपा साद्यपर्यवसिता । अतिक्रान्तकालरूपाऽतीताद्धा अनादिसपर्यवसिता । आकाश-धर्मा-ऽधर्मास्तिकायादयस्त्वनाद्यपर्यवसिताः । इत्येवं चेतनारहितस्यापि द्रव्यस्य चतुर्विधा स्थितिः । तदेवमभिहितो द्रव्यकालः ॥ २०३४ ॥ सांपतमद्धाकालस्वरूपोपदर्शनार्थमाह सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयखेत्तम्मि समयाई ॥२०३५॥ सूरो भास्करस्तस्य क्रिया मेरोश्चतसृष्वपि दिक्षुप्रदक्षिणतोऽजस्रं भ्रमणलक्षणा, सूरस्योपलक्षणत्वाच्चन्द्र-ग्रह-नक्षत्र-ताराणामपीहत्थंभूता क्रिया गृह्यते, तया सूर्यादिक्रियया विशिष्टो विशेषितो व्यक्तीकृतोऽर्धतृतीयद्वीपसमुद्रलक्षणे समयक्षेत्रे यः समया-ऽऽवलिकादिTo रथः प्रवर्तते, न परतः, सूर्यादिक्रियाऽभावात् , सोऽद्धाकालो भण्यते । क्रियैव परिणामवती कालो नान्य इति । ये कालमपदुवते ON तन्मतव्यवच्छेदार्थमाह-गोदोहादिक्रियासु निरपेक्षः । न खलु यथोक्तोऽद्धाकालः क्रियां गोदोहाद्यामिकामपेक्ष्य प्रवर्तते, किन्तु सूर्यादिगतिम् । तथाहि-यावद् यावत् क्षेत्र स्वकिरणैर्दिनकरश्वलन्नुयोतयते तद् दिवस उच्यते, परतस्तु रात्रिः, तस्य च दिवसस्य परमनिकृष्टः सूक्ष्मोऽसंख्याततमो भागः समयः, ते चासंख्येया आवलिका इत्यादि । एवं च प्रवृत्तस्यास्य कालस्य सूर्यादिगतिक्रियां विहाय कान्या गोदोहादिक्रियापेक्षा ? ॥ इति भाष्यगाथाचतुष्टयार्थः ॥ २०३५॥ के पुनस्ते समयादयोऽद्धाकालभेदाः ? इत्याह नियुक्तिकारःसमया-ऽऽवलि-मुहुत्ता दिवसमहोरत्त-पक्ख-मासा य। संवच्छर-युग-पलिया सागर-ओसप्पि-पलियट्टा ॥२०३६॥ ८३ सिद्धा नो भव्या नो अभव्याः। २ सूरक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयक्षेत्रे समयादयः ॥ २०३५॥ ३ समया-ऽऽवलि-मुहूता दिवसमहोरात्र-पक्ष-मासाश्च । संवत्सर-युग-पल्यानि सागरो सपिणी-परावर्ताः ॥ २०३६॥ Jan Educationainter For Personal and Use Only Page #42 -------------------------------------------------------------------------- ________________ विशेषा० ॥ ८४०॥ Jain Education Internatio इह निर्विभागः परमसूक्ष्मकालांशः समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्र शतपट्ट साटिकापाटनदृष्टान्ताद् विशेषतः समवसेयः । असंख्येयसमयसमुद्यसमितिसमागमनिष्पन्ना आवलिका । द्विघटिको मुहूर्त: । दिवसकरप्रभाप्रकाशितनभः खण्डरूपः, चतुरात्मको वा दिवसः । सूर्यकिरणस्पृष्टव्योमखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्या मात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः । पक्षद्वयात्मको मासः । द्वादशमासनिर्वृत्तः संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटी कोटिघटितं सागरोपमम् । दशसागरोपमकोटी कोट्यात्मिकोत्सर्पिणी । एवमवसर्पिण्यपि । अनन्ताभिरुत्सर्पिण्य वसर्पिणीभिः पुद्गलपरावर्तः । स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः ॥ इति नियुक्तिगाथार्थः || २०३६ ।। अथ यथाकालं विभणिषुर्भाष्यकारस्तत्स्वरूपमाह - यमेतसि स एव जीवाण वत्तणाइमओ । भण्णइ अहाउकालो वत्तइ जो जच्चिरं जेण ॥२०३७|| स एवोक्तरूपोऽद्धकालो वर्तनादिमयो जीवानां नारक- तिर्यग्नरा-मराणां यथायुष्ककालो भण्यते । किं सर्वोऽपि १ । न, इत्याह- आयुष्कमात्र विशिष्टः- नारकाद्यायुष्कमात्रविशेषित इत्यर्थः, अत एवायं यथायुष्ककालो भण्यते । यद्येन तिर्यग्-मनुष्यादिना जीवेन यथा येन रौद्राऽर्त धर्मध्यानादिना प्रकारेणोपार्जितमायुर्यथायुष्कम्, तस्यानुभवनकालो यथायुष्ककालः । कियन्तमवधिं यावदसौ भवति इत्याह- यो जीवो येनात्मवद्धेनायुषा 'जच्चिरं ति' यावन्तमन्तर्मुहूर्तादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तं कालं वर्तते, स तस्य जीवस्य तावन्तमवधिं यावद् यथायुष्ककालो भवतीति तात्पर्यार्थः । इत्येवं विवक्षामात्रकृतोऽद्धाकाल - यथायुष्ककालयोर्भेदः । अतोऽदाकालस्यैव विशेषभूतत्वात् तदनन्तरं यथायुष्ककालमाहेति भावः ॥ इति गाथार्थः ॥। २०३७ ॥ इति विहितसंबन्धमेव यथायुष्ककालं नियुक्तिकारः प्राह नेरइय- तिरिय- मणुआ- देवाण अहाउयं तु जं जेणं । निव्वत्तियमन्नभवे पालंति अहाउकालो उ ॥२०३८॥ नारक-तिर्यग्-मनुष्य-देवानां मध्याद् यद् येन जीवेन यथा येन रौद्रध्यानादिना प्रकारेणान्यभवे पूर्वजन्मन्यभिनिर्वर्तितमायु १ आयुर्माविशिष्टः स एव जीवानां वर्तनादिमयः । भण्यते यथायुःकालो वर्तते यो यश्चिरं येन ॥। २०३७ ॥ २ नैरयिक- तिर्यग्- मनुज देवानां यथायुष्कं तु यद् येन । निर्वर्तितमन्यभवे पालयन्ति यथायुःकालस्तु ।। २०३८ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥८४०॥ w.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ वृहद्वत्तिः । रेतद् यथायुरिहोच्यते। तच्च यदा त एव नारकादयो विपाकतः पालयन्ति- अनुभवन्ति, तदाऽसौ तेषां यथायुष्ककालोऽभिधीयते । विशेषातुशब्दो द्रव्यकालादिभ्योऽस्य विशेषणार्थः ॥ इति नियुक्तिगाथार्थः ।। २०३८ ॥ अथोपक्रमकालं विभणिषुर्भाध्यकारस्तत्स्वरूपमाह 'जेणोवक्कामिज्जइ समीवमाणिजए जओ जं तु । स किलोवक्कमकालो किरियापरिणामभूइट्ठो ॥ २०३९॥ ___ 'क्रम पादविक्षेपे' विवक्षितस्य दूरस्थस्य वस्तुनस्तैस्तैरुपायभूतैः क्रियाविशेषैरुपक्रमणं सामीप्यानयनमुपक्रमः । अथवा, येन क्रियाविशेषेणोपक्रम्यते- दूरस्थं समीपमानीयते, स उपक्रमः, यतो वा क्रियाविशेषादुपक्रम्यते, यद् वा सामाचारीप्रभृतिकं वस्तूपक्रम्यते स उपक्रमः, तस्य कालोऽप्युपचारादुपक्रमकाल एवोपक्रमकालः। किलशब्द आप्तवचनत्वोपदर्शनार्थः । अयं च बहुभिः क्रियापरिणामैर्भूयिष्ठः प्रचुरो भवति, प्रभूताः क्रियापरिणामा इह भवन्ति, बढ्योऽत्रायुष्काद्युपक्रमहेतुभूताः क्रिया भवन्तीति यावत् । तथा च वक्ष्यति _ 'अझवसाण निमित्ते आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं भिज्जए आउं ॥ १ ॥ इत्यादि । इति गाथार्थः ॥ २०३९ ॥ अयं च द्विविधो भवति कथम् ? इत्याह नियुक्तिकारः दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥२०४०॥ यथोक्त उपक्रमकालो द्विविधः । तदेव द्वैविध्यं दर्शयति-सामाचार्युपक्रमकालः, यथायुष्कोपक्रमकालश्च। तत्र समाचारः शिष्टजनसमाचरितः क्रियाकलापस्तस्य भाव इति "गुणवचनब्राह्मणादिभ्यः कर्मणि च"(पा०५,१,१२४) इति व्यञ्प्रत्यये सामाचार्यम् , ततः 'सामग्री' इत्यादाविव स्त्रीत्वविवक्षायामीप्रत्यये यलोपे च 'सामाचारी' इति भवति, तस्या उपक्रमणमुपरितनश्रुतादिहानयनं सामाचार्युपक्रमः, स चासावुपचारात् कालश्च सामाचार्युपक्रमकालः । यथाबद्धस्यायुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेनैव क्षपणं यथायुष्कोपक्रमः, स चासावुपचारात् कालश्च यथायुष्कोपक्रमकालः । यः सामाचार्युपक्रमणद्वारेणोपक्रम्यते कालः स सामाचार्युपक्रमकालः, , येनोपक्रम्यते समीपमानीयते यतो यत् तु । स किलोपक्रमकालः क्रियापरिणामायष्ठः ॥ २०३९॥ २ गाथा २०४१। ३ विविध उपक्रमकालः सामाचारी यथायुष्कं चैव । सामाचारी विविधीधो दशधा पविभागः ॥ २०४०॥ ||८४१॥ 4ww.janmbrary.org Page #44 -------------------------------------------------------------------------- ________________ SIOSसारख विशेषा० ॥८४२॥ यस्त्वायुष्कोपक्रमणद्वारेणोपक्रम्यते स यथायुष्कोपक्रमकाल इतीह तात्पर्यम् । तत्र सामाचारी त्रिविधा । कथम् ? । 'ओहे दसहा पयविभागे त्ति' ओघः सामान्यं तेन सामाचारी ओघसामाचारी, सामान्येन संक्षेपतः साधुसमाचाराभिधानरूपा। सा चौघनियुक्तर्वेदितव्या। दशधासामाचारी पुनरिच्छाकार-मिथ्यादुष्कृतादिदशविधसाधुसमाचाररूपा । सा च 'इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥१॥ उवसंपया य काले सामायारी भवे दसविहा उ ।। इत्यादिमूलावश्यकनियुक्ती संक्षेपतः प्रतिपादिता, इह तु सुगमत्वाद् भाष्यकृता नोक्ता, इति तत एवानुसरणीयेति । पदविभागसामाचारी छेदसूत्राणि । कुतः पुनरुपरिमश्रुतादियं त्रिविधापि सामाचार्युपक्रान्ता ? इति चेत् । उच्यते- ओघसामाचारी तावद् नवमपूर्वगताऽऽचाराभिधानतृतीयवस्तुनि यद् विंशतितमं प्राभृतं तदन्तर्गतौघप्राभृतप्राभृतादुनृत्योपक्रम्पौधनियुक्तिरूपसंक्षिप्तग्रन्थान्तररूपतया ग्रथित्वा कारुण्यधनैः परोपकारनिरतैः स्थविरैस्तथाविधायु-र्बल-मेधादिरहितानामैदंयुगीनानां साधूनां यथोक्तोपरिमश्रुतस्याध्ययनयोग्यत्वाभावं, पुरस्तात् तद्व्यवच्छेदं चापेक्ष्य, अनुग्रहार्थ सुखेनैवाध्ययन-परावर्तन चिन्तन-तदर्थपरिज्ञाना-ऽनुष्ठानार्थ प्रत्यासन्नीकृत्य प्रदत्ता। दशविधसामाचारी पुनरुत्तराध्ययनेभ्यः षड्विंशतितमाध्ययनादुनृत्योपक्रम्य स्वल्पतरकालप्रव्रजितानां यथोक्तश्रुताध्ययनायोग्यानां साधूनामनुग्रहार्थं प्रत्यासन्नीकृत्य प्रदत्ता । पदविभागसामाचार्यपि च्छेदग्रन्थगतसूत्ररूपा नवमपूर्वादेव नियूटेति ॥ २०४० ॥ अथ यथायुष्कोपक्रमकालमाहअज्झवसाण निमित्त आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं 'भिज्जए आउं ॥ २०४१ ॥ अतिहर्ष-विषादाभ्यामधिकमवसानं चिन्तनमध्यवसानं तस्माद् भिद्यते खण्ड्यत उपक्रम्यत आयुः, अतिशयेन हृदयसंरोधात् । अथवा, राग-स्नेह-भयभेदादध्यवसानं त्रिधा, तस्मादायुर्भिद्यते । यर्था- एक रूपाधिकं युवानं जलं पीत्वा निवृत्तमपि वीक्षमाणा इच्छा मिथ्या तथाकार आवश्यकी च नैषधिको । आपृच्छना च प्रतिष्ठा छन्दना च निमन्त्रणा ॥१॥ उपसंपदा च काले सामाचारी भवेद् दशविधा तु। २ आवश्यकनियुक्ती पृ० १२१। । ३ अध्यवसाने निमिसे आहारे वेदनायां पराघाते । स्पर्श आना-ऽपानयोः सप्तविध भिद्यत आयुः ॥ २०४१ ॥ ४ आ०नि० शिजए' (श्रीयते) इति पाठः ८४२॥ । Jain Education Internat For Personal and Price Use Only Howw.jaineibraryay Page #45 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः विशेषा (1८४३॥ काचित् कामिनी जलाधारं प्रक्षिपन्त्येवातिरागाध्यवसाया॑द् मुक्ता प्राणैः पतितेति । अन्या त्वतिस्नेहादलीकामपि मृतभर्तृवार्ता श्रुत्वा मृता, भापि तथैव तन्मरणश्रवणाद् मृतः । रूपादिगुणाकष्टचेतसा रागः, सामान्येन तु प्रतिबन्धः स्नेह इत्यनयोर्विशेषः । अति- भयादध्यवसायादायुष्कोपक्रमः, यथा गजसुकुमालवधकसोमिलधिग्जातीयस्येति । विस्तरतस्तूदाहरणान्यावश्यकटीकातोऽवसेयानीति । निमित्तं दण्ड-कशादिकं वक्ष्यति, तत्र च सत्यायुभिद्यते । तथा, आहारे समधिकेऽभ्यवहते, वेदनायां चातिशयवत्यां शिरोऽक्षि कुक्ष्यादिप्रभवायाम् , पराघाते च गर्ताऽऽपातादिसमुत्थे, तथा, स्पर्श भुजङ्गादिसंबन्धिनि, तथा, प्राणा-पानयोश्च निरोधे सत्यायुर्भिद्यत इति । इदं सप्तवि, सप्तभिः प्रकारैः प्राणिनामायुर्भिद्यत उपक्रम्यत इति ।। २०४१ ॥ 'निमित्ते सत्यायुर्भिद्यते' इत्युक्तम् । कानि पुनस्तानि निमित्तानि ? इत्याह-- दंड-कस-सत्थ-रज्जू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥२०४२॥ मुत्त-पुरीसनिरोहे जिन्नजिन्ने य भोयणे बहुसो । घंसण-घोलण-पीलण आउस्स उवक्कमा एए ॥२०४३ ॥ दण्ड-कशा-शस्त्र-रजवः, अग्निः, उदकपतनम् , विषम् , व्यालाः, शीतोष्णम् , अरतिः, भयम् , क्षुत् , पिपासा च, व्याधिश्च, मूत्र-पुरीपनिरोधः, जीर्णाजीणे च भोजने बहुशः, घर्षण-घोलन-पीडनानि, इत्येत एवंप्रकारा आयुष उपक्रमहेतुत्वादुपक्रमाः। तत्र दण्डादयः प्रतीताः । व्यालाः सः, दुष्टगजाश्चोच्यन्ते । घर्षणं चन्दनस्येव, घोलनमङ्गुष्ठका-ऽङ्गुलिगृहीतसंवाल्यमानयूकाया इव । पडिनमिक्ष्वादेरिवेति । आह-- नन्वध्यवसानादील्यपि निमित्तान्येवायुष्कोपक्रमस्य, तत्कोऽत्र भेदः। सत्यम् , किन्त्वान्तरे-तरविचित्रोपाधिभेदेन भेदाद् विस्तरप्रियविनेयानुग्रहार्थत्वाद् वा न दोषः ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २०४२ ॥ २०४३ ॥ अथ सामाचार्या उपक्रमकालत्वं समर्थयन्नाह भाष्कारः 'जेणोवरिमसुयाओ सामायारिसुयमाणियं हेट्ठा । ओहाइतिविह एसो उवक्कमो समयचज्जाए ॥ २०४४ ॥ पूर्वनिर्दिष्टाद् नवमपूर्वादेरुपरिमश्रुतादुत्य येन साधुसामाचारीप्रतिपादकं श्रुतमधस्तादिदानींतनकालेऽपि समानीतम्- अस्मदाघ. छ. 'या मु'। २ दण्ड-कशा-शस्त्र-रज्जवोऽग्निरुदकपतनं विषं व्यालाः । शीतोष्णमरतिर्भयं क्षुधा पिपासा च व्याधिश्च ॥ २०४२ ॥ मूत्र-पुरीपनिरोधो जीर्णाजीणे च भोजने बहुशः । घर्षण-घोलन-पीडनान्यायुष उपक्रमा एते ॥ २०४३ ॥ ३. येनोपरिमथुतात् सामाचारीश्रुतमानीतमधस्तात् । ओधादित्रिविध एष उपक्रमः समयचर्यया ॥ २०४४ ॥ ॥८४३॥ Jan E inema For Personal and Price Use Only Dirlww.jainmibrary.org Page #46 -------------------------------------------------------------------------- ________________ विशेषा० ||८४४॥ Jain Educator Intern 13 दीनां समीपीकृतं स एषः- समस्तसाधुवर्गप्रत्यक्षः, 'ओहाइ ति' ओघनिर्युक्तिः, तथा 'इच्छा मिच्छा तहक्कारों' इत्यादिदशधासामाचाप्रतिपादको ग्रन्थः, छेदसूत्राणि चेति त्रिविधः समयचर्यया समयपरिभाषयोपक्रमः सामाचार्युपक्रमकालो भण्यत इत्यर्थः । इदमुक्तं भवति - लोके सामाचार्युपक्रमकालतया न कश्चित् कालो रूढः समस्ति आगमे पुनरसौ भण्यते । कथम् ? इति चेत् । उच्यते येन प्रभूतेन कालेन नवमपूर्वादिगतं सामाचारीश्रुतं शिष्योऽध्येतुमलप्स्यत, स कालः सामाचारीश्रुतोपक्रमणद्वारेण स्थविरैरुपक्रम्य किलार्वागप्यानीतः, तत्काललभ्यस्य सामाचारीश्रुतस्य स्थविरैरिदानीमपि विनेयेभ्यः प्रदानात् । ततश्च सामाचार्युपक्रमद्वारेणोपचारतः कालस्यापि तस्योपक्रान्तत्वात् सामाचार्युपक्रमकालोऽसौ भण्यत इति ।। २०४४ ॥ आयुष्कोपक्रमस्यापि यथायुष्कोपक्रमकालतां दर्शयन्नाह - जीवियसंवट्टणमज्झवसाणाइहे उसंजणियं । सोवकमाउयाणं स जीवितवक्कमणकालो || २०४५॥ जीवितोपक्रमणकालो यथायुष्कोपक्रमणकालोऽभिधीयत इत्यर्थः यत् । किम् ? इत्याह- यज्जीवितस्य यथावद्धस्य दीर्घकालवेद्यस्यायुष्कस्य संवर्तनं स्वल्पस्थितिकत्वापादनम् । केषाम् ? सोपक्रमायुषां जीवानाम्, निरुपक्रमायुषां निकाचितावस्थस्यैव बद्धत्वादपवर्तनायोगात् । किं नु निर्हेतुकमेव जीवितसंवर्तनम् १ ।न, इत्याह- अध्यवसान-निमित्तादिहेतुसंजनितम् । अत्राप्ययमभिप्रायः| यश्विरेण मरणकालो भविष्यदसावायुष्कर्मस्थित्यपवर्तनद्वारेणोपचारतः किलोपक्रम्यावगानीत इत्यसौ यथायुष्कोपक्रमकाल उच्यत इति ।। २०४५ ।। नन्वेवमुपक्रमः किमायुष एव भवति, आहोस्विदन्यासामपि ज्ञानावरणादिप्रकृतीनाम् ? इति विनेयमाशङ्कयाह सेव्व गईणमेवं परिणामवसादुवक्कमो होज्जा । पायमनिकाइयाणं तवसा उ निकाइयाणं पि ॥ २०४६ ॥ न केवलमायुषः, किन्तु सर्वासामपि ज्ञानावरणादिप्रकृतीनां शुभाशुभपरिणामवशादपवर्तन करणेन यथायोगं स्थित्यादिखण्डनद्वारेणापवर्त्यमानानामुपक्रमो भवति । स च प्रायो निकाचनाकरणेनानिकाचितानां स्पृष्ट-बद्ध-निघत्तावस्थानामेव भवति । प्रायो ग्रहणस्य फलमाह - तीव्रेण तपसा पुनर्निकाचितान्यपि कर्माण्युपक्रम्यन्त एव । यदि पुनर्यथा बद्धं तथैवानुपक्रान्तं सर्वमपि कर्म वेद्यते, १ यज्जीवितसंवर्तनमध्यवसानादिहेतुसंजनितम्। सोपक्रमायुष्काणां स जीवितोपक्रमणकालः | २०४५ ॥ २ सर्वप्रकृतीनामेवं परिणामवशादुपक्रमो भवेत्। प्रायोऽनिकाचितानां तपसा तु निकाचितानामपि ॥ २०४६ ॥ For Personal and Private Use Only बृहद्वत्तिः। ||८४४|| Page #47 -------------------------------------------------------------------------- ________________ विशेषा ० ॥८४५|| Jain Education Internatio ता मुक्तिगमनं कस्यापि न स्यात्, तद्भवसिद्धिकानामपि नियमेन सत्तायामन्तः सागरोपमकोटी कोटिस्थितिकस्य कर्मणः सद्भावात् । एतच्च स्वत एव वक्ष्यति । तह्ययुष एवं किमित्यत्रोपक्रमकाल उक्तो न शेषकर्मणाम् १ इति चेत् । उच्यते- लोक आयुष्कोपक्रमस्यैव प्रसिद्धत्वात् तदुपक्रमकाल एवेह प्रोक्तः, उपलक्षणव्याख्यानाच्छेष कर्मोपक्रमकालोऽपि द्रष्टव्य इति ।। २०४६ ।। अथ प्रेरकः प्राह कम्मोवक्कामिज्जइ अपत्तकालं पि जइ तओ पत्ता | अकयागम- कयनासा मोक्खाणासासया दोसा ॥ २०४७ ॥ ननु यद्यप्राप्तकालमपि बहुकालवेयं कर्मेत्थमुपक्रम्यते - इदानीमपि क्षिप्रमेत्र वेद्यते, ततस्तर्ह्यकृतागम कृतनाशी, मोक्षानाश्वासता चेत्येते दोषाः प्राप्ताः तथाहि यदिदानीमेवोपक्रमात् कृतात्पस्थित्यादिरूपं कर्म वेद्यते तत् पूर्वमकृतमेवागतम्, इत्याकृताभ्यागमः । यत् तु पूर्व दीर्घस्थित्यादिरूपतया कृतं बद्धं तस्यापवर्तनाकरणोपक्रमेण नाशितत्वात् कृतनाशः । ततो मोक्षेऽप्येवमनाश्वासः, सिद्धानामप्येवम कृतकर्माभ्यागमेन प्रतिपातप्रसङ्गादिति ॥। २०४७ ॥ अत्रोत्तरमाह- हिदीहकालियरस विनासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो || २०४८॥ 'न कृतनाशादयो दोषाः' इति प्रकरणाद् गम्यते । कुतः १ इत्याह- न यस्मात् तस्यायुष्कादेः कर्मणो दीर्घकालिकस्यापि दीर्घ स्थित्यादिरूपतया बद्धस्याप्युपक्रमेण नाशः क्रियते । कुतः ? इत्याह- क्षिप्रं शीघ्रमेव सर्वस्यापि तस्याध्यवसायवशादनुभूतेर्वेदनात् । यदि हि तद्बहुकालवेद्यं कर्मावेदितमेव नश्येत् यच्चात्पस्थित्यादिविशिष्टं वेद्यते तत् ततोऽन्यदेव भवेत्, तदा कृतनाशा ऽकृताभ्यागमौ भवेताम् ; यदा तु तदेव दीर्घकालवेद्यमध्यवसायविशेषादुपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा कथं कृतनाशादिदोषः १ । यथा हि बहुकालभोग योग्य स्याहारस्य धान्यमूढकदशकादेरग्निरोगिणो भस्मकवातव्याधिमतो द्रुतं स्वल्पकालेनैव भोगो भवति, न च तत्र कृतनाशः, नाप्यकृताभ्यागम इति एवमिहापि भावनीयमिति । अत्राह - ननु यद् बद्धं तयदि स्वल्पकालेन सर्वमपि वेद्यते, तर्हि प्रसन्नचन्द्रादिभिः सप्तमनरक पृथ्वी योग्यमसात वेदनीयादिकं कर्म बद्धं श्रूयते, तद्यदि सर्वमपि तैर्वेदितं तर्हि सप्तमनरकपृथ्वी सम्भविदुःखो १ मपक्रम्यतेऽप्राप्तकालमपि यदि ततः प्राप्ताः । अकृतागम-कृतनाशी मोक्षानाश्वासता दोषाः ॥ २०४७ ॥ २ न हि दीर्घकालिकस्य विनाशस्तस्यानुभूतितः क्षिप्रम् । बहुकालाहारस्येव द्रुतमभिकरोगिणो भोगः ॥ २०४८ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1168411 w.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥८४६॥ दयप्रसङ्गः, अय न सर्वमपि वेदितम् , तर्हि कथं न कृतनाशादिदोषः। सत्यमुक्तम्, किन्तु प्रदेशापेक्षयैव तस्य सर्वस्यापि शीघ्रमनुभवनमुच्यते, अनुभागवेदनं तु न भवत्यपीति ॥ २०४८ ॥ एतदेवाहसव्वं च पएसतया भुजइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ? ॥ २०४९ ॥ सर्वमष्टप्रकारमपि कर्म सोत्तरभेदं प्रदेशतया प्रदेशानुभवद्वारेण भुज्यते वेद्यत एव, इत्येष तावद् नियमः; अनुभागस्तु- स्वानुभवमाश्रित्येत्यर्थः, भजनीयं विकल्पनीयम्- अनुभागः कोऽपि वेद्यते, कोऽपि पुनरध्यवसायविशेषेण हतत्वाद् न वेद्यत इत्यर्थः । तदुक्तमागमे- "तत्थ णं जं तं अणुभागकम्मं तं अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ; तत्थ णं जंत पएसकम्मं तं नियमा वेएइ" इति । अतः प्रसन्नचन्द्रादिभिस्तस्य नरकयोग्यकर्मणः प्रदेशा एवं नीरसा इह वेदिताः, न त्वनुभागः, तस्य शुभाध्यवसाये न हतत्वात् । अत एव न तेषां नरकसम्भविदुःखोदयः, कर्मणां विपाकानुभव एव सुख-दुःखयोर्वेदनात् । येनैवम् , तेन बद्धस्य कर्मणः सर्वेषामपि प्रदेशानामवश्यं वेदनात् के किल तस्य कर्मोपक्रमकर्तुः कृतनाशादयो दोषाः? न केचिदित्यर्थः।। आह-नन्वेवमप्यनुभागो यथा बद्धस्तथैव प्रसन्नचन्द्रादिभिर्न वेदित इति कथं न कृतनाशः । अस्त्वेवं कृतनाशः, न नः काचिद् बाधा, यदि ह्यध्यवसायविशेषेणोपहतत्वाद् नश्यति रसः, तदा किमनिष्टम् । सर्वस्यापि ह्यष्टप्रकारकर्मणो मूलोच्छेदाय यतन्त एव साधव इत्यभीष्ट एवेत्थं तेषां कृतनाशः। यदा बहुरसं बहुस्थितिकं च सत् कर्माल्परसमल्पस्थितिकं च कृत्वा वेदयति, तदा तस्याल्परसस्याल्पस्थितिकस्य च कर्मणः पूर्वमकृतस्यागमः, ततश्च मोक्षेऽप्यनाश्वासः, सिद्धानामप्यकृतकर्मानुगमेन पुनरावृत्तिप्रसङ्गात् , इति चेत् । तदयुक्तम् , यदि बल्बरसत्वमल्पस्थितिकत्वं च कर्मणोऽत्र निर्हेतुकं स्यात् तदा स्यादेवम् , तच्च नास्ति, अल्परसत्वस्याध्यवसायविशेषकृतत्वेनाकृताभ्यागमत्वायोगात् , अल्पस्थितिकत्वमप्यायुष्कार्दानां न निर्हेतुकमेव जायते, अध्यवसान-निमित्तादिहेतूनां दर्शितत्वात् , अतस्तस्यापि कथमकृतागमत्वम् ? । अत एव न सिद्धानां कर्मसमागमः, तदागमहेतूनां तेष्वभावात् , इत्यलं प्रसङ्गेन, भाष्यकारेणाप्यस्यार्थस्य प्रपञ्चयिष्यमाणत्वादिति ।। २०४९॥ युक्तियुक्तश्वोपक्रमः कर्मणाम् । कुतः' इत्याह १ सर्वच प्रदेशतया भुज्यते कर्मानुभावतो भाज्यम् । तेनावश्यमनुभवे के कृतनाशादयस्तस्य । ॥ २०४९ ॥ २ तत्र यत् तदनुभागकर्म तदरत्येक वेद्यते, अस्त्येकं नो वेद्यते; तत्र यत्तत् प्रदेशकर्म तद् नियमाद् वेद्यते । Pa 11८४६॥ For Personal and Price Use Only IAMw.jainmibrary.org Page #49 -------------------------------------------------------------------------- ________________ विशेषा० वृद्धा ॥८४७॥ उदय-खय-खयोवसमो-वसमा जं च कम्मणो भणिया। दवाइपंचयं पइ जुत्तमुक्कामणमओ वि ॥२०५० यच यस्मादुदयश्च क्षयश्च क्षयोपशमश्चोपशमश्चोदय-क्षय-क्षयोपशमो-पशमास्ते कर्मणो द्रव्य-क्षेत्र-काल-भव-भावपञ्चकं प्रति भणिताः- द्रव्यादीनाश्रित्योक्ताः, अतोऽपि कारणाच्छवादिद्रव्याणि प्राप्यायुष्कादीनां युक्तमुपक्रमणं क्षय इति । तथाहि- असातवेदनीयस्य कर्मणो द्रव्यमहिविष-कण्टकादि प्राप्योदयो भवति, क्षेत्रं तु नरकावासादिकम् , कालं तीव्रनिदाघसमयादिकम् , भवं नारकभवादिकम् , भावं तु वृद्धभावादिकम् । क्षयोऽप्यस्य द्रव्यं सद्गुरुचरणारविन्दादिकं प्राप्य भवति, क्षेत्रं तु पुण्यतीर्थादिकम् । कालं सुषमदुःषमादिकम् , भवं सुमनुजकुलजन्मलक्षणम् , भावं तु सम्यग्ज्ञान-चरणादिकम् । क्षयोपशमो-पशमौ तु वेदनीयस्य न भवतः। एवं मोहनीयेऽपि मिथ्यात्वमोहनीयस्य द्रव्यं कुतीर्थ्यादिकं प्राप्योदयो भवति, क्षेत्रं तु कुरुक्षेत्रादिकम् , साध्वादिरहितदेशादिकं वा, कालं दुःषमादिकम् , भवं तेजो-वायवेकेन्द्रियादिकम् , अनार्यमनुजकुलरूपं वा, भावं तु कुसमयदेशनादिकमिति । क्षय-क्षयोपशमो पशमास्त्वस्य द्रव्यं तीर्थकरादिकं प्राप्य भवन्ति, क्षेत्रं तु महाविदेहादिकम् , कालं सुषमदुःषमादिकम् , भवं सुमनुजकुल जन्म, भावं तु सम्यग्ज्ञान-चरणादिकमिति । एवं शेषेऽपि ज्ञान-दर्शनावरणादिके कर्मणि निद्रावेदनीयकर्मणो माहिषदधि-वृन्ताकादिकं द्रव्यमासाद्योदयो भवति, क्षेत्रं त्वनूपादिकम् , कालं ग्रीष्मादिकम् , भवमेकेन्द्रियादिकम् , भावं तु वृद्धत्वादिकमिति । क्षयोऽप्यस्योक्तानुसारेण वाच्यः। क्षयोपशमो-पशमौ त्वस्यापि न भवतः । एवमन्येषामपि कर्मणामुदयादयो यथायोगं द्रव्यादीन् प्राप्य स्वधिया भावनीया इति ॥२०५०॥ अथ दृष्टान्तद्वरेण कर्मणां द्रव्य-क्षेत्रादिसहकारिकारणापेक्षा साधयन्नाह पुण्णा-ऽपुण्णकयं पि हु सायासायं जहोदयाईए । बज्झबलाहाणाओ देइ तहा पुण्ण-पावं पि ॥२०५१॥ यथा सातं सुखम् , असातं तु दुःखं पुण्या-ऽपुण्यस्वरूपकर्मजनितमपि सक्-चन्दना-ङ्गना-हिविष-कण्टकादिना बाह्येन सहकारिणा यद् बलस्य सामर्थ्यस्याधानं विधानं तस्मादेवोदयादीन् ददाति, न त्वेवमेव पुण्य-पापोदयमात्रात् । ततश्च यथैतत् सकललोकस्यानुभवसिद्धं सुख-दुःखाख्यं कार्य बाह्यान् द्रव्य क्षेत्रादीनपेक्ष्यैवोदेति क्षीयते वा, न पुनरेवमेव, तथा तत्कारणं पुण्य-पापात्मकं कर्मापि द्रव्य-क्षेत्रादीनपेक्ष्यैवोदेति क्षीयते चेति सिद्धमेव । न हि 'कार्य द्रव्यादीनपेक्षते, तत्कारणं तु तन्निरपेक्षम्' इति शक्यते वक्तुम् । , उदय-क्षय क्षयोपशमो-पशमा यच्च कर्मणो भणिताः । द्रव्यादिपञ्चकं प्रति युक्तमुपक्रमणमतोऽपि ॥ २०५० ॥ २ पुण्या-पुण्यकृतमपि खलु साता-ऽसातं यथोदयादीन् । बाझवलाधानाद् ददाति तथा पुण्य-पापमिति ॥ २०५॥ सकसकस ॥८४७॥ JainEducatiora internath For Personal and Price Use Only [HUlwww.jainabrary.org Page #50 -------------------------------------------------------------------------- ________________ हदत्तिः । विशेषा. ॥८४८॥ न खलु 'कार्यभूतो घटश्चक्र-चीवरादीन्यपेक्ष्यैव जायते, तत्कारणभूतस्तु कुलालश्चक्राद्यनपेक्ष एव घटं जनयति' इत्युच्यमानं शोभा विभर्ति । तस्मादुदयादीन् प्रति द्रव्यादिसव्यपेक्षाणां कर्मणां युक्तस्तत्सन्निधानादुपक्रम इति ॥ २०५१ ॥ यदि पुर्यथा बद्धं तथैव वेद्यते सर्व कर्म, न पुनरुपक्रम्यते, तदा किं दूषणम् ? इत्याह - जेइ ताणुभूइउ चिय खविज्जए कम्ममन्नहा न मयं । तेणासंखभवज्जियनाणागइकारणत्तणओ ॥२०५२॥ नाणाभवाणुभवणाभावादेवम्मि पज्जएणं वा । अणुभवओ बंधाओ मोक्खाभावो स चाणिट्ठो ॥२०५३॥ यदि तावद् यथा बदं तथैव प्रतिसमयानुभूतितः प्रतिसमयं विपाकानुभवनेन कर्म क्षिप्यत इति तवानुमतं, नान्यथा, नोपक्रमद्वारेणाऽऽश्वेव तत्क्षपणमभिप्रेतम् । हन्त ! तेन तर्हि सर्वस्यापि जन्तोर्मोक्षाभावस्त्वदभिप्रायेण प्रामोति, स चानिष्ट एव । कस्मात् पुनर्मोक्षाभावप्राप्तिः ? इत्याह- तद्भवसिद्धिकस्यापि सत्तायामसंख्येयभवार्जितकर्मणः सद्भावात् , तस्य च नानाध्यवसायबद्धत्वेन नरकादिनानागतिकारणत्वात् , ततस्तस्य विपाकत एवानुभवन एकस्मिन्नपि तत्र चरमभवे नानाभवानामनुभवनं प्राप्नोति, तचायुक्तम् , कुतः? इत्याह- 'नाणाभवाणुभवणाभावादेकम्मि त्ति तत्र चैकस्मिन् मनुष्यगतिवर्तिनि चरमभवे नारक-तिर्यगादिनानाभवानां परस्परविरुद्धत्वेनानुभवनाभावात् । तर्हि तन्नानागतिकारणं कर्म पर्यायेणापि क्रमेण नानाभवेष्वनुभूय सिध्यतु, किमेतावता विनश्यति । तदयुक्तम् । कुतः? इत्याह- 'पज्जएणं वा अणुभवओ बन्धाउ त्ति' इदमुक्तं भवति-पर्यायेण वा क्रमेण तान् नानाभवान् विपाकतोऽनुभवतः पुनरपि नानागतिकारणस्य कर्मणो बन्धः, पुनरपि च क्रमेण नानाभवभ्रमणम् , पुनर्नानागतिकारणकर्मबन्ध इत्येवं मोक्षाभावः। एतच्चानिष्टम् । तस्मादेष्टव्यः कर्मणामुपक्रम इति ॥ २०५२ ॥ २०५३॥ अथ प्रकारान्तरेणोत्तरदित्सया पूर्वविहितमेव प्रेय पुनः कारयन्नाहनेणु तन्न जहोवचियं तहाणुभवओ कयागमाईया। तप्पाओगं तं चिय तेण चियं सज्झरोगो व्व ॥२०५४॥ 'नणु तन्न जहोचचियं ति' ननु यदुपक्रमाल्लघुस्थितिक कृत्वा जीवो वेदयति, तदायुष्कर्म न भवति । कथंभूतम् ? इत्याह 1 यदि तावदनुभूतित एव क्षप्यते कर्मान्यथा न मतम् । तेनासंख्यभवार्जितनानागतिकारणत्वतः ॥ २०५२ ॥ नानाभवानुभवनाभावादेकस्मिन् पर्षयेण वा । अनुभवतो बन्धाद् मोक्षाभावः स चानिष्टः ॥ २०५५॥ ननु तन यथोपचितं तथानुभवतः कृतागमादिकाः । तत्प्रायोग्यं तदवे तेन चितं साध्यरोग इव ॥ २०५४ . AdSRPROO Incan Page #51 -------------------------------------------------------------------------- ________________ BOO विशेषा बृहदत्तिः । ॥८४९॥ B REEDERealesalejeareesToTS येन प्रकारेण वर्षशतभोग्यत्वलक्षणेन पूर्वमुपचितं तेन जीवन बद्धं यथोपचितमिति- यादृशं पूर्वजन्मनि बद्धं तादृशमेव तन्न भवतीत्यर्थः। वर्षशतभोग्यं हि दीर्घकालस्थितिक पूर्वभवे बद्धम् , उपक्रमानन्तरं तु यदन्तर्मुहूर्तादिलघुस्थितिकमनुभवत्यायुस्तदन्यदेव, अन्यथाऽनुभ-- | वादिति भावः । ततः को दोषः ? इत्याह- 'तहाणुभवो इत्यादि' तथा तेन प्रकारेण पूर्वबद्धविलक्षणमायुरनुभवतो जीवस्य पूर्वोक्ता अकृतागमादयो दोषाः प्रसजन्ति । अत्रोत्तरमाह- 'तप्पाओग्गमित्यादि' तस्योपक्रमस्य प्रायोग्यं योग्यं तत्मायोग्यमुपक्रमाईमेव तदायुः कर्म तेन सोपक्रमायुषा जीवेन चितं पूर्वजन्मनि बद्धम्, साध्यरोगवदिति । ततश्च यथोपक्रमसाध्यो रोगो व्याधिः केनापि प्रागुपार्जित इत्युपक्रम्य तं स्फोट यति, न च तस्प तथा कुर्वतोऽकृतागमादयः, एवमायुरप्पुपक्रमसाध्यतया बद्धत्वाद् यापक्रम्यैव वेदयति तदा के तस्याकृतागमादयः इति ।। २०५४ ॥ ननु साध्योऽसाध्यो वा रोग इति कथं ज्ञायते ? इत्याहअणुवक्कमओ नासइ कालेणोवक्कमेण खिप्पं ति | कालेणं वाऽसज्झो सज्झासझं तहा कम्मं ॥ २०५५ ॥ 'साध्यो रोगः, इति वर्तते । स चानुपक्रमत उपक्रमाभावात् कालेन निजभुक्तिच्छेदेन नश्यति, उपक्रमेण तु विहितेन क्षिप्रमर्वागपि शीघं नश्यति, साध्यत्वादेव । यस्त्वसाध्यो रोगः स कालो मरणं तेनैव नश्यति, न तूपक्रमशतैरपि, तथा कर्मापि यत् साध्यं बन्धकालेऽप्युपक्रमसव्यपेक्षमिव बद्धं तदुपक्रमसामग्यभावे कालेन संपूर्णवर्षशतादिलक्षणेन निजभुक्तिच्छेदेन नश्यति, उपक्रमसामग्रीसंनिधाने तु शीघ्रमन्तर्मुहूर्तादिनैव कालेन नश्यति, साध्यत्वादेव । यत् पुनरसाध्यं बन्धकाले निकाचितावस्थमनुपक्रममेव बद्धं तदनेकोपक्रमसद्भावेऽपि निजभुक्तिपरिपूर्तिकालमन्तरेण न नश्यतीति ॥ २०५५ ॥ अस्यैवार्थस्य साधनार्थ प्रमाणयन्नाहसज्झासझं कम्मं किरियाए दोसओ जहा रोगो । सज्झमुवक्वामिजइ एत्तो च्चिय सज्झरोगो व्व ॥ २०५६ ॥ _ 'किरियाए त्ति' क्रियाया उपक्रमलक्षणायाः साध्यमसाध्यं च कर्म भवतीति प्रतिज्ञा । 'दोसउत्ति' दोषत्वादिति हेतुः। यो यो दोषः स स उपक्रमक्रियायाः साध्योऽसाध्यश्च भवति, यथा ज्वरादिरोगः, यच्च साध्यं तदुपक्रम्यते, 'एत्तो चिय त्ति' साध्यत्वादेव । साध्यरोगवदिति ॥ २०५६ ॥ १ अनुपक्रमतो नश्यति कालेनोपक्रमेण क्षिप्रमिति । कालेनेवाऽसाध्यः साध्यासाध्यं तथा कर्म । २०५५ ॥ E २ साध्यासाध्य कर्म क्रियाया दोषतो यथा रोगः । साध्यमुपक्रम्यत एतस्मादेव साध्यरोग इव ॥ २०५६ ॥ ८४९॥ Jan Education Intema For Personal and Use Only Page #52 -------------------------------------------------------------------------- ________________ विशेषा. ॥८५०|| अथवा, प्रकारान्तरेण प्रमाणयन्नाहसज्झामयहेऊओ सज्झनियाणासओऽहवा सझं । सोवक्कमणमयं पिव देहो देहाइभावाओ ॥ २०५७ ॥ अथवा, सहोपक्रमणेन वर्तते सोपक्रमणं वेदनीयादिकं साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा । उपक्रमस्य साध्यश्चासावामयश्च साध्यामयस्तहेतुत्वादिति हेतुः । यथाऽयमेव प्रत्यक्षो देहः, गण्डच्छेदादिद्वारेण देहोऽपि साध्य उपक्रमक्रियाविषयः सोपक्रमश्चेति साध्यविकलत्वाभावो दृष्टान्तस्य । साध्यामयस्य च गण्डादेः कारणत्वाद् देहस्य साधनविकलत्वस्याप्यभावः । अथवा, हेत्वन्तरभावादन्यथा प्रमाणम्-सोपक्रमणं साध्यं कर्मेति सैव प्रतिज्ञा, साध्यनिदानाश्रयत्वादिति हेतुः । तत्र निदानं कारणं साध्यकर्मजनकं च निदानमपि साध्यमुच्यते, साध्यं च तद् निदानं च साध्यनिदानम् , तस्याश्रयः साध्यनिदानाश्रयः, तद्भावः साध्यनिदानाश्रयत्वं, तस्मात् साध्य| निदानाश्रयत्वात् साध्यनिदानजन्यत्वादिति भावः । निदानस्य साध्यत्वं कथं ज्ञायते ? इति चेत् । उच्यते- साध्यकर्यजनकत्वात् । कर्मणोऽपि साध्यत्वं कथमवसीयते ? इति चेत् । उच्यते-- उपक्रमान्यथानुपपत्तेरिति । आह- ननूपक्रम एच ह्यत्र साध्यः, ततस्तदसिद्धौ कर्मणः साध्यत्वं न सिध्यति, तदसिद्धौ तु कर्मजनकनिदानस्यापि साध्यत्वासिद्धिः, इति 'साध्यनिदानजन्यत्वात्' इति साध्यत्वविशेषणासिद्धयाऽसिद्धो हेतुरिति । सत्यम् , किन्त्वेवं मन्यते- “जैइ ताणुभूइउ चिय खविजए कम्म' इत्यादिग्रन्थोक्तयुक्तिभ्यः सिद्धमेव कर्मणः सोपक्रमत्वम् , ततस्तत्सिद्धौ कर्मणः साध्यत्वं सिध्यति, तत्सिद्धौ च साध्यकर्मजनकतया तज्जनकनिदानस्यापि साध्यत्वसिद्धिरिति । यद्येवं पूर्वोक्तयुक्तिभ्य एव सिद्ध कर्मणः सोपक्रमत्वम् , इह पुनरपि तत्साधनमपार्थकमिति चेत् । सत्यम् , किन्तु प्रपञ्चप्रियाविनेयानुग्रहार्थत्वाददोषः। यदिवा, कर्मणो निदानमध्यवसायस्थानान्येव, तानि च चित्रत्वेनासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि, अतस्तेषु मध्ये यथा निरुपक्रमजनकानि तथा सोपक्रमकर्मजनकान्यप्यध्यवसायस्थानानि विद्यन्त एवेति, तद्वैचित्र्यान्यथानुपपत्तेः; इत्यादियुक्तितः साध्यकर्मजनकनिदानस्य साध्यत्वं साधनीयम् । तत्सिद्धौ च तत्कार्यस्य कर्मणोऽपि साध्यत्वं सोपक्रमणत्वं च सिध्यति, इत्यलं प्रपञ्चेन । यथाऽयं देह इति स एव दृष्टान्तः । अस्य च गण्डच्छेदादिद्वारेण च्छिद्यमानत्वात् सोपक्रमत्वम् , अत एव साध्यनिदानजन्यता । अतः साध्य-साधनधर्माभ्यामस्याविकलतेति । अथवा, हेत्वन्यथात्वेनान्यथा प्रमाणम्- 'देहाइभावाउ चि' सोपक्रमणं साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा सैव । देहादौ १ साध्यामयहेतुतः साध्यनिदानाश्रयतोऽथवा साध्यम् । सोपक्रमणमयमिव देहो देहादिभावात् ॥ २०५७ ॥ २ गाथा २०५२ । ॥८५०॥ For Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ विशेषा ॥८५|| भावात् , आदिशब्दाजीवे च भावादिति हेतुः । देहे जीवे च किल वर्तते कर्म, केवलं जीवे वन्ययःपिण्डन्यायेन तस्य वृत्तिः, देहे स्वाधाराधेयभावेन जीवो वर्तते, तद्द्वारेण च कर्मापीति, यथाऽयमेव प्रत्यक्षो देह इति दृष्टान्तः । नन्वाधाराधेयभावेन देहस्यापि जीवे वृत्तियुक्ता, 'देहस्य च देहे वृत्तिः' इत्येतत् कथम् ? । सत्यम् , 'सर्वे भावाः स्वात्मनि वर्तन्ते, वस्त्वन्तरे चाधारे' इति न्यायाद् देहस्यापि देहवृत्तियुज्यत एव । अथवा, अस्यौदारिकादिदेहस्य जीववत् कार्मणलक्षणे देहेऽपि वृत्तिः प्रतीतैव, इति न देहादौ भावात्' इति साधनधर्मविकलता दृष्टान्तस्येति ।। २०५७ ॥ अथ कर्मणः सोपक्रमत्वसिद्धावुपपत्यन्तराण्याह'किंचिदकाले वि फलं पाइज्जइ पच्चए य कालेणं । तह कम्मं पाइजई कालेण विपच्चए वणं ॥ २०५८ ॥ भिण्णो जहेह कालो तुल्ले वि पहम्मि गइविसेसाओ । सत्थे व गहणकालो मइ-मेहाभेयओ भिन्नो ॥२०५९।। तह तुल्लम्मि वि कम्मे परिणामाइकिरियाविसेसाओ । भिण्णोऽणुभवणकालो जेट्ठो मज्झो जहन्नो य ॥२०६०॥ जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । वियओ पडो व सुस्सइ पिंडीभूओ य कालेणं ॥२०६१॥ भागो य निरोवट्टो हीरइ कमसो जहण्णहा खिप्पं । किरियाविसेसओ वा समे वि रोग चिगिच्छाए ॥२०६२॥ व्याख्या- अथवा, यथा किञ्चिदाम्र-राजादनादिफलं यावता कालेन वृक्षस्थं क्रमेण पच्यते तदपेक्षयार्वाक्कालेऽपि गर्ताप्रक्षेप-पलालस्थगनाद्युपायेन पाच्यते, अन्यत्तु वृक्षस्थमेवोपायाभावतः क्रमशः खपाककालेन पच्यते, तथा कर्माप्यायुष्कादिकं किमप्यध्यवसानादिहेतुभिर्बन्धकालनिवर्तितवर्षशतादिरूपस्थितिकालापेक्षयाऽकालेनाप्यन्तर्मुहूर्तादिना पाच्यते वेद्यते- अनुभूय पर्यन्तं नीयत इति तात्पर्यम्, अन्यत्तु बन्धकालनिवर्तितवर्षशतादिलक्षणस्थितिकालेनैव संपूर्णेन विपच्यते- अनुभूयत इति । अथवा, यथेह १ किञ्चिदकालेऽपि फलं पाच्यते पच्यते च कालेन । तथा कर्म पाच्यते कालेन विपच्यते चान्यत् ॥ २०५८ ॥ भिन्नो यथेह कालस्तुल्येऽपि पधि गतिविशेषात् । शास्त्रे वा ग्रहणकालो मतिमेधाभेदतो भिन्नः ॥ २०५९ ॥ तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् । भिन्नोऽनुभवनकालो ज्येष्ठो मध्यो जघन्यश्च ॥ २०६० ॥ बधा वा दीर्घा रम्र्वद्यते कालेन पुजिता क्षिप्रम् । विततः पढो वा शुष्यति पिण्डीभूतक कालेन ॥ २०१॥ भागश्च निरपवतों हियते क्रमशो यथाऽन्यथा क्षिप्रम् । क्रियाविशेषतो वा समेऽपि रोगे चिकित्सया ॥ २०६२॥ २ क.ग.ज. 'इ पाएण वि। ॥५१॥ Page #54 -------------------------------------------------------------------------- ________________ विशेषा ८५२॥ LOCCC तुल्येऽपि त्रियोजनांदिके पथि त्रयाणां पुरुषाणां गच्छतां प्रहरैक-द्वि-व्यादिलक्षणो गतिविशेषाद् भिन्नो गतिकालो दृश्यते, एवं कर्मणस्तुल्यस्थितिकस्यापि तीव्र-मन्द-मध्यमाध्यवसायविशेषाजघन्य-मध्यमो-त्कृष्टलक्षणस्त्रिविधोऽनुभवकालो भवति । यदिवा, | यथा तुल्येऽपि शास्त्रेऽध्येतॄणां मतिग्रहणबुद्धिः, मेधा पुनरिहावधारणाखरूपा गृह्यते, तद्भेदात् त्रिविधो ग्रहणस्य पठनस्य कालो भिन्नोऽनेकरूपो विलोक्यते, एवमायुषोऽपि परिणामविशेषात् तुल्यस्थितिकस्याप्यनेकरूपोऽनुभवनकाल इति । | पथि-शास्त्रदृष्टान्तयोः प्रकृतयोजनामाह-'तह तुल्लम्मि वीत्यादि' गतार्थेव, नवरं 'परिणामाइकिरियाविसेसाउ त्ति' परिणामोऽध्यवसानम् , आदिशब्दाद् बाह्या दण्ड-कशा-शस्त्रादयो गृह्यन्ते, क्रिया चारित्रलक्षणा, परिणामादयश्च क्रिया च परिणामादि-क्रियास्तद्विशेषात् तद्भेदाद् बहुभिस्तुल्यस्थितिके बद्धेऽपि कर्मणि भिन्न एवानुभवनकाल इति । यथा दीर्घा प्रसारिता रज्जुरेकस्मात् पक्षात् क्रमेण ज्वलन्ती प्रभूतेनैव कालेन दह्यते, पुञ्जीकृता तु पिण्डीकृता तु ज्वलन्ती क्षिप्रं शीघ्रमेव भस्मीभवति, एवं कर्माप्यायुष्कादिकं दीर्घकालस्थितिकं प्रतिसमयं क्रमेण वेद्यमानं चिरकालेन वेद्यते, अपवर्त्य पुनर्वेद्यमानमल्पेनैव कालेन वेद्यत इति । यथा वा जलार्द्रः पिण्डीभूतः पटश्चिरकालेन शुष्यति, विततः प्रसारितः पुनरल्पेनैव कालेन शुष्यति, एवं कर्मापि, इत्युपनयस्तथैव । यथा वा लक्षादिकस्य महतो राशेर्निरपवर्तनोऽपवर्तनारहितो भागः क्रमशश्चिरेण हियते, अन्यथा पुनरपवर्तनायां विहितायां क्षिप्रं शीघ्रमेवापहियते; तथाहि किल लक्षप्रमाणस्य राशेर्दशभिर्भागो हरणीयः, स च यद्यपवर्तनामन्तरेण हियते तदा महती वेला लगति, यदा तु गुण्यस्य लक्षस्य गुणकारकस्य च दशलक्षस्य पञ्चभिरपवर्तना विधीयते पञ्चभिर्भागो हियत इत्यर्थः, तदा शीघ्रमेव हियते भागः, लक्षस्य हि पञ्चभिभीगे हृते लब्धानि विंशतिः सहस्राणि, दशानां तु पञ्चभिर्भागे हृते लब्धौ द्वौ । एताभ्यां विंशतिसाहसिकस्य लघुराशेभोगे हृते झटित्येव. दश सहस्राण्यागच्छन्ति, अनपवर्तितैस्तु दशभिरनपवर्तितस्यैव लक्षस्य दी? भागापहारकालो भवति । एवमायुषोऽप्यनपवर्तितस्य दीर्घोऽनुभवनकालः, अपवर्तितस्य तु लघुरसाविति । यथा वा समेऽपि कुष्ठादिके रोगे क्रियाविशेषाचिकित्साया रोगनिग्रहलक्षणायाः कालभेदो भवति, एवमायुषोऽपीति । तदेवं सति सप्रसङ्गो द्विविधोऽप्युक्त उपक्रमकालः ॥२०५८॥२०५९॥२०६०॥२०६१॥२०६२॥ इदानी देशकालमभिधित्सुस्तत्स्वरूपं विकृण्वन्नाहजो जस्स जयाऽवसरो कजस्स सुभासुभरस सोपायं । भण्णइ स देसकालो देसोऽवसरो त्ति थक्को त्ति ॥२०६३॥ । यो यस्य यदावसरः कार्यस्य शुभाशुभस्य सोपायम् । भण्यते स देशकालो देशोऽवसर इति थक्क इति ॥ २०६३ ॥ ||८५२॥ PAROI Jan Eda Interna For Personal and Price Use Only Page #55 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥८५३॥ देशः, अवसरः, थक्कमिति पर्यायाः, तद्रूपकालो देशकालः स भण्यते । कः? इत्याह-यो यस्य शुभस्याशुभस्य वा कार्यस्य निश्चितो यदावसरः स देशकालो भण्यते । कथं निश्चितः ? इत्याह- सोपायं- वक्ष्यमाणोपायत इत्यर्थः । इति विंशतिगाथार्थः ।। २०६३ ॥ तत्र शुभस्य साध्वादिभिक्षालक्षणस्य कार्यस्य निश्चयोपायगर्भ प्रस्तावकालमाह'निहूमगं च गामं महिलाथूभं च सुण्णयं दटुं। नीयं च काया ओलिंति जाया भिक्खस्स हरहरा ॥२०६४॥ ओदनादिपाकक्रियापरिसमाप्तौ निधूमकं च ग्राम, पानीयवाहिकामहिलास्तूभं चे कृपादित शून्यं दृष्ट्वा, तथा, नीचं च काकाः 'ओलिंति त्ति' अवलीयन्ते- गृहाणि प्रत्यागच्छन्ति, इत्यादि च चिह्न दृष्टा जानीयाद् यथा संजाता भैक्षस्य हरहरेति- अतीव भिक्षाप्रस्ताव इति ॥ २०६४ ॥ अथाप्रशस्तस्य कार्यस्य निश्चयोपायपूर्वकं प्रस्तावकालमाह निम्मच्छियं महं पायडो निही खज्जगावणो सुन्नो। जा यंगणे पसुत्ता पउत्थवइया य मत्ताशु॥२०६५॥ निर्माक्षिकमपगतसकलमाक्षिकं मधु, तथा, प्रकटश्चाकाशीभूतो निधिः, इत्येतद् दृष्ट्वा तद्ग्रहणस्य यः प्रस्तावो ज्ञायते स देशकालः । तथा, खाद्यकापणः कुल्लूरिकहट्टः शून्य इत्यवलोक्य यस्तद्गतखाद्यानां ग्रहणप्रस्तावो निश्चीयते, तथा, यामङ्गणे प्रसुप्ता पोषितपतिका च मदिरामत्ता च, तस्या अपि तदानीमतीव मदनाकुलीकृतत्वाद् यो ग्रहणमस्तावो विज्ञायते स सर्वोऽपि देशकालः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २०६५ ॥ अथ कालकालमभिधित्सुर्भाष्यकारस्तव्याख्यानमाह__ कालो त्ति मयं मरणं जहेह मरणं गउत्तिकालगओ। तम्हास कालकालो जो जस्स मओ स मरणकालो॥२०६६॥ एकः कालशब्दः 'कलनं कालः' इत्यादिना प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु कालोऽत्र मरणम् । इह यथा लोके मरणं गतः प्राप्तः कालगत इत्युच्यते, अतोऽनयैव लोकरूड्या द्वितीयः कालशब्दो मरणवाचकः। ततः किमिह स्थितम् ? इत्याह- तस्माद् यो यस्य पाणिनो मरणकालः स तीर्थकृतां कालकालो मतः ॥ इति गाथार्थः ॥ २०६६ ॥ १छ. 'थकमि' । २ निघूमकं च ग्राम महिलास्तूभं च शून्यकं दृष्ट्वा । नीचं च काका अवलीयन्ते जाता भैक्षस्य हरहरा ॥ २०६४ ॥ ३निर्माक्षिकं मधु प्रकटो निधिः खाचकापणः शून्यः। या वाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च ॥ २०६५॥ . काल इति मतं मरणं यह मरणं गत इति कालगतः । तस्मात् स कालकालो यो यस्य मतः स मरणकालः ॥ २०६६ ॥ ८५३॥ For Posol s en Page #56 -------------------------------------------------------------------------- ________________ विशेषा० ।।८५४ ।। Jain Education Internati अमेव कालं लोकोक्तिद्वारेण दर्शयन् नियुक्तिकार : माह काले कओ कालो अम्हं सज्झायदेसकालम्मि । तो तेण हओ कालो अकाले कालं करंतेण || २०६७॥ कालेन कृष्णवर्णेन शुनाऽस्मादुपाश्रयमत्यासत्तौ कालः कृतो मरणं कृतमित्यर्थः । कदा ? इत्याह- अस्माकं स्वाध्यायदेशकाले स्वाध्यायकरणप्रस्तावे । ततस्तेन शुना हतो भग्नः कालः स्वाध्यायकरणकालः, अकालेऽप्रस्तावे कालं मरणं कुर्वतेति । तदनेन कृष्णशुनः स्वाध्यायकालादीनां च कालशब्दवाच्यत्वदर्शनेन कालशब्दस्यानेकार्थत्वम्, तथा, मरणकालस्य च लोकोक्त्यैव कालकालत्वमुपदर्शितमिति ।। इति निर्युक्तिगाथार्थः || २०६७ ॥ अथ प्रमाणकालाभिधित्सया तत्स्वरूपं विवरीषुर्भाष्यकारः प्राह अकाल विसेसो पत्यमाणं व माणुसे खित्ते । सो संववहारत्थं पमाणकालो अहोरतं ॥ २०६८ || स प्रमाणकाल इति समयविद्भिः प्ररूप्यते । यः कथंभूतः १ इत्याह- अद्धाकालस्यैव विशेषस्वरूपः । अयं च सूर्यादिगतिक्रियाभिव्यङ्ग्यत्वाद् मनुष्यक्षेत्र एव भवति, न परतः, सूर्यादिगतिक्रियाऽभावात् । किंविशिष्टः पुनरसौ ? इत्याह- अहोरात्रम्अहोरात्रसंज्ञितः । किमर्थ पुनरसौ प्ररूप्यते ? इत्याह- संव्यवहारार्थं जीवा जीवादि स्थित्यादिमानव्यवहारार्थम् । किंवत् १ | प्रस्थकमानवत् । यथा सामान्यमानस्य विशेषभूतं मनुष्यक्षेत्रे धान्यादिमिनन (?) संव्यवहारार्थ "दो असईओ, पसईओ दो पसईओ सेइया, चत्तारि सेईयाओ कुडवो, चचारि कुडवा पत्थो" इत्यादिना सूत्रे प्ररूपितं प्रस्थकमानम्, तथाऽयमप्यहोरात्रिरूपः प्रमाणकालः ॥ इति गाथार्थः ॥। २०६८ ।। इति कश्चिद् व्याख्यातस्वरूपमेव प्रमाणकालं निर्मुक्तिकारः प्राह वो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चैव ॥ २०६९ || प्रमीयतेऽनेनेति प्रमाणं तदेव प्रमाणकालः । स द्विविध इति दिवसप्रमाणकालो रात्रिप्रमाणकालश्च भवति । तत्र चतसृभिः पौरुषीभिर्दिवो भवति, एवं रात्रिरपि ॥ इति निर्मुक्तिगाथार्थः ।। २०६९ ।। २ कालेन कृतः कालोऽस्माकं स्वाध्वायदेशकाले । ततस्तेन हतः कालोऽकाले कालं कुर्वता || २०६७ ॥ २ अद्धाकालविशेषः प्रस्थकमानमिव मानुषे क्षेत्रे स संव्यवहारार्थं प्रमाणकालोऽहोरात्रम् ॥ २०६८ ।। ३. द्विविधः प्रमाणकालो दिवसप्रमाणं च भवति रात्रिश्च चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुष्येव ॥ २०६९ ॥ For Personal and Private Use Only बृहद्वत्तिः। ॥८५४ ।। Page #57 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥८५५॥ Folor- मान नामसमरन ARAIGARMIRIDIOHINDIMAINTERBATDIANPATY ननु पौरुष्याः किं मानम् ? इति विनेयप्रश्नमाशङ्क्य भाष्यकारः पाहपोरिसिमाणमनिययं दिवस-निसावुढि-हाणिभावाओ । हीणं तिन्नि मुहुत्तद्धपंचमा माणमुक्कोसं ॥ २०७० ॥ न नियतं मानमस्ति पौरुष्याः । कुतः ? । दिवस-निशावृद्धि-हानिभावात् । इदमुक्तं भवति- दिवसस्य रात्रेर्वा चतुषों भागः पौरुषी भण्यते । ततश्चेयं दिवसस्य रात्रेर्वा वृद्धि-हानिभ्यां वृद्धा हीना च भवति । तत्र दिवससंबन्धिन्याः पौरुष्याः सर्वहीनं जघन्य- मानमिह त्रयो मुहूर्ताः षड् घटिका मकरसंक्रान्तिदिने द्रष्टव्यम् , रात्रिसंबन्धिया अपि जघन्यमिदमेव मानम् , केवलं कर्कसंक्रान्तिरजन्यां मन्तव्यम् । उत्कृष्टं तु मानमस्या अर्धपश्चममुहूर्ता नव घटिका दिवससंबन्धिन्याः कर्कसंक्रान्ती, रात्रिसंवन्धिन्यास्तु मकरसंक्रान्ताविति ॥ २०७९ ॥ जघन्यायाः पौरुष्या उत्कृष्टायाच पारभ्य प्रतिदिनं किश्चिद् वर्धते, किंवा हीयते ? इत्याशक्याहवुड्ढी वावीसुत्तरसयभागो पइदिणं मुहुत्तस्स । एवं हाणी वि मया अयणदिणभागओ नेया ॥ २०७१ ॥ इह जघन्यपौरुष्याः प्रतिदिनं वृद्धिर्भवति । कियती ? इत्याह- मुहूर्तस्य द्वाविंशत्युत्तरशततमो भागः, उत्कृष्टपौरुष्यास्तु पतिदिनं हानिर्भवति, साऽपि चैवमेव मता, मुहूर्तस्य द्वाविंशत्युत्तरशततमो भाग इत्यर्थः । इयं च पौरुण्या वृद्धिानिथोत्तरायण-दक्षिणायन दिनभागतो ज्ञेया । इदमत्र हृदयम्- पद्भिर्मासैस्तावदुत्तरायणं दक्षिणायनदिनभागतो ज्ञेयं भवति, एवं दक्षिणायनमपि । तत्रोत्तरायणे प्रतिदिनं चतुर्भिः पानीयपलैर्वर्धमानानां दिवसानामुत्कृष्टदिवसे षट् मुहूर्तावर्धन्ते, रात्रीणां त्वनयैव हान्या हीयमानानां सर्वहानायां रात्री षट् मुहूर्ता हीयन्ते । एवं दक्षिणायनेऽपि, नवरं रात्रेः षट् मुहूर्ता वर्धन्ते, दिवसस्य तु हीयन्त इति व्यत्ययोऽवगन्तव्यः । ततश्चैवं सति पभिः पभिर्मासैदिन-रजन्योर्यथायोग्यं षड् मुहूर्ता वर्धन्ते, हीयन्ते च । मासेन त्वेकस्य मुहूर्तस्य वृद्धि हानी । सूर्यसंवत्सरस्तु षट्पष्ट्यधिकैस्त्रिभिदिनशतैर्भवति । ततश्चैकैकमयनं व्यशीत्यधिकदिनशतेनातिक्रामति । मासे तु मूर्यसंबन्धिनि सार्धत्रिंशद् दिनानि भवन्ति । यश्च मासे मुहूर्तो वर्धते, तस्यैतैः सार्धत्रिंशदिवसैर्भागो हियते, मुहूर्तस्तु द्विघटिकामानो भवति, अत एकैकस्या अपि घटिकाया एकषष्टिभागाः कल्प्यन्ते । ततो घटिकाद्वय एकषष्टिभागानां द्वाविंशं शतं भवति । सार्वत्रिंशदिनमाने च मासे रात्रि-दिनपौ , पौरुषीमानमनियतं दिवस-निशावृद्धि-हानिभावात् । हीनं त्रयो मुहूर्ता अर्धपञ्चमा मानमुत्कृष्टम् ॥ २०७० ॥ २ वृद्धिद्वाविंशत्युत्तरशतभागः प्रतिदिनं मुहूर्तस्य । एवं हानिरपि मताऽयनदिनभागतो ज्ञेया ॥ २०७१ ॥ ॥८५५|| For Personal and Use Only Page #58 -------------------------------------------------------------------------- ________________ विशेषा० ॥८५६॥ Jain Educators Internat THERWI रुषीणामपि प्रत्येकं द्वाविंशं शतं भवति । अत एतेन द्वाविंशेन शतेन मुहूर्तगतघटिकैकषष्टिभागानां द्वात्रिंशस्य शतस्य भागे हृत एकैको द्वाविंशशततमो घटिकैकषष्टिभागः समागच्छति । स च प्रतिदिनमेकैकस्या दिन-रात्रिपौरुष्या यथायोगं वर्धते, हीयते चेति । अतः साधूक्तम्- 'बुड्ढी बावीसुत्तर' - इत्यादि ।। २०७१ ॥ अथवा, प्रकारान्तरेणाप्यस्यार्थस्याववोधार्थमाह उक्कोस जहण्णाणं जंतरालमिह पोरिसीणं तं । तेसीयसयविभत्तं वुटिं हाणि च जाणाहि ॥ २०७२ ॥ उत्कृष्टा नवघटिकाप्रमाणा पौरुषी, जघन्या तु षड्घटिकाप्रमाणेत्युक्तमेव । एतयोश्च जघन्योत्कृष्टयोः पौरुष्योर्यद् घटिकात्रयलक्षणमन्तरालं तदयनगतत्र्यशीतिशतविभक्तं प्रतिदिनं पौरुष्या वृद्धिं हानिं च जानीहि । इदमुक्तं भवति- यदि व्यशीतेन दिनशतेन तिस्रो घटिका वर्धन्ते हीयन्ते वा पौरुष्याः, तर्हि प्रतिदिनं तस्याः किं वर्धते हीयते वा ? इत्यस्य जिज्ञासायां घटिकात्रयस्य व्यशीतेन भागो हियते, तत एकैका घटिकैकषष्टिभिर्भागैः क्रियते, ततस्त्र्यशीत्यधिकं शतमेकषष्टिभागानां भवति, तस्य च व्यशीतेनैव दिनशतेन भागे हृते प्रतिदिनमेकपष्टिभागो वृद्धौ हानौ वा पौरुष्या लभ्यत इति स एवार्थः अस्याप्येकस्यैकषष्टिभागस्य मुहूर्तद्वाविंशशततमभागरूपत्वादिति । उक्तः प्रमाणकालः || २०७२ ॥ अथ निर्युक्तिद् वर्णकालमाह - चन्हं वण्णाणं जो खलु वन्नेण कालओ वण्णो । सो होइ वण्णकालो वणिजइ जो व जं कालं ॥ २०७३ || शुक्लादीनां पञ्चानां वर्णानां मध्ये यो वर्णेन च्छायया कृष्ण एव वर्णः स भवति वर्णकालः । अथवा, यः कोऽपि जीवादिपदार्थो यत्कालं यस्मिन् काले वर्ण्यते प्ररूप्यते स वर्णनं वर्णस्तत्प्रधानकालो वर्णकालः । यदिवा, शुक्लादिवर्ण एव वर्ण्यते यत्र काले शुक्लादिवर्णरूपणस्य कालो वर्णकाल इत्यादि स्वधियाऽभ्युद्य वाच्यमिति ।। २०७३ ।। अथ भाष्यम्- पैज्जायकालभेओ वणो कालो त्ति वण्णकालोऽयं । नणु एस नामउ च्चिय कालो नानियमतो तस्स ॥ २०७४ || उत्कृष्ट जघन्ययोर्यदन्तरालमिह पौरुषीणां तत् । त्र्यशीतिशतविभक्तं वृद्धिं हानिं च जानीहि । २०७२ ।। २ पञ्चानां वर्णानां यः खलु वर्णेन कालतो वर्णः स भवति वर्णकालो वर्ण्यते यो वा यत्कालम् ।। २०७३ । ३. पर्यायकालभेदो वर्णः काल इति वर्णकालोऽयम् । नम्वेष नामत एक कालो नानियमतस्तस्य ॥ २०७४ ॥ For Personal and Private Use Only बृहद्वत्तिः । C ॥८५६ ॥ Page #59 -------------------------------------------------------------------------- ________________ विशेषा० ॥८५७॥ Jain Education Internati योऽयं कालः कृष्णो वर्णः स वर्णश्वासौ कालच वर्णकाल इति भण्यते । स च कथंभूतः १ । पर्यायकालभेदः । इदमुक्तं भवति - यथा द्रव्यस्य कलनं कालो द्रव्यकालः प्रागुक्तः, तथा पर्यायाणां कलनं कालः पर्यायकाल इत्यपि द्रष्टव्यम् । ततश्च कृष्णवर्णस्य द्रव्यपर्यायत्वादयं वर्णकाल: पर्यायकालभेद एव मन्तव्यः । ननु यदि पर्यायकालोऽपि कश्चिदस्ति, तर्हि 'देव्वे अद्ध अहाउ य' इत्यादौ किमयं नोपन्यस्तः । सत्यम्, किन्तु द्रव्यात् पर्यायाणां कथञ्चिदभिन्नत्वाद् द्रव्यकालभणनद्वारेणैवोक्तत्वाद् न पृथगत्रायमुक्तः । अथवा, तद्भेदभूतस्यास्य वर्णकालस्याभिधानात् सोऽप्यभिहित एव द्रष्टव्यः । अत्राह - नन्वेष कृष्णो वर्णो नामत एव कालो भव्यते, ततश्च नामकाल एवायं किमितीहोपन्यस्तः ? इति भावः । अत्रोत्तरमाह - नानियमतस्तस्येति, तस्य कालनाम्नः संकेतवशाद् गौरेsपि विधीयमानत्वादनियतत्वम्, अतोऽन्यस्माद् व्यवच्छिय वर्ण एव यः कालः स इह वर्गकालोऽभिधीयते, नान्यत् इत्येतावता नामकालादस्य भेदः । इति गाथापञ्चकार्थः || २०७४ ॥ अथ भावकालमाह - साई सपज्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयाईयाणं तं जाणसु भावकालं तु ॥ २०७५ ॥ इहौदयकौ पशमिक क्षायिक क्षायोपशमिक-पारिणामिकभावानां या स्थितिरसौ भावकालः । अत एवाह - सादिः सपर्यव सित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णी भङ्गकानां याऽसौ विभागभावना- 'क भावे को भङ्गः संभवति, को वा न संभवति ?” इत्येवं विषयविभागेन स्थापना । केपाम् ? इत्याह- औदयिकादिभावानाम् । तं चतुर्भङ्गविभागभावनाविषयं पुनर्भावकालं जानीहि । इति निर्मुक्तिगाथार्थः ॥ २०७५ ॥ अथ केत औयिकादिभावानां प्रत्येकं चत्वारो भङ्गाः का च तेषां विभागभावना ? इत्याह भाष्यकारः-साई संतोऽणतो एवमणाई वि एस चउभंगो । ओदइयाईयाणं होइ जहाजोगमाउज्जो ॥ २०७६ ॥ सादिर्भावः सान्तः, तथा सादिरनन्तः, एवमनादिरपि सान्तोऽनन्तश्च वाच्य इति । एवमेते चत्वारो भङ्गा औदयिकादिभावानां यथायोगं यथासंभवमायोजनीयाः । यो यत्र भावो नरकादिगतिमाश्रित्य संभवति स तत्र वाच्यः, शेषस्तु निषेधनीय इति ॥२०७६ ॥ १ गाधा २०३० । २ सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र औदयिकादीनां तं जानीहि भावकालं तु ॥ २०७५ ॥ ३ सादिः सान्तोऽनन्त एवमनादिरप्येष चतुर्भङ्गः । औदयिकादीनां भवति यथायोगमा योज्यः ॥ २०७६ ॥ * For Personal and Private Use Only बृहद्वत्तिः । ॥८५७॥ Page #60 -------------------------------------------------------------------------- ________________ विशेषा ० ।। ८५८।। Jain Education Intern अत एतेषां भङ्गकानामौदयिकादिभावेषु विभागभावनां विषयविभागस्थापनां चिकीर्षुराह जो नागाभावो तह मिच्छत्तादओ वि भव्वाणं । ते चेवाभव्वाणं ओदइओ बितियवज्जोऽयं ॥ २०७७ ॥ औदायको भावः सादिरपर्यवसितो न कचित् संभवति, अत एव द्वितीयभङ्गकवर्जोऽयं द्रष्टव्यः । तत्र यो नारकादिभावो नारक- तिर्यग्-नरा-मरगतिलक्षणो य औदयिको भाव इत्यर्थः, स सादिः सपर्यवसान इति द्रष्टव्यम्, नारकादीनां प्रत्येकं सर्वेषामपि सादित्वात्, सान्तत्वाच्चेति सादिरपर्यवसान इति द्वितीयो भङ्गः शून्यः । तथा, मिथ्यात्वादयोऽपि भव्यानां तृतीयः, इदमुक्तं भवतिमिथ्यात्वम्, कषायाः वेदत्रयम्, अज्ञाना-संयतत्वाऽसिद्धत्वानि, लेश्याश्च, इत्येवं यः सप्तदशविध औदयिको भावः स भव्यानाश्रित्य अनादिसपर्यवसानः | अभव्यानाश्रित्य पुनः स एवानादिरपर्यवसानश्चेति ।। २०७७ ॥ औपशमिकादीनाश्रित्याह सम्मत्त - चरिताई साई संतो य ओवसमिओऽयं । दाणाइलद्धिपणगं चरणं पिय खाइओ भावो || २०७८ ॥ सम्मत्त-नाण-दंसण-सिद्धत्ताइं तु साइओऽणंतो | नाणं केवलवज्जं साई संतो खओवसमो || २०७९ ॥ मइअन्नाणाईया भव्वा ऽभव्वाण तइयचरमोऽयं । सव्वो पोग्गलधम्मो पढमो परिणामिओ होइ || २०८० ॥ भव्वत्तं पुण तइओ जीवा ऽभव्वाई चरमभंगो उ । भावाणमयं कालो भावावत्थाणओऽणण्णो ॥ २०८१ ॥ व्याख्या- सम्यक्त्व चारित्रे समाश्रित्य सादिः सपर्यवसान इति प्रथमभङ्ग एवोपशमिको भावः संभवति, प्रथमसम्यकत्वलाभ| काल उपशमश्रेण्यां चौपशमिकसम्यक्त्वस्य, उपशमश्रेण्यां तु चारित्रस्योपशमिकस्य लाभात् तयोश्वावश्यं सादिसपर्यवसितत्वात् । ततः शेषास्त्रयो भङ्गा इह शून्या एव । न केवलमौपशमिकस्तथा, क्षायिकोऽपि भावः क्षीणमोह भवस्थकेवलावस्थायां दान-लाभ-भोगोपभोग १ यो नारकादिभावस्तथा मिथ्यात्वादयोऽपि भव्यानाम् । त एवाऽभव्यानामौदयिको द्वितीयवजऽयम् ॥ २०७७ ॥ २ सम्यत्व चारित्रे सादिः सान्तचीपशमिकोऽयम् । दानादिलब्धिपञ्चकं चारित्रमपि च क्षायिको भावः ॥ २०७८ ॥ सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वानि तु सादिकोऽनन्तः । ज्ञानं केवलवजे सादिः सान्तः क्षयोपशमः | २०७९ ॥ सत्यज्ञानादिका भव्या-भव्यानां तृतीयचरमोऽयम् । सर्वः पुत्रलधर्मः प्रथमः पारिणामिको भवति ॥ २०८० ॥ भव्यत्वं पुनस्तृयजीवा ऽभव्याश्चरमभङ्गस्तु । भावानामयं कालो भावावस्थानतोऽनन्यः ॥ २०८१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ८५८ ।। Page #61 -------------------------------------------------------------------------- ________________ न विशेषा वृहदत्तिः । ||८५९॥ वीर्यलब्धिपश्चक, चारित्रं चाश्रित्य सादिसपर्यवसितत्वलक्षणे प्रथमभङ्ग वर्तत इति । ननु चारित्रं सिद्धस्याप्यस्तीति तदाश्रित्यापर्यवसान एवायं किमिति न भवति ? इति चेत् । तदयुक्तम् , "सिद्ध नो चरित्ती, नो अचरित्ती" इति वचनादिति । क्षायिकसम्यक्त्व-केवलज्ञान केवलदर्शनसिद्धत्वानि पुनः सिद्धावस्थायामपि भवन्ति, अतस्तान्याश्रित्य क्षायिको भावः सादिरपर्यवसान इति द्वितीयेऽपि भङ्गे वर्तते। शेषौ तु द्वाविह शून्यावेव । अन्ये तु दानादिलब्धिपश्चकं चारित्रं च सिद्धस्यापीच्छन्ति, तदावरणस्य तत्राप्यभावात् , आवरणाभावेऽपि च तदसवे क्षीणमोहादिष्वपि तदसवप्रसङ्गात् , ततस्तन्मतेन चारित्रादीनां सिद्धयवस्थायामपि सद्भावेनापर्यवासितत्वादकस्मिन् द्वितीयभङ्ग एव क्षायिको भावो न शेषेषु त्रिष्विति । केवलवर्जानि शेषाणि चत्वारि ज्ञानान्याश्रित्य क्षायोपशमिको भावः प्रथमे भने वर्तते । सादिरनन्त इति द्वितीयभङ्गोऽत्रापि शून्यः । मति-श्रुताज्ञाने समाश्रित्य भव्यानामनादिः सान्तश्चेति तृतीयभङ्गः । अभव्यानां तु ते एवाङ्गीकृत्यानादिरनन्त इति चरमश्चतुर्थो भङ्ग इति । सर्वोऽपि पुद्गलधर्मो घणुकादिपरिणामः सादिः सान्तश्चेति प्रथमः पारिणमिकभावभङ्गो भवति । सादिरनन्त इतीहापि द्वितीयो भङ्गः शून्यः । भव्यत्त्वमाश्रित्य पुनरनादिः सान्त इति तृतीयो भङ्गः, "सिद्धे नो भव्ये, नो अभब्वे" इति वचनात् सिद्धावस्थायां भव्या-ऽभव्यत्वानिवृत्तेः । जीवत्वमभव्यत्वं चानादिरनन्त इति चरमश्चतुर्थो भङ्गः । तदेवं वर्णितोऽयं भावानामौदयिकादीनां कालः । ननु सादिसपर्यवसानादिकमवस्थानादिकमेवेदं भावानाम् , कथं पुनरयं कालः ? इत्याह- भावावस्थानतोऽनन्योऽभिन्नः । यदेव हि जीवा-ऽजीवादिभावानामवस्थानम् , अयमेव कालो नान्य इति, अतस्सद्भणनेऽभिहित एव भावकालः ॥ इति गाथापदार्थः ।। २०७८ ।। २०७९ ॥ २०८० ॥२०८१ ॥ तदेवं 'देम्वे अद्ध अहाउ य' इत्यादिनोपक्षिप्तान कालभेदान् व्याख्याय प्रस्तुते येनाधिकारस्तमाहऍत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो । खेत्तम्मि कम्मि कालम्मि भासियं जिणवरिंदेण ? ॥२०८२॥ __ अत्र पुनरनेकविध कालप्ररूपणायामधिकारःप्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-ननु 'देव्वे अद्ध अहाउ य' इत्यादिद्वारगाथायां 'पंगयं तु भावेणं' इत्युक्तम् , इह पुनः 'अधिकारः प्रमाणकालेन भवति ज्ञातव्यः' इत्युच्यते, तत् कथं न पूर्वापरविरोधः । अत्रोच्यते- 'क्षायिकभावकाले वर्तमानेन भगवता सामायिकाध्ययनं भाषितम्' इत्यभिप्रायवता 'पैगयं तु भावेणं' इति प्रागुक्तम् , तथा 'पूर्वाह्नलक्षणे प्रमाणकाले च भगवता भाषितं सामायिकम्' इत्यध्यवसायवताऽत्रोक्तं 'प्रमाणकालेनाधिकारः' इत्युभय १ सिद्धा नो चारित्रिणः, नो अचारित्रिणः । २ सिद्धा नो भव्याः, नो अभव्याः । ३ गाथा २०३० । ४ अन्त्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्यः । क्षेत्रे कस्मिन् काले भापितं जिनवरेन्द्रेण ॥२०८२॥ POS ८५९॥ Jan Education Interna l For Personal and Price Use Only STww.jaineibrary.org Page #62 -------------------------------------------------------------------------- ________________ विशेषा० ८५० संग्रहपरत्वाददोषः । अथवा, अद्धाकालपर्यायत्वात् प्रमाणकालोऽपि भावकाल एवेत्यविरोधः । आह- ननु कस्मिन् क्षेत्रे श्रीमन्महावीरजिनवरेन्द्रेण प्रथमतः सामायिकाध्ययनं भाषितम् ?; तथा, प्रमाणकालोऽपि दिनप्रथमपौरुषी-पूर्वाह्नादिभेदादनेकविध इत्यतः प्रश्नःप्रमाणकाले च कस्मिस्तजिनवरेन्द्रेण भापितम-विनेयः पृच्छति कस्मिन क्षेत्रे काले चक सामायकस्य निगमः? इत्यथे इति॥२०८२।।। अत्रोत्तरमाह वैइसाहसुइक्कारसीए पुवण्हदेसकालम्मि । महसेणवणुजाणे अणंतरं परंपरं सेसं ॥ २०८३ ॥ वैशाखशुक्ल कादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नाद् व्यत्ययेनोत्तरनिर्देशः, महासेनवनोद्यानलक्षणे क्षेत्रे चानन्तरं निर्गमः सामायिकाध्ययनस्य । 'परंपर सेसं ति' अन्येष्वपि गुणशिलकाद्यानक्षेत्रेषु पश्चात् प्ररूपितमेव भगवता सामायिकम् , किन्तु महासेनवनात् शेष क्षेत्रजातमधिकृत्य परंपरनिर्गमः, तस्य केवलज्ञानोत्पत्तावपापामध्यमानगाँ महासेनवनोद्यान एव प्रथमं तस्य प्ररूपितस्वादिति । तदवं ___'नाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्स निक्खेको छव्यिहो होइ ॥ १ ॥ अस्यां निर्गमनिक्षेपप्रतिपादकगाथायामुद्दिष्टौ व्याख्यातौ क्षेत्र-कालनिर्गमौ ॥ २०८३ ॥ अथ भावनिर्गममभिधित्सुराह खइयम्मि वट्टमाणस्स भगवओ निग्गयं जिणिदस्स । भावे खओवसमियम्मि वट्टमाणेहिं तं गहियं ॥२०८४॥ भावशब्दोवापि संबध्यते । ततश्च क्षायिक भाये वर्तमानस्य जिनेन्द्रस्य भगवतः श्रीमन्महावीरस्य निर्गतं सामायिकम् । क्षायिकोपशमिके भावे च वर्तमानैस्तस्मात् सामायिकमन्यच्च श्रुतं गृहीतम् 'गणधरादिभिः' इति गम्यते । तत्र भगवतो दर्शन-ज्ञानचारित्रावरणस्य सर्वथा क्षीणत्वात् क्षायिको भावः, गणधरादीनां तु तदावरणस्य तदानी क्षयोपशमावस्थत्वात् क्षायोपशमिको भावः । निर्गम एव चात्र प्रस्तुतः, यत्तु क्षायोपशमिकभावग्रहणपतिपादनं तत् प्रसङ्गतो द्रष्टव्यम् । तत्र श्रीगौतमस्वामिना निषद्यात्रयेण चतुर्दश पूर्वाणि गृहीतानि । प्रणिपत्य पृच्छा च निषद्योच्यते । प्रणिपत्य पृच्छति गौतमस्वामी- कथय भगवन् ! तत्त्वम् । ततो भगवानाचष्टे - ८६०॥ वैशाख शुद्धैकादश्यां पूर्वाह्नदेशकाले । महासेनवनोद्यानेऽनन्तरं परम्परं शेषम् ॥ २०८३ ॥ २ गाथा १५३३ । ३ क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य । भावे क्षायोपशमिके वर्तमानस्तद् गृहीतम् ॥ २०८४ ॥ ४ क. ग. 'जिणवरिंद' । For Personal and Price Use Only HAMww.jainmibrary.org Page #63 -------------------------------------------------------------------------- ________________ विशेपा० 11८६१॥ SPORAN "उप्पन्नेह वा" । पुनस्तथैव पृष्टे पाह- "विर्गमेइ वा" । पुनरप्येवं कृते वदति- “धुवेइ वा"। एतास्तिस्रो निषद्याः। आसामेव सकाशात् 'यत् सत् तदुत्पाद व्यय-ध्रौव्ययुक्तम् , अन्यथा वस्तुनः सत्ताऽयोगात्' इत्येवं तेषां गणभृतां प्रतीतिर्भवति । ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वाद् द्वादशाङ्गमुपरचयन्ति । ततो भगवांस्तेषां तदनुज्ञां करोति । शक्रश्च दिव्यं वस्खमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः संनिहितो भवति । ततः स्वामी रत्नसिंहासनादुत्थाय परिपूर्णी चूर्णमुष्टिं गृह्णाति । ततो गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनततनवः परिपाट्या तिष्ठन्ति । ततो देवास्तूर्यध्वनि-गीत-शब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति । ततो भगवान् पूर्व तावदेतद् भणति- 'गौतमस्य द्रव्य-गुण-पर्यायैस्तीर्थमनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति । ततो देवा अपि चूर्ण-पुष्प-गन्धवर्षों तदुपरि कुर्वन्ति । गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति । एवं सामायिकस्यार्थो भगवतः सकाशाद् निर्गतः, सूत्रं तु गणधरेभ्यो निर्गतम् , इत्यलं प्रसङ्गेन ॥ इति नियुक्तिगाथात्रयार्थः ।। २०८४ ।। यदुक्तम्- 'एत्थं पुण अहिगारो पमाणकालेण' इत्यादि, तत्र परः पूर्वापरविरोधमुद्भावयन्नाह किह पगयं भावेणं कहमहिगारो पमाणकालेणं ? । आचार्यः प्राह खाइयभावेऽरुहया पमाणकालेण जं भणियं ॥ २०८५ ॥ अहवा पमाणकालो वि भावकालो त्ति जंच सेसा वि । किंचिम्मेत्तविसिट्ठा सव्वे च्चिय भावकाल त्ति॥२०८६॥ आहिक्केणं कजं पमाणकालेण जमहिगारो त्ति । सेसा वि जहासंभवमाउज्जा निग्गमे काला ॥ २०८७ ॥ तिस्रोऽपि प्रायो व्याख्यातार्थाः, नवरं 'अरुहय त्ति' अर्हता श्रीमन्महावीरेण । 'जं च सेसा वीत्यादि' यस्माच शेषा अपि द्रव्या-द्धाकालादयः किश्चिदुपाधिमात्रविशिष्टाः सर्वेऽपि भावकाला एव; तथाहि-द्रव्यस्य या चतुर्विकल्पा स्थितिःसा द्रव्यकाल उक्तः, महाराहामासस १ उत्पद्यन्ते वा । २ विगच्छन्ति वा। ३ ध्रुवाणि वा । ४ गाथा २०८२ । ५ कथं प्रकृतं भावन कथमधिकारः प्रमाणकालेन ?। ६ क्षायिकभावेऽर्हता प्रमाणकालेन यद् भणितम् ॥ २०४५ ॥ अथवा प्रमाणकालोऽपि भावकाल इति यच्च शेषा अपि । किञ्चिन्मानविशिष्टी सर्व एव भावकाला इति ॥ २०८६॥ आधिक्येन कार्य प्रमाणकालेन यदधिकार इति । शेषा अपि यथासंभवमायोज्या निर्गमे कालाः ॥ २०८७ ॥ SECS ॥८६॥ Jan Education Intema For Personal and Price Use Only INSTwainmibrary.org Page #64 -------------------------------------------------------------------------- ________________ विशेषा० ॥८६२॥ Jain Educators internat समयाऽऽवलिकादयस्त्वद्धाकाल:, यथायुष्कं चायुष्ककाल इत्यादि । एते च स्थित्यादयः सर्वेऽपि जीवा ऽजीव पर्यायत्वाद् भावरूपा एवेति परमार्थतो भावकाला न विशिष्यन्त इति । परं तथापि 'प्रमाणकालेनात्राधिकारः' इति यदुक्तं तदाधिक्येन विशेषतस्तेन प्रमाणकालेन कार्यमिति हेतोरवगन्तव्यम्, अन्यथा शेषा अपि द्रव्या-ऽद्धाकालादयः पारम्पर्यादिना सामायिकनिर्गमे यथासंभवमायोजनीयाः ; यथा हि क्षायिके भावे वर्तमानस्य सामायिकं निर्गतं भगवतस्तथा रत्नमयसिंहासनलक्षणे द्रव्ये चोपविष्टस्य, यत्र च द्रव्ये तत्र तत्स्थितिलक्षणः कालोऽप्यस्त्येव तथा, यथायुष्ककालं चानुभवतः कर्माणि चोपक्रामतः, प्रस्तावं चावगच्छतः, आवीचिमरणलक्षणं मरणकाल चानुभवतः, जीवादिपदार्थवर्णनाकाले च प्रवृत्तस्य तस्य तन्निर्गतम्, प्रमाण-भावकालौ त्वधिकृतत्वेनोक्तावेव । प्रमाणकाले चाधिकृतेऽद्धाकालोऽधिकृत एव, तस्य तद्विशेषत्वादेवेति । एवं सर्वेऽपि द्रव्यकालादयोऽत्रोपयुज्यन्त एव । केवलमाधिक्येन प्रमाणकालो भावका लहोपयुज्येते इति तयोर्विशेषतोऽधिकृतत्वमुक्तमिति ।। २०८५ || २०८६ ।। २०८७ ॥ आह- ननु कालनिर्गममभिधित्सता कालो भेददर्शनतो विस्तरेण व्याख्यातः क्षेत्रं तु न किञ्चिद् व्याख्यातम्, तदत्र किं कारणम् ? । सत्यम्, सुगमत्वाद् न व्याख्यातम् । अथवा, भाष्यकारस्तत्स्वरूपं किञ्चिद् विवृण्वन्नाह— खेत्तं मयमागासं सव्वदव्वावगाहणालिंगं । तं दव्वं चेत्र निवासमेत्तपज्जायओ खेत्तं ॥ २०८८ ॥ तं च महासेणवणोवलक्खियं जत्थ निग्गयं पुव्वं । सामाइयमन्नेसु य परंपरविणिग्गमो तस्स ॥ २०८९ ॥ व्याख्या- 'क्षि निवास-गत्योः' क्षियन्ति - अवगाहन्ते निवसन्ति जीवादयोऽस्मिन्निति क्षेत्रम् । तच्चाकाशं सर्वार्थवेदिनां मतम् । कथंभूतम् ? । सर्वेषामपि जीवादिद्रव्याणां याऽवगाहनाऽवस्थानरूपा सैव लिङ्गं चिह्नमुपयोगो यस्य तत् सर्वद्रव्यावगाहनालिङ्गम् । तच्चापरपर्यायेषु द्रवणाद् गमनाद् द्रव्यमेव केवलं निवासमात्रपर्यायमाश्रित्य क्षेत्रमुच्यते । तच्चोपाधिभेदाद् बहुभेदम् । अत इह महासेनवनोपलक्षितमेत्र गृह्यते । यत्र किम् ? इत्याह- यत्र पूर्व प्रथमतः सामायिक निर्गतम्, अन्येषु तु गुणशिलकाद्यानेषु परम्परनिर्गमस्तस्य सामायिकस्य ॥ इति गाथापञ्चकार्थः ।। २०८८ || २०८९ ॥ तदेवमुक्तः षड्विधोऽपि निर्गमः, तद्भणने 'उसे निद्देसे य निग्गमे खेत्त काल पुरिसे य' इत्याद्युपोद्घातनिर्युक्तिगाथागतं व्याख्यातं १ क्षेत्र मतमाकाशं सर्वद्रव्यावगाहनालिङ्गम् । तद् द्रव्यमेव निवासमात्रपर्यायतः क्षेत्रम् ॥ २०८८ ॥ तच्च महासेनोपलक्षितं यत्र निर्गतं पूर्वम् । सामायिकमन्येषु च परम्बरविनिर्गमस्तस्य ।। २०८९ ।। २ गाथा ९७३ । For Personal and Private Use Only बृहद्वृनिः । ॥८६२॥ www.iainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ ETELEPLORE विशेषा हद्दतिः । ||८६३॥ loroolololol तृतीयं निर्गमद्वारम् । क्षेत्र-काललक्षण तु चतुर्थ-पञ्चमद्वारद्वयं सामायिकनिर्गमाङ्गत्वादेव निर्गमान्तर्गतक्षेत्र-कालभणनेनैव व्याख्यातम् । ___ अथ षष्ठं पुरुषलक्षणमुपोद्धातद्वारं व्याचिख्यासुराहदेव्वा-ऽभिलाव-चिंधे वेए धम्म-त्थ-भोग-भावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ २०९० ॥ 'दव्व त्ति' द्रव्यपुरुषो विस्तरेण वक्ष्यमाणस्वरूपः । अभिलप्यतेऽनेनेत्यभिलापः शब्दः, ततोऽभिलापपुरुषः पुंलिङ्गाभिधान| मात्रपुरुष इति, घटः पट इत्यादिर्वा । चिढ़पुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलक्षितो यथा 'नपुंसकं श्मश्रुचिह्नम्' इत्यादि । स्व्यादिरपि पुरुषवेदकर्मविपाकानुभावाद् वेदपुरुषः । धर्मार्जनव्यापाररतः साधुर्धर्मपुरुषः । अर्थार्जनपरस्त्वर्थपुरुषः । समस्तभोगो पभोगसुखभाग् भोगपुरुषः। 'भावे य त्ति' भावपुरुषश्च । चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः । तत्र भावे भावद्वारे विचार्ये भावपुरुषः । कः ? इत्याहभावपुरुषस्तु जीवः । इदमुक्तं भवति- पूः शरीरं, पुरि शरीरे शेत इति निरुक्तिवशाद् भावपुरुषः पारमार्थिकः पुरुषो द्रव्या-ऽभिलापपुरुषादिसर्वोपाधिरहितो निर्विशेषणः शुद्धो जीव एवोच्यते । तत्रेह प्रकृतं प्रस्तुतं भावेन भावपुरुषेण शुद्धन जीवन तीर्थकरेणेत्यर्थः । तुशब्दादन्यैश्च वेदादिपुरुषैर्गणधरैरिहाधिकारः, सूत्रतस्तेभ्योऽपि सामायिकस्य निर्गतत्वात् ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२०९०॥ विस्तरार्थं तु भाष्यकारः प्राहआगमओऽणुवउत्तो इयरो दवपुरिसो तहा तइओ । एगभवियाइतिविहो मूलुत्तरनिम्मिओ वावि ॥२०९१॥ ___ इह नाम-स्थापनापुरुषो नोक्तौ, तद्विचारस्यातिप्रतीतत्वात् । द्रव्यपुरुषस्तु द्वेधा-आगमतः, नोआगमतश्च । तत्रागमतः पुरुषपदार्थज्ञः, तत्र चानुपयुक्तो द्रव्यपुरुष उच्यते । इतरस्तु नोआगमत इत्यर्थः, द्रव्यपुरुषो ज्ञशरीर-भव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरद्रव्यपुरुषौ द्रव्यावश्यकादिवत् सुचौँ । तृतीयस्तु ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यपुरुषः पुनरप्येकभविकवद्धा. युष्काभिमुखनामगोत्रभेदात् त्रिविधः । अथवा, व्यतिरिक्तो द्विविधः । कथम् ! । मूलगुणनिर्मितः, उत्तरगुणनिर्मितश्च । तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारवन्तीति । उक्तो द्रव्यपुरुषः ॥ २०९१ ।। इदानीमभिलाप-चिह्नपुरुषौ पाह द्रव्या-अभिलाप-चिहानि वेदो धर्मा-ऽर्थ भोगभावाश्च । भावपुरुषस्तु जीवो भावे प्रकृतं तु भावेन ।। २०९० ॥ २ आगमतोऽनुपयुक्त इतरो द्रव्यपुरुषस्तथा तृतीयः । एकभविकादित्रिविधी मूलोत्तरनिर्मितो वापि ॥ २०११ ॥ ॥८६३॥ Jan Education Intemat For Personal and Use Only Page #66 -------------------------------------------------------------------------- ________________ विशेषा० बृहदत्तिः 11८६४॥ अभिलावो पुंलिंगाभिहाणमेत्तं घडो व्व चिंधे उ । पुरिसागिई नपुंसो वेओ वा पुरिसवेसो वा ॥२०९२॥ अभिलापः शब्दस्तद्रूपः पुरुषोऽभिलापपुरुषः, यथा पुरुष इति पुंलिङ्गकृत्त्यभिधानमात्रम् , घटः पट इत्यादि । चिह्न चिह्न- विषये पुरुषश्चिह्नपुरुषः । पुरुषाकृतिर्नपुंसकात्मा श्मश्रुमभृतिपुरुषचिह्नयुक्तः । अथवा, वेदः पुरुषवेदश्चिह्नपुरुषः, चिद्यते लक्ष्यते पुरुषोऽनेनेति कृत्वा । अथवा, पुरुषस्य संबन्धी वेषो यस्य स पुरुषवेष च्यादिरपि चिह्नमात्रेण पुरुषश्चितपुरुष इति ॥ २०९२ ।। वेद-धर्मपुरुषौ पाहवेयपुरिसो तिलिंगो वि पुरिसवेयाणुभूइकालम्मि | धम्मपुरिसो तयजणवावारपरो जहा साहू ॥ २०९३ ॥ स्त्री-पुं-नपुंसकलिङ्गत्रयवृत्तिरपि पाणी यदा तृणज्वालोपमविपाकं पुरुषवेदमनुभवति तदा पुरुषवेदानुभावमाश्रित्य पुरुषो बेदपुरुषः च्यादिरप्युच्यते । धर्मार्जनव्यापारपरो धर्मपुरुषो यथा साधुरिति ॥ २०९३ ।। अर्थ-भोगपुरुषौ प्राहअत्थपुरिसो तयज्जणपरायणो मम्मणो व्व निहिपालो । भोगपुरिसो समजियविसयसुहो चक्कवट्टि व्य ॥२०९॥ गतार्था । नवरं राजगृहनगरनिवासी रत्नमयबलीवर्दनिर्मापको मम्मणवणिगावश्यकवृत्तितोऽवसेय इति ॥ २०९४ ॥ भावपुरुषमाहभावपुरिसो उ जीवो सरीरपुरि सयणओ निरुत्तवसा । अहवा पूरण-पालणभावाओ सब्वभावाणं ॥२०९५॥ भावपुरुषस्तु द्रव्या-ऽभिलाप-चिह्नायुपाधिरहितः शुद्धो जीवः । कुतः ? । पूः शरीरम् , तत्र शयनाद् निवसनात् पुरुष इत्येवंभूतनिरुक्तवशात् । अथवा, सर्वेषामपि स्वर्ग-म-पातालगतानां स्वगविमान-भवन-शयना-ऽऽसन-यान-वाहन-देहविभवादिभावानां नानाभवेषु 'पृ पालन पूरणयोः' पूरण-पालनभावाद् भावरूपः पारमार्थिकः पुरुषो भावपुरुषः शुद्धो जीव इति ॥ २०९५ ॥ , अभिलापः पुंलिकाभिधानमात्रं घट इव चिह्वे तु । पुरुषाकृतिर्नपुंसको वेदो वा पुरुषवेपो वा ॥ २०५२ ॥ २ वेदपुरुषस्त्रिलिङ्गोऽपि पुरुषवेदानुभूतिकाले । धर्मपुरुषस्तदर्जनव्यापारपरो यथा साधुः ॥ २०९३ ॥ ३ अर्थपुरुषस्तदर्जनपरायणो मम्मण इव निधिपालः । भोगपुरुषः समर्जितविषयसुखचक्रवर्तीव ॥ २०९४ ॥ ४ भावपुरुषस्तु जीवः शरीरपुरि शयनतो निरुक्तवशात् । अथवा पूरण-पालनभावात् सर्वभावानाम् ॥ २०९५॥ ||८६४॥ Jan Education Inter For Personal and Price Use Only Page #67 -------------------------------------------------------------------------- ________________ विशेषा० ॥८६५॥ Jain Educationa Internat कथं पुनः शुद्धो जीवो भावपुरुषः १ इत्याह देव्वपुरिसाइभेया विजं च तस्सेव होंति पजाया । तेणेह भावपुरिसो सुद्धो जीवो जिनिंदो व्व ॥ २०९६ ॥ न केवलं यथोक्तनिरुक्तवशाद् भावपुरुषो जीव उच्यते यस्माच्च द्रव्या-भिलाप-चिह्नादिपुरुषभेदा अपि तस्यैव शुद्धजीवस्य पर्याया भवन्ति । तेनाद्यप्रकृतित्वात् शुद्धो निर्विशेषणो जीव एवेह भावपुरुषः, जिनेन्द्रवदिति ।। २०९६ ॥ केन पुनः पुरुषेणेहाधिकारः १ इत्याह- पैयं विसेसओ तेण वेयपुरिसेहिं गणहरेहिं च । विसेसा वि जहासंभवमाउज्जा उभयवग्गे वि ॥ २०९७ ॥ अनेकविधपुरुषप्ररूपणेsत्र विशेषतः प्रकृतं प्रस्तुताधिकारस्तेन भावजीवरूपेण जिनेन्द्रेण श्रीन्महावीरेण तस्यैवार्थतः सामायिकदत्वात् तथा, सूत्रतस्तत्प्रणेतृभिर्वेदपुरुषैर्गणधरैश्वेहाधिकारः । आह- ननु जिनेन्द्रो यथा भावपुरुषस्तथा सदैव धर्मव्यापारनिरतत्वाद् धर्मपुरुषोऽपि भवति, तथा चिह्नपुरुषोऽपि पुरुषचिह्नयुक्तत्वात्, एवं गणधरेष्वपि वाच्यम्; ततश्च यथा भावपुरुषेण वेदपुरुषैश्वाधिकारः, तथा धर्मादिपुरुषैरप्यधिकारोऽत्र वक्तुं युज्यत एव इत्याशङ्क्याह- शेषा अपि धर्मपुरुषादयो यथासंभवं तीर्थकर-गणधरलक्षण उभयवर्गेऽप्यायोज्याः । ततः संभवद्भिर्धर्मपुरुषादिभिरपीहाधिकारी वाच्य इति भावः । इति गायासतकार्थः । तदेवं व्याख्यातं पुरुषद्वारम् ॥। २०९७ ।। १०९ अथ कारणद्वारमभिधित्सुराह— निक्खेवो कारणम्मी चउव्विहो दुबिहु होइ दव्वम्मि । तद्दव्यमन्नदव्वे अहवा वि निमित्त नेमित्ती ॥२०९८|| समवाई असमवाई छव्विह कत्ता ये करण कम्मं च । तत्तो य संपयाणापयाण तह संनिहाणे य ॥२०९९|| इह करोति कार्यमिति कारणम् । तस्य नाम स्थापना- द्रव्य भावभेदाच्चतुर्विधो निक्षेपो न्यासः । तत्र नाम-स्थापने सुज्ञाने । १ द्रव्यपुरुषादिभेदा अपि यच तस्यैव भवन्ति पर्यायाः । तेनेह भावपुरुषः शुद्धो जीवो जिनेन्द्र इव ॥ २०९६ ॥ ३ प्रकृतं विशेषतस्तेन वेदपुरुषैर्गणधरैश्च । विशेषा अपि यथासंभवमायोज्या उभयवर्गेऽपि ॥ २०९७ ॥ ४ निक्षेपः कारणे चतुर्विधो द्विविधो भवति द्रव्ये । तद्द्रव्याऽन्यद्रव्ये अथवापि निमित्तनैमित्तिके ॥ २०९८ ॥ समवायि असमवाथि पद्विधं कर्ता च करणं कर्म च । ततश्च संप्रदानमपादानं तथा संनिधानं च ॥ २०९९ ॥ For Personal and Private Use Only २ घ. छ. 'व्यपुरुषाच' । ५ न. 'य कम्म करणं च' । बृहद्वृत्तिः। |||८६५ ॥ ww.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ विशेषा० ॥८६६॥ Jain Education Internatio द्रव्यकारणं तु ज्ञशरीर भव्य शरीरव्यतिरिक्तमाह- 'दुबिहु इत्यादि' व्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विविधः । कथम् ? । 'तद्दव्वमनद ति' तद्रव्यकारणम्, अन्यद्रव्यकारणं चेत्यर्थः । तस्यैव जन्यस्य पटादेः सजातीयत्वेन संबन्धि द्रव्यं तन्त्वादि तद्द्रव्यम्, तच्च तत् कारणं च तद्द्द्रव्यकारणम्; तथा यत् तद्विपरीतं तदन्यद्रव्यकारणं जन्यपटादिविजातीयं वेमादीत्यर्थः । तद्द्रव्यकारणत्वे कार्य - कारणयोरेकत्वमिति प्रेर्यस्य परिहारं वक्ष्यति भाष्यकारः । अथवा, अन्यथा व्यतिरिक्तकारणस्यैव द्वैविध्यं निमित्तकारणं, नैमित्तिककारणं चेति । तत्र कार्यात्मन आसन्नभावेन जनकं निमित्तम्, यथा पटस्यैव तन्तवः, तद्व्यतिरेकेण पटस्यानुत्पत्तेः; तच्च तत् कारणं च निमित्तकारणम् ; यथा च तन्तुभिर्विना पटो न भवति तथा तद्गताऽऽतान-वितानादिचेष्टाव्यतिरेकेणापि न भवत्येव, तस्याश्च तच्चेष्टाया मादिकारणम्, अतो निमित्तस्येदं नैमित्तिकमिति । अथवा, अन्यथा व्यतिरिक्तकारणस्य द्वैविध्यमित्याह- 'समवायीत्यादि' 'सम्' एकीभावे, अवशब्दोऽपृथक्त्वे, 'अय् गतौ' 'इण् गतौ वा' । ततश्चैकीभावेनापृथग् गमनं समवायः संश्लेषः स विद्यते येषां ते समवायिनस्तन्तवः यस्मात् तेषु पटः समवैतीति समवायिनश्च ते कारणं च समवायिकारणम् । तन्तुसंयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पटाख्यकार्यद्रव्यान्तरस्य दूरवर्तित्वादसमवायिनस्त एव कारणमसमवायिकारणम् । आह- ननु तद्द्द्रव्यादिप्रकारत्रयेऽपि यथोक्तन्यायेनार्थस्याभेद एव इति किं भेदेनोपन्यासः ? | सत्यम्, किन्तु तन्त्रान्तराभ्युपगत संज्ञान्तरप्रदर्शनपरत्वाददोषः । अथवा, व्यतिरिक्तं द्रव्यकारणं 'छवि त्ति' अनुस्वारस्य लुप्तस्य दर्शनात् षड्विधं पद्मकारम् । कथम् ? । कर्ता कुलाललक्षणस्तावत् कार्यस्य घटादेः कारणम्, तस्य तत्र स्वातन्त्र्येण व्यापारात् । तथा, करणं च मृत्पिण्ड-दण्ड-सूत्रादिकं घटस्थ करणम्, साधकतमत्वात् । तथा, क्रियते निर्वर्त्यते यत् तत् कर्म घटलक्षणं तदपि कारणम् । आह- ननु कथमात्मैवात्मनः कारणम्, अलब्धात्मलाभस्य तस्य कारणत्वानुपपत्तेः १ । सत्यम्, कुलालादिकारणव्यापृतिक्रियाविषयत्वादुपचारतस्तस्य कारणत्वम् । उक्तं च “निर्वर्त्य वा विकार्य वा प्राप्यं वा यत् क्रियाफलम् । तद् दृष्टादृष्टसंस्कारं कर्म कर्तुर्यदीप्सितम् ॥ १ ॥ तदेवं क्रियाफलत्वेन कार्यस्यापि कारणत्वम्, अन्यथा कुलालादिक्रियावैयर्थ्यप्रसङ्गादिति । मुख्यवृत्त्या वासौ कार्यगुणेन कारणत्वम् । तथा, सम्यक् सत्कृत्य वा प्रयत्नेन दानं यस्मै तत् संप्रदानं घटग्राहकदेवदत्तादि । तदपि घटस्य कारणम्, तदुद्देशेनैव घटस्य निष्पत्तेः, तदभावे तन्निष्पत्ययोगादिति । 'अवयाण त्ति' 'दो अवखण्डने' दानं खण्डनम्, अपसृत्य आ-मर्यादया दानं खण्डनं नियोजनं मृत्पिण्डादेर्यस्मात् तद् मृत्पिण्डापायेऽपि धुत्रत्वाद् भूमिलक्षणमपादानम् । तदपि कार्यस्य घटस्य कारणम्, तदन्तरेणापि तस्यानुत्पत्तेः। तथा, संनिधीयते स्थाप्यते कार्य यत्र तत् संनिधानमाधारः, अधिकरणमित्यर्थः । तदपि कार्यस्य कारणम्, आधा For Personal and Private Use Only बृहद्वृत्तिः । ||८६६ ॥ Page #69 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा ॥८६७॥ रतया तस्यापि तत्रोपयोगात् । तच्च घटस्य चक्रम् , तस्यापि भूमिः, तस्याप्याकाशम् ।। इति नियुक्तिगाथाद्वयार्थः ॥२०९८॥ अथैतद् व्याचिख्यासुर्भाध्यकारः प्राह तेदव्वकारणं तंतवो पडस्सेह जेण तम्मयया । विवरीयमनकारणमिटुं वेमादओ तस्स ॥ २१०० ॥ यदात्मकं कार्य दृश्यते तदिह तव्यकारणम्- तस्य कार्यद्रव्यस्य सजातीयत्वेन संवन्धि कारणं तद्रव्यकारणमित्यर्थः, यथा पटस्य तन्तवः, येन तन्मयता तन्त्वात्मकता पदस्य । उक्तविपरीतं तु यत् तदात्मक कार्य न भवति तदन्यद्रव्यकारणमिष्टम् , यथा तस्यैव पटस्य वेमादय इति ॥ २१००॥ अत्र परः प्रेरयन्नाहजेइ तं तस्सेव मयं हेऊ नणु कजकारणेगत्तं । न य तं जुत्तं ताई जओऽभिहाणाइभिन्नाइं ॥ २१०१॥ ननु यदि तत् तस्यैव पटस्य संबन्धि तन्तुद्रव्यं तस्यैव च पटस्य हेतुः कारणं मतं संमतम् , तन्ननु कार्य-कारणयोरेकत्वं पामोति, ततश्च न तन्तु-पटयोः कार्यकारणभावः, एकत्वात् , पट स्वरूपवदिति परस्याभिप्रायः। न च तत्कार्य-कारणयोरेकत्वं युक्तम् , यतस्ते कार्यकारणे अभिधानादिना भिन्ने वर्तेते, आदिशब्दात् संख्या लक्षण-कार्यपरिग्रहः; तथाहि- 'पट:' 'तन्तबः' इत्यभिधानभेदः, 'एकः पटः' 'बहवस्तन्तवः' इति संख्याभेदः, लक्ष्यतेऽनेनेति लक्षणं स्वरूपम् , तच्चान्यादृशं पटस्य, अन्यादृशं च तन्तूनामिति लक्षणभेदः, शीतत्राणादिकार्यः पटः, बन्धनादिकार्याश्च तन्तव इति कार्यभेदः । ततश्च भिन्ने पटतन्तुलक्षणे कार्य-कारणे, अभिधानादिभेदात् , घटपटादिवदिति । तथा च सति भवदभिप्रायेण यत् तयोरेकस्वमापतति, तदयुक्तमेवेति ॥ २१०१॥ अत्रोत्तरमाह-- तुल्लोऽयमुवालंभो भेए विन तंतवो घडस्सेव । कारणमेगते वि य जओऽभिहाणादओ भिन्ना ॥ २१०२ ॥ यस्तन्तु-पटयोरभेदपक्षे कार्य-कारणभावाभावप्रसङ्गलक्षण उपालम्भस्तव चेतसि वर्तते, स भेदेऽपि भेदपक्षेऽपि तुल्यः समान एव , तद्ग्य कारणं तन्तवः पटस्यैह येन तन्मयता। विपरीतमन्यकारणमिष्टं बेमादयस्तस्य ॥ २१.०॥ २ यदि तत् तस्यैव मतं हेतुर्ननु कार्य-कारणैकत्वम् । न च तद् युक्तं ते यतोऽभिधानादिभिन्ने ॥ २१ ॥ ३ तुल्योऽयनुपालम्भो भेदेऽपि न तन्तवो घटस्येव । कारणमेकान्तेऽपि च यतोऽभिधानादयो भिन्नाः ॥ २१०२॥ ॥८६७॥ Jan E inema For Personal and Price Use Only ww.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ विशेषा I૮૬૮ वर्तते; तथाहि-न तन्तवः पटस्य कारणम् , भिन्नत्वात् , घटस्येवेति । किश्च, एत एकत्वेऽपि वस्तूनामभिधानादयो भिन्ना दृश्यन्त एव, ततः 'अनैकान्तिको हेतुः' इति शेषः, तथाहि- घटस्य रूपादीनां चैकत्वं लोके प्रतीतम्, अथचाभिधानादयो भिन्ना एव, तद्यथा- 'घट:' 'रूपादयः' इत्यभिधानभेदः, 'एको घटः' 'बहवो रूपादयः' इति संख्याभेदः, पृथुबुनोदराद्याकारलक्षणो घटः, रक्तत्वादिलक्षणा रूपादय इति लक्षणभेद, जलाहरणादिक्रियाकारको घटः, रङ्गाधानादिहेतवश्च रूपादय इति कार्यभेदः । ततोऽभिधानादिभेदात् भेद इत्यनकान्तिको हेतुः, यत एतदपि शक्यते वक्तुम्- अभिन्ने पट-तम्त्वादिलक्षणे कार्य-कारणे, अभिधानादिभेदात् , घट-रूपादिवदिति ॥ २१०२॥ थाह- यद्यैकत्ववद् भेदेऽपि कार्य-कारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तु-पटादीनां कार्य-कारणभावः सिध्यति ? इति भवन्त एव कथयन्तु, इत्याह जं कज्ज-कारणाई पज्जाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारण-कज्जभयणेयं ॥२१०३ ॥ यद् यस्माद् घट-मृत्पिण्डादिलक्षणे कार्य-कारणे वस्तुनः पृथिव्यादेः पर्यायौ वर्तेते, तौ च घट-मृत्पिण्डलक्षणौ पृथ्वीपर्यायौ परस्परं यतो यस्मादन्यावनन्यौ च मतौ । तत्र संख्या-संज्ञा-लक्षणादिभेदादन्यत्वम् , मृदादिरूपतया सत्व-प्रमेयत्वादिभिश्चानन्यत्वम् । तस्मात् कार्य-कारणयोरियमन्या-ऽनन्यत्वलक्षणा भजना दृष्टव्या । ततश्च कश्चित् तयोः परस्परं भेदे, कथञ्चिवभेदे कार्यकारणभाव इति भावार्थः ॥ २१०३ ॥ एतदेवाहनेत्थि पुढवीविसिट्ठो घडो त्तिजं तेण जुज्जइ अणन्नो।जं पुण घडो त्ति पुब्वं न आसि पुढवी तओ अन्नो ॥२१०४॥ पृथिव्या मृत्तिकाया विशिष्ट व्यतिरिक्तो तन्मयो घटो नास्ति न दृश्यते यद् यस्मात् , तेन तस्माद् युज्यतेऽनन्यो मृत्तिकातो. ऽभिन्नः । यत् पुनः 'घटः' इति व्यक्तेन रूपेण पूर्व घटनिष्पत्तेः प्राग् नासीद् नाभूत किन्तु पृथिवी मृत्तिकैवासीत् , अन्यथा सर्वथैकत्वे , यत् कार्य-कारणे पर्यायी वस्तुनो यतस्ती च । अन्याबनन्यौ च मती ततः कारण-कार्यभजनेयम् ॥ २१.३॥ २ नास्ति पृथिवीविशिष्ट्रो घट इति यत् तेन युज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः ॥ २० ॥ ॥८६८॥ For Personal Page #71 -------------------------------------------------------------------------- ________________ TO पृथिवीकालेऽपि घटो दृश्यतेति भावः, ततस्तस्माज्ज्ञायते- पृथिवीतोऽन्यो घट इति । एवं यथा मृद्-घटयोरन्या ऽनन्यत्वमेव, एवं विशेषा। सर्वत्र कार्य-कारणयोस्तद् भावनीयमिति ॥ २१०४ ।। 'अहवा वि निमित्त-नेमिती' इत्येतद् व्याचिख्यासुराह।।८६९॥ जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं । जं चेट्ठाइनिमित्तं तो ते पडयस्स नेमित्तं ॥ २१.५ ॥ यथा तन्तवः पटस्य निमित्तं कारणं तथा तेनैव प्रकारेण यस्मात् तेषां तन्तूनामातान-वितानादिचेष्टाया निमित्तं वेमादयस्ततस्ते निमित्तस्येदं नैमित्तिकं कारणं पटस्य भवतीति ॥ २१०६ ॥ 'समवाइ असमबाई' इत्येतद्विवरणायाहसमवाइकारणं तंतवो पडे जेण ते समवयंति । न समेइ जओ कजे वेमाइ तओ असमवाई ॥ २१०६ ॥ समवायिकारणं तन्तवः पटस्य येन ते समवयन्ति पटे, येन पटस्तेषु समवेतः समुत्पद्यत इतीह तात्पर्यम् , 'इह तन्तुषु पटः' इत्येवं वैशेषिकैरभ्युपगमात् । वेमादि पुनः पटाख्ये कार्ये न समति न संश्लिष्यते, अतोऽसमवायिकारणं तदिति ॥ २१०६ ।। वैशेषिकसिद्धान्तेऽपि मतभेदमुपदर्शयन्नाह"वेमादओ निमित्तं संजोगा असमवाई केसिंचि । ते जेण तन्तुधम्मा पडो य दव्वंतरं जेण ॥ २१०७॥ दव्वंतरधम्मस्स य न जओ दव्वंतरम्मि समवाओ। समवायम्मि य पावइ कारण-कज्जेगया जम्हा ॥२१०८॥ इह केषाश्चिद् वैशेषिकविशेषाणां मतेन चेमादयः, आदिशब्दात् सजातीया-ऽतज्जातीयतुरी-दिक्-कालादयश्च पटस्य निमित्तं निमित्तकारणम् , न त्वसमवायिकारणम् , तन्तुसंयोगमात्रनिमित्तत्वेन तन्तुलक्षणकारणद्रव्यानाश्रितत्वात् तेषामित्यभिप्रायः । के पुनस्तबसमवायिकारणम् ? इत्याह- संयोगास्तन्तुगुणास्तन्तुधर्मा इत्यर्थः, तन्तुलक्षणकारणाश्रितत्वात् । तथा चाह- ते तन्तु १ गाथा २०९८ । २ यथा तन्तवो निमित्तं पटस्य वेमादयस्तथा तेषाम् । यच्चेष्टादिनिमित्तं ततस्ते पटस्थ नैमित्तिकम् ॥ २१०५॥ ३ गाथा २०९९। समवायिकारणं तन्तवः पटे येन ते समवयन्ति । न समवैति यतः कायें वेमादि ततोऽसमवायि ॥ २१.६॥ बेमादयो निमित्तं संयोगा असमंवायिनः केपाश्चित् । ते येन तन्तुधाः पटश्च द्रव्यान्तरं येन ॥ २१०७ ॥ ५ दग्यान्तरधर्मस्य च न यतो व्यान्तरे समवायः । समवाये च प्राप्नोति कारण-कार्यैकता यस्मात् ॥ २१०८ ॥ IndianCCIAL SEARSHAN ॥८६९॥ Jan Education Intern For Personal and Price Use Only Page #72 -------------------------------------------------------------------------- ________________ विशेषा ० ॥ ८७० ॥ Jain Education Internat संयोगा येन कारणेन तन्तुधर्माः, अतो निमित्तकारणं न भवति, तद्विलक्षणरूपत्वात् । भवन्तु तर्हि समवायिकारणम्, तन्तुवत् तेषामपि पटे समवेतत्वात् । नैवम्, यतस्तन्तुद्रव्याद् द्रव्यान्तरं पटः, तस्माच्च द्रव्यान्तरं तन्तवः, 'द्रव्याणि द्रव्यान्तरमारभन्ते, गुणाच गुणान्तरम्' इति सिद्धान्तादिति । ततः किम् ? इत्याह- द्रव्यान्तरधर्मस्य च यतो न द्रव्यान्तरे समवायः, शीतादीनामिव हुतभुजि, यस्मात् तन्तुधर्माणां तत्संयोगानां पटे द्रव्यान्तरे समवाय इष्यमाणे पट-तन्तुलक्षणयोः कार्य-कारणयोरेकता प्राप्नोति, इतरेतरगुणसमवायात् । ततश्च यथा पटधर्माः शुक्लादयः पढे समवेतत्वात् तदव्यतिरिक्ताः सन्तो न पटस्य कारणम्, एवं तन्तु संयोगा अपि न तत्कारणं स्युः, एकत्वे कार्यकारणभावायोगादिति । तदेवं वैशेषिकाः कार्य-कारणयोरेकत्वं कथमपि नेच्छन्ति ॥२१०७॥२१०८॥ आचार्यस्तु जैनत्वात् स्याद्वादितया कारणात् कार्य भिन्नमभिन्नं च पश्यन्नाह - जैह तंतू धम्मा संजोगा तह पडो वि सगुणा व्व । समवायाइत्तणओ दव्वस्स गुणादओ चैवं ॥२१०९॥ अभिहाण-बुद्धि-लक्खणभिन्ना वि जहा सदत्यओऽणन्ने । दिक्-कालाइविसेसा तह दुव्बाओ गुणाईआ॥२११०॥ उवयारमेत्तभिन्ना ते चैव जहा तहा गुणाईआ । तह कज्जं कारणओ भिन्नमभिन्नं च को दोसो ? ॥ २१११ ॥ ननु यथा तन्तूनां धर्मावर्तन्ते, के ?, तत्संयोगाः, तथा पटोऽपि तन्तूनां धर्म एव यथा तेषामेव तन्तूनां स्वगुणाः शुक्लादयस्तद्धर्मः । कुतः ? | समवायादित्वात् । इह यो यत्र समवेतः स तस्य धर्म एव यथा तन्तूनां स्वगुणाः शुक्कादयस्तद्धर्मः, समवेतच तन्तुषु पटः । तस्मात् तद्धर्मः पटः । यथा च तन्तूनां धर्मः पट एवं द्रव्यस्य गुणादयोऽपि गुण-कर्म- सामान्य विशेष-समवाया अपि धर्म इत्यर्थः । यदि नाम तन्तूनां धर्मः पटः द्रव्यस्य वा गुणादयो धर्मः, तथापि प्रस्तुते कारणात् कार्यस्य भेदाभेदे किमायातम् ? इत्याह- 'अभिहाणेत्यादि' यथा दिक्-काला-ऽऽत्मादयो विशेषा अभिधान-बुद्धि-लक्षणादिभिर्भिन्ना अपि, संश्वासावर्थश्च सदर्थः सत्तासामान्यमित्यर्थः, तस्मात् सव - ज्ञेयत्व प्रमेयस्वादिभिरनन्येऽभिन्नाः, तथा तेनैव प्रकारेण द्रव्याद् गुण-कर्म-सामान्य-समवायादयोऽनन्येSभेदवन्तः । इदमुक्तं भवति - दिक्-कालादीनामन्यदभिधानम्, अन्यच्च सामान्यस्य; अन्यादृशी दिगादिषु बुद्धि:, अन्यादृशीच सत्ता १ यथा सन्तूनां धर्माः संयोगास्तथा पटोऽपि स्वगुणा इव । समवायादिस्वतो द्रव्यस्य गुणादयश्चैवम् ॥ २१०९ ॥ अभिधान-बुद्धि-लक्षणभिन्ना अपि यथा सदर्थतोऽनन्ये । दिक्-कालादिविशेषास्तथा द्रव्याद् गुणादिकाः ॥ २११० ॥ भारत एव यथा तथा गुणादिकाः । तथा कार्य कारणतो भिन्नमभि च को दोषः १ ॥ २११३ ॥ For Personal and Private Use Only बृहद्वत्तिः । 1105211 Page #73 -------------------------------------------------------------------------- ________________ विशेषा० ॥८७१ ॥ Jain Education Internat सामान्य; अन्यद् दिगादीनां लक्षणं स्वरूपम्, अन्यादर्श च सत्तासामान्यस्य इत्येवमभिधानादिवैलक्षण्याद् यथा भिन्ना अपि दिक्-कालादयः सत्तासामान्यात् सत्त्व- ज्ञेयत्वादिभिरभिन्नाः, तथा द्रव्यादपि तत्त्वादिशुक्लगुणादयोऽभिधानादिभिर्भिन्ना अपि सच्चज्ञेयत्वादिभिरभिन्ना इति । यद्यभिन्नास्तर्हि भेदः कथम् ? इत्याह- 'उवयारेत्यादि' ते चैव दिगादयो यथोपचारमात्रतः सत्तासामान्याद् भिन्नास्तथा गुणादयोऽपि द्रव्याद् भिन्नाः । इदमुक्तं भवति यथा सत्तासामान्यादभिन्नेष्वपि दिगादिष्वभिधानादिभेदाद् भेद उपचर्यते, एवं द्रव्याद् गुणादीनामपि तथाहि प्रभातसमये मन्दमन्दप्रकाशेऽविरल पत्र निचिततरुशाखानिलीनबलाकायाः पत्रविवरेण केनापि 'किञ्चिच्छुक्कमुपलभ्यते' इत्येवं शुक्लत्वं निश्चीयते, न तु बलाका । एतच्च गुण-गुणिनोः कथञ्चिद् भेदमन्तरेण नोपपद्यते, एकान्ताभेदे गुणग्रहणे गुणिनोऽवश्यं ग्रहणप्रसङ्गात् । तस्माद् द्रव्याद् गुणादीनां कथञ्चिद् भेदः, कथञ्चित् त्वभेद इति । तथा तेनैवोक्तप्रकारेण कारणात् कार्यमभिधानादिभेदाद् भिन्नं सच्च ज्ञेयत्वादिभिस्त्वभिन्नं यदि स्यात् तर्हि को दोषः, येन वैशेषिकादयो भेद एव कार्यकारणभावमिच्छन्ति । इति ।। २१०९ ।। २११० ॥ २१११ ॥ अथ षड्विधं व्यतिरिक्तकारणं व्याचिख्यासुराह— कारणमहवा छद्धा तत्थ सततोत्ति कारणं कत्ता । कज्जपसाहगतमं करणम्मि उ पिंड दंडाई ॥ २११२ ॥ कम्मं किरिया कारणमिह निच्चिट्ठो जओ न साहेइ । अहवा कम्मं कुंभो स कारणं बुद्धिहेउ ति ॥ २११३॥ भव्वोति व जोग्गो त्ति व सक्को त्तिव सो सरूवलाभस्स । कारणसंनिज्झम्मि वि जं नागासत्यमारंभो ॥२११४॥ बज्झनिमित्तावेक्खं कज्जं वि य कज्जमाणकालम्मि । होइ सकारणमिहरा विवज्जया ऽभावया होज्जा ॥ २११५ ॥ देओस जस्स तं संपयाणमिह तं पि कारणं तस्स । होइ, तदत्थित्ताओ न कीरए तं विणा जं सो ॥२११६॥ १ कारणमथवा षोढा तत्र स्वतन्त्र इति कारणं कर्ता । कार्यप्रसाधकतमं करणे तु पिण्ड-दण्डादि || २११२ ॥ कर्म क्रिया कारणमिह निश्चेष्टो यतो न साधयति । अथवा कर्म कुम्भः स कारणं बुद्धिहेतुरिति ॥ २११३ ॥ भव्य इति वा योग्य इति वा शक्य इति वा स स्वरूपलाभस्य । कारणसांनिध्येऽपि यद् नाकाशार्थमारम्भः ॥ २११४ ॥ बाह्यनिमित्तापेक्षं कार्यमपि च क्रियमाणकाले । भवति स्वकारणमितरथा विपर्ययाऽभावते भवेताम् ॥ २११५ ॥ देयः स यस्मै तत् संप्रदानमिह तदपि कारणं तस्य । भवति, तदर्थित्वाद् न क्रियते तद् विना यत् लः ॥ २१३६ ॥ For Personal and Private Use Only बृहद्वृत्तिः। ॥ ८७१ ॥ Page #74 -------------------------------------------------------------------------- ________________ विशेषा ॥८७२॥ भूपिंडावायाओ पिंडो वा सक्करादवायाओ। चक्कमहावाओ वाऽपादाणं कारणं तं पि ॥ २११७ ॥ वसुहाऽऽगासं चकं सरूवामिच्चाइ संनिहाणं जं। कुंभस्स तं पि कारणमभावओ तस्स जदसिद्धी ॥ २११८॥ सप्तापि प्रायो व्याख्यातीर्थाः, नवरं क्रियते का निवर्त्यत इति व्युत्पत्तेः कर्म भण्यते । कासौ क्रिया कुम्भं प्रति ? । कर्तृव्यापाररूपा । सा च कुम्भलक्षणकार्यस्य कारणमिति प्रतीतमेव । आह- ननु कुलाल एव कुम्भं कुर्वन्नुपलभ्यते, क्रिया तु न काचित् कुम्भकरणे व्याप्रियमाणा दृश्यत इत्याह- इह निश्चेष्टः कुलालोऽपि यस्माद् न घट साध्यति निष्पादयति, या च तस्य चेष्टा सा क्रिया, इति कथं न तस्याः कुम्भकारणत्वम् ? इति । अथवा, कर्तुरीप्सिततमत्वात् क्रियमाणः कुम्भ एव कर्म। तर्हि कार्यमेवेदम् , अतः कथमस्य कारणत्वम् । न हि सुतीक्ष्णमपि सूच्यग्रमात्मानमेव विध्यति । ततः कार्य निर्वर्त्यस्यात्मन एव कारणमित्यनुपपन्नमेव, इत्याह'स कारणं बुद्धिहेउ ति स कुम्भः कारणं हेतुः कुम्भस्य । कुतः । प्रस्तावात् कुम्भबुद्धिहेतुत्वात् । इदमुक्तं भवति- सर्वोऽपि बुद्धौ संकल्प्य कुम्भादिकार्य करोतीति व्यवहारः, ततो बुद्ध्याऽध्यवसितस्य कुम्भस्य चिकीर्षितो मृन्मयकुम्भस्तद्बुद्ध्यालम्बनतया कारणं भवत्येव । न च वक्तव्यम्- अनिष्पन्नत्वादसमसौ तबुद्धेरपि कथमालम्बनं स्यात् , द्रव्यरूपतया तस्य सर्वदा सत्त्वादिति । ननु य एवेह मृन्मयकार्यरूपो घटस्तस्यैव कारणं चिन्त्यत इति प्रस्तुतम् , बुद्ध्याऽध्यवसितस्तु तस्मादन्य एव, इति तत्कारणाभिधानमप्रस्तुत| मेव । सत्यम् , भाविनि भूतवदुपचारन्यायेन तयोरेकत्वाध्यवसानाददोषः । स्थास-कोशादिकारणकालेऽपि हि 'किं करोषि' इति पृष्टः कुम्भकारः 'कुम्भं करोमि' इत्येतदेव वदति, बुद्ध्यध्यवसितेन निष्पत्स्यमानस्यैकत्वाध्यवसायादिति । अथवा, भव्यो योग्यः स्वरूपलाभस्येति शक्य उत्पादयितुम् , अतः सुकरत्वात् कार्यमप्यात्मनः कारणमिष्यते । अवश्यं च कर्मणः कारणत्वमेष्टव्यम् , यद् यस्मात् समस्तकारणसामग्रीसंनिधानेऽपि नैवमेकाशार्थ प्रारम्भः, किन्तु विवक्षितकार्यार्थम् , अतस्तदविनाभावित्वात् तक्रियायाः कार्यमप्यात्मनः कारणमिति । एतदेव भावयति-बाह्यानि कुलाल-चक्र-चीवरादीनि यानि निमित्तानि तदपेक्षं क्रियमाणकालेऽन्तरङ्गबुद्ध्यालोचितं कार्य भवति स्वस्यात्मनः कारणं स्वकारणम् , अन्यथा यदि बुद्ध्या पूर्वमपर्यालोचितमेव कुर्यात् तदा प्रेक्षापूर्व शून्यमनस्कार , भूपिण्डापायात पिण्डो वा शर्कराद्यपायात् । चक्रमथापाको वाऽपादान कारणं तदपि ॥२१ ॥ वसुधाऽऽकाशं चक्र स्वरूपमित्यादि संनिधानं यत् । कुम्भस्य तदपि कारणमभावतस्तस्य यदसिद्धिः ॥ २११८॥ २ घ छ. 'तान'। ३ घ. छ. 'बुद्धावध्यवस्य कु' । ॥८७२॥ For Personal and Price Use Only SAMww.jainmibrary.org Page #75 -------------------------------------------------------------------------- ________________ विशेषा० ॥८७३ ॥ Jain Education Internati म्भविपर्ययो भवेत्, घटकारण संनिधानेऽप्यन्यत् किमपि शरावादिकार्ये भवेत्, अभावो वा भवेत् न किञ्चित् कार्ये भवेदित्यर्थः । तस्माद् बुद्ध्यध्यवसितं कार्यमध्यात्मनः कारणमेष्टव्यम् । किं बहुना ?, यथा यथा युक्तितो घटते तथा तथा सुधिया कर्मणः कारणत्वं वाच्यम्, अन्यथा कर्मणोऽकारकत्वे 'करोतीति कारकम्' इति षण्णां कारकत्वानुपपत्तिरेव स्यादिति । 'भूपिंडेत्यादि' भूरपादानम्, पिण्डापायेऽपि ध्रुवत्वात् । अथवा, विवक्षया पिण्डोऽपादानं, तद्वतशर्करादीनामपायेऽपि विवेकेऽपि ध्रुवत्वात् । अथवा, घटापायाच्चक्रमापाको वाऽपादानमिति । 'वसुहेत्यादि' घटस्य चक्रं संनिधानमाधारः, तस्यापि वसुधा, तस्या अप्याकाशम्, अस्य पुनः स्वप्रतिष्ठत्वात् स्वरूपमाधारः इत्येवमादि यत् किमप्यानन्तर्येण परंपरया वा संविधानमाधारो घटस्य विवक्ष्यते तत् सर्वमपि तस्य कारणम्, तदभावे तस्य घटस्य यद् यस्मादसिद्धिः ।। इत्येकोनविंशतिगाथार्थः ॥ तदेवमुक्तं द्रव्यकारणम् ॥२११२॥ ।। २११३ ।। २११४ ।। २११५ ।। २११६ ।। २११७ ।। २११८ ॥ अथ भावकारणमाह भावमि होइ दुविहं अपसत्थ पसत्थयं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥२११९॥ भवतीति भाव औदयिकादिः स चासौ कारणं च संसाराऽपवर्गयोरिति भावकारणम् । ततश्च भावे भावकारणे विचार्ये द्विविधं कारणं भवति, अप्रशस्तं प्रशस्तं च- शोभनमशोभनं चेत्यर्थः । तत्राप्रशस्तं संसारस्य संवन्ध्येकविधमेकप्रकारं, द्विविधं, त्रिविधं च । चशब्दोऽनुक्तचतुर्विधादिसंसारकारणसमुच्चयार्थ इति ।। २११९ ।। अथ किं तदेकविधादि संसारस्य कारणम् ? इत्याह अजमो य एको अन्नाणं अविरई य दुविहं च । मिच्छत्तं अन्नाणं अविरई चेव तिविहं तु ॥ २१२० ॥ असंयमोऽविरतिलक्षणः स प्रधानतया विवक्षितः सन्नेकविध एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वविवक्षणात् । तथा, अज्ञानमविरतिश्च प्रधानतया विवक्षितं द्विविधं संसारस्य कारणम् । तत्राज्ञानं मिथ्यात्वतिमिरोपप्लुतदृष्टेर्जीवस्य विपर्यस्तो बोधः, अविरतिस्तु सावययोगादनिवृत्तिः । तथा, मिथ्यात्वमज्ञानमविरतिश्चैवेति त्रिविधं संसारकारणम् । तत्र तत्त्वार्था ११० १ भावे भवति द्विविधमप्रशस्तं प्रशस्तं चाप्रशस्तम् । संसारस्यैकविधं द्विविधं त्रिविधं च ज्ञातव्यम् ॥ २११९ ॥ २ असंयमश्चैकोऽज्ञानमविरतिश्च द्विविधं च । मिथ्यात्वमज्ञानमविरतिश्चैव त्रिविधं तु ॥ २१२० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||८७३ ॥ Page #76 -------------------------------------------------------------------------- ________________ बृहवाचिः । श्रद्धानरूपं मिथ्यात्वं प्रतीतमेवेति । एवं कषायादियोगादन्येऽपि चतुर्विधादिसंसारकारणभेदा वक्तव्या इति ॥ उक्तमप्रशस्तं विशेषाभावकारणम् ॥ २१२० ॥ अथ प्रशस्तं भावकारणमाह॥८७४॥ होइ पसत्थं मोक्खस्स कारणमेगविह दुविह तिविहं च । तं चेव य विवरीयं अहिगार पसत्थएणेत्थं ॥२१२२॥ इह यद् मोक्षस्य कारणं हेतुस्तत् प्रशस्तभावकारणमुच्यते । किं पुनस्तत् ? इत्याह- 'ते चेव य विवरीयं ति' यदप्रशस्तमसंयमादि भावकारणमुक्तं तदेव विपरीतं सदेकविधं, द्विविधं त्रिविधं चप्रशस्तं भावकारणं भवति । तत्रासंयमाद् विपरीतः संयम एकविध प्रशस्तभावकारणं भवति; अज्ञाना-विरतिविपरीतं तु ज्ञान-संयमौ द्विविधम् , मिथ्यात्वा-ऽज्ञाना-विरतिविपरीतं सम्यग्दर्शन-ज्ञान-संयमरूपं तु त्रिविधमिति । तदेवं नामादिभेदतश्चतुर्विधकारणं विचार्य प्रस्तुते येनाधिकारस्तदाह- 'अहिगार पसत्थएणेत्थं ति' इह सामायिके विचार्यमाणे प्रशस्तेन भावकारणेनाधिकारः । सामायिकाध्ययनं हि क्षायोपशमिकभावरूपं वर्तते । स च प्रशस्तः, मोक्षकारणत्वात् । अतो युक्तमुक्तम्- 'प्रशस्तभावकारणेनात्राधिकारः' इति ॥ २१२१ ॥ अथ कारणद्वार एव कारणवक्तव्यतानुगतं प्रसङ्गतः किश्चिदाहतित्थयरो किंकारणं भासइ सामाइयं तु अज्झयणं । तित्थयरनामगोत्तं बई मे वेइअव्वं ति ॥ २१२२ ॥ तीर्थकरः किंकारणं किंनिमित्तं भाषते सामायिकाध्ययनम् । तुशब्दादन्यानि चाध्ययनानि, केवलज्ञानोत्पत्तितस्तस्य कृतकृत्यत्वात् किं तद्भाषणेन ? इत्यभिप्रायः । अत्रोच्यते- तीर्थकर इति नामगोत्रं संज्ञा यस्य तत् तीर्थकरनामसंज्ञकं कर्म पूर्व मया बद्ध तदिदानीमनेन प्रकारेण वेदितव्यम्, इत्यनेन कारणेन स तद् भाषत इति ॥२१२२ ॥ पुनरत्रैव च विनेयप्रश्नमुत्तरं चाह'तं च कहं वेइज्जइ अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तइयभवोसकइत्ता णं ॥२१२३ ॥ , भवति प्रशस्त मोक्षस्य कारणमेकविधं द्विविधं त्रिविधं च । तदेव च विपरीतमधिकारः प्रशस्तेनात्र ॥ २१२१ ॥ २ तीर्थकरः किंकारणं भाषते सामायिक स्वध्ययनम् । तीर्थकरनामगोत्रं बद्धं मया वेदितव्यमिति ।। २१२२ ॥ ३ तच कथं वेद्यतेअलान्या धर्मदेशनादिभिः । बध्यते तत्तु भगवतस्तृतीयभवमवध्वक्य ।। २१२५ ।। ||८७४॥ For Personal use only Page #77 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥८७५॥ 'नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्नयरएहिं ॥ २१२४ ॥ एतयोाख्यानं पूर्ववदेव, नवरं तत् पुनस्तीर्थकरनामकर्म बद्धं सत् कथं वेद्यते ? इति प्रश्नः । अत्रोत्तरम्- अग्लान्या- ऽनिर्वेदेन धर्मदेशनादिभिः । तच्च भगवतस्तीर्थकरस्यैव- यस्तीर्थकरो भविष्यति तस्यैव वध्यते बन्धमायाति । कदा ? इत्याहसिद्धिगमनभवात् तृतीयभवं यावदवष्वक्यापसृत्य । इदमुक्तं भवति- अनेन बद्धेन भवत्रयमेव संसारेऽवतिष्ठते, ततः सिध्यति । एकस्तावत् स एव मनुष्यभवो यत्र तद् बध्यते, द्वितीयस्तु देवभवः, नरकभवो वा, तृतीयभवे तु तीर्थकरो भूत्वा सिध्यति । तच्च नियमाद् मनुष्यगतावेव पारम्भमाश्रित्य सम्यग्दृष्टिमनुष्यो बध्नाति, नान्यगतावन्यः । कथंभूतो मनुष्यः ? इत्याह- स्त्री, पुरुषः, इतरो वा पुरुषनपुंसकवेदको मन्त्रादिकारणैरुपहतपुरुषवेदः सन् यो नपुंसकः, न तु क्लिष्टः पण्डकादिरित्यर्थः । कथंभूतः पुनः स्यादिः ? इत्याह- सम्यग्दर्शनादिगुणयुक्तत्वात् शुभलेश्यः। कैः पुनः कारणैः सोऽपि बनाति ? इत्याह- 'अरहंत-सिद्ध-पवयण' इत्यादिना | पूर्वमभिहितैर्बहुलैः पुनः पुनरासेवितैः संपूर्णविंशत्या कारणैः, अन्यतरैबैंक-द्वि-व्यादिभिरतिपुष्टिं नीतैरिति ॥ १२२३ ॥२१२४ ॥ एवं तीर्थकृतः सामायिकाध्ययनभाषणकारणमभिधाय, अथ गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणमभिधित्सुराह गोयममाई सामाइयं तु किंकारणं निसामेति । नाणस्स तं तु सुन्दर-मङ्गुलभावाण उवलद्धी ॥ २१२५ ॥ होइ पवित्ति-निवित्ती संजम-तव पावकम्मअग्गणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥२१२६॥ कम्मविवेगो असरीरयाइ असरीरयाऽणबाहाए । होअणबाहनिमित्तं अवेयणु अणाउलो निरुओ ॥२१२७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ २१२८ ॥ , नियमाद् मनुष्यगतौ स्त्री पुरुष इतरो वा शुभलेश्यः । आसेवितबहुलैविशत्या अन्यतरैः ।। २०२४ ॥ २ आ. नि. पृ० २८ । ३ गौतमादयः सामायिकं तु किंकारणं निशमयन्ति । ज्ञानाय तत्तु सुन्दर-माल(तदितर)भावानामुपलब्धये ॥ २१२५॥ भवतः प्रवृत्ति-निवृत्ती संयम-तपसोः पापकर्माग्रहणम् । कर्मविवेकश्च तथा कारणमशरीरता चैव ॥ २१२५ ।। कर्मविवेकोऽशरीरताया अशरीरताऽनाबाधायाः । भवत्यनाबाधनिमित्तमवेदनोऽनाकुलो नीरुक् ॥ २१२७ ॥ निरुक्तयाऽचलोऽचलतया च शाश्वतो भवति । शाश्वतभावमुपगतोऽज्याबाधं सुखं लभते ॥ २१२८॥ ८७५|| Jan Education interna For Personal and Price Use Only d Page #78 -------------------------------------------------------------------------- ________________ विशेषा 11८७६॥ TERSTANDSTB व्याख्या- गौतमादयो गणधराः किंकारणं किंनिमित्तं किंप्रयोजनं सामायिकं निशमयन्ति शृण्वन्ति ? इत्याह- 'नाणस्स ति' विभक्तिव्यत्ययाचतुर्थीह द्रष्टव्या, साच तादर्थे, ततश्च ज्ञानार्थ ज्ञानायेत्यर्थः, तेषां भगवद्वदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावः । तनु ज्ञानं सुन्दर-मङ्गुलभावानां शुभा-ऽशुभपदार्थानामुपलब्धये उपलब्धिनिमित्तं भवति । तस्याश्च शुभा-ऽशुभपदार्थो| पलब्धेः सकाशात् शुभेषु प्रवृत्तिः, इतरेभ्यस्तु निवृत्तिर्भवति । ते च निवृत्ति-प्रवृत्ती 'संजम-तव त्ति' संयम-तपसोः कारणं निपित्तं भवतः, अशुभनिवृत्तिः संयमकारणम् , शुभप्रवृत्तिस्तु तपःकारणमित्यर्थः । तयोश्च संयम तपसोः पापकर्मणोऽग्रहणं, तथा, कर्मविवेकश्च कर्मनिर्जरारूपो यथासंख्यं कारणं निमित्तं प्रयोजनमिति यावत् । कर्मविवेकस्य च कारणं प्रयोजनमशरीरतैव चेति । अथ विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह- कर्मविवेकः कर्मपृथग्भावोऽशरीरतायाः कारणम् । अशरीरता पुनरनाबाधतायाः कारणं भवति । 'होअणबाहनिमित्तं ति' अनाचाधतानिमित्तमनाबाधताकारणमनाबाधतया हेतुभूतयेत्यर्थः, अवेदनो वेदनारहितो भवति जीवः। अवेदनत्वाचानाकुलोऽविह्वलो भवति । रोगाधनाकुलत्वाच्च नीरुक् समस्तभावरोगरहितो भवति । नीरुक्तया पुनरचलः, अचलतया च तत्रैव मुक्तिक्षेत्रे शाश्वतो नित्यो भवति । शाश्वतभावं चोपगतः सन्नव्यावाधसुखं लभते । इत्थं पारम्पर्येणाव्यावाधमुक्तिसुखनिमित्तं सामायिकश्रवणं सिद्धम् । इति नियुक्तिगाथादशकार्थः ॥ २१२५ ॥ २१२६ ॥ २१२७ ॥ २१२८ ॥ एताश्च गाथाः सुगमत्वात् संक्षेपतो भाष्यकारः किश्चिद् व्याचिख्यासुराह'तित्थयरनामकम्मक्खयस्स कारणमिदं जिणिदस्स । सामाइयाभिहाणं नाणस्स उ गोयमाईणं ॥ २१२९ ॥ तं पि सुभेयरभावोवलद्धिए सा पवित्ति-नियमाणं । एवं नेयं कमसो पुव्वं पुव्वं परनिमित्तं ॥ २१३०॥ इदं सामायिकाभिधानं सामायिकभाषणं जिनेन्द्रस्य तीर्थकरस्य भगवतस्तीर्थकरनामकर्मक्षयस्य कारणं हेतुः । गौतमादीनां पुनर्ज्ञानस्य 'तच्छ्रवणं कारणम्' इति गम्यते । तदपि ज्ञानं शुभा-ऽशुभभावोपलब्धेः कारणम् , एषापि प्रवृत्ति-नियमयोः प्रवृत्ति-निवृत्त्योः कारणम् । एवं क्रमशः क्रमेण पूर्व परस्योत्तरस्य निमित्तं तावज्ज्ञेयं यावत् शाश्वतत्वादव्याबा, मुक्तिसुखं लभते । इति गाथाद्वयार्थः । उक्तं कारणद्वारम् ॥ २१२९ ।। २१३०॥ ८७६।। प. छ. 'लम्भाय नि'। २ तीर्थकरनामकर्मक्षयस्य कारणमिदं जिनेन्द्रस्य । सामायिकाभिधानं ज्ञानस्य तु गीतमादीनाम् ॥ २१२९॥ तदपि शुभे-तरभावीपलब्धः सा प्रवृत्ति-नियमयोः । एवं ज्ञेयं क्रमशः पूर्व पूर्व परनिमित्तम् ॥ २१ ॥ Taaree Jan Educationainter For Personal and Use Only Page #79 -------------------------------------------------------------------------- ________________ विशेषा० ॥८७७।। Jain Education Internas अथ प्रत्ययद्वारमाह पेच्चयनिक्खेवो खलु दव्वम्मी तत्तमासगाईओ । भावम्मि ओहिमाई तिविहो पगयं तु भावेणं ॥ २१३१ ॥ केवलनाणित्ति अहं अरिहा सामाइयं परिकहेइ । तेसिं पि पच्चओ खलु सव्वण्णू तो निसामिति ॥ २१३२ ॥ प्रत्याययतीति प्रत्ययः, प्रत्ययनं वा प्रत्ययस्तन्निक्षेपस्तन्न्यासः । खलुशब्दस्यापिशब्दार्थत्वात् सोऽपि तनिक्षेपः कारणनिक्षेपवद् नाम स्थापनादिभेदाच्चतुर्विधः । तत्र नाम-स्थापने प्रतीते । द्रव्ये द्रव्यविषयः प्रत्ययो ज्ञशरीर भव्य शरीररूपः सुगमः । तद्यति| रिक्तस्तु तप्तमाषकादिः, आदिशब्देन घटतन्दुलचर्वणादिदिव्यपरिग्रहः । द्रव्यं च तत् प्रत्याय्य प्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययस्तप्तमाषकादिरेव, तज्जो वा प्रत्याय्य पुरुषगतप्रत्ययः । 'भावम्मित्ति' भावे भावप्रत्यये विचार्येऽवध्यादिस्त्रिविधो भावप्रत्ययः । अवधि-मनःपर्याय - केवलज्ञानत्रयलक्षणो बाह्यलिङ्गानपेक्ष एव प्रत्याययति, अतस्तात्त्विकप्रत्ययत्वाद् भावप्रत्ययस्त्रिविध इत्यर्थः । मति श्रुते तु बाह्यलिङ्गं करणमपेक्ष्य प्रत्याययतः, न साक्षात्, अतः किलात्र न विवक्षिते । प्रकृतं प्रस्तुतोपयोगस्तु सामायिकमङ्गीकृत्य भावेन भावप्रत्ययेनेति । अत एव 'केवलज्ञान्यहम्' इति स्वकीयादेव केवललक्षणाद् भावप्रत्ययादर्द्दन् साक्षादेव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, तेषामपि श्रोतॄणां गणधरादीनां हृताशेष संशय परिच्छिया 'सर्वज्ञः' इति प्रत्ययो बोधनिश्चयो भवति । ततो यस्मात् सर्वज्ञप्रत्ययात् निशमयन्ति शृण्वन्ति सामायिकम्, अत एव यत् कैश्चिदुच्यते “सर्वज्ञोऽसाविति चेतत् तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १ ॥" इत्यादि, तद् व्युदस्तं भवति, अन्यथा 'चतुर्वेदोऽयम्' इत्यादि लोकव्यवहारानुपपत्तेः । इति नियुक्तिगाथाद्वयार्थः ॥ २१३१॥२१३२ ॥ अथ भाष्यम् – देव्वस दव्वओ वा दव्त्रेण व दव्वपच्चओ नेओ । तव्विवरीओ भावे सो वि हु नाणाइओ तिविहो ॥ २१३३! १ प्रत्ययनिक्षेपः खलु द्रव्ये तप्तमाषकादिकः । भावेऽवध्यादिस्त्रिविधः प्रकृतं तु भावेन ॥ २१३१ ॥ केवलज्ञानीत्यहमर्हन् सामायिकं परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञस्ततो निशमयन्ति ।। २१३२ ।। ९ द्रव्यस्य व्यतो वा द्रव्येण वा द्रव्यप्रत्ययो ज्ञेयः । तद्विपरीतो भावे सोऽपि खलु ज्ञानादिकस्त्रिविधः ॥ २१३३ ॥ For Personal and Private Use Only बृहद्वतिः । ॥८७७॥ Page #80 -------------------------------------------------------------------------- ________________ विशेषा. ॥८७८॥ प्रत्याय्यपुरुषलक्षणस्य प्रत्ययः प्रतीतिव्यप्रत्ययः, तथा, द्रव्यात् तप्तमाषकादेः, द्रव्येण वा घटादिना प्रत्ययो व्यप्रत्ययो ज्ञेयः। यस्तु बाह्यद्रव्याद् बाह्यद्रव्येण वा न क्रियते, किन्तु तद्विपरीतस्तनिरपेक्ष एव साक्षादुपलम्भाद् भवति स भावरूपः प्रत्ययो भावप्रत्ययः। स चावधि-मनःपर्याय-केवलज्ञानभेदात् त्रिविध इति । अनेनैव च भावप्रत्ययेनेहाधिकारः ।। २१३३ ॥ तथा चाह 'केवलनाणितणओ अप्प च्चिय पच्चओ जिणिदस्स । तप्पच्चक्खत्तणओ तत्तो च्चिय गोयमाईणं ॥२१३४॥ जिनेन्द्रस्य तीर्थकरस्य केवलज्ञानित्वात् सामायिकार्थ साक्षादुपलभ्य कथयत आत्मैव प्रत्ययो नान्यः, केवलज्ञानात्मना भावप्रत्ययावष्टम्भेनैव तस्य सामायिकप्ररूपणादिति । गौतमादीनामपि श्रोतृणां तत एव केवलज्ञानलक्षणाद् भावप्रत्ययात् 'सामायिकश्रवणम्' इति गम्यते । कुतः? इत्याह- तस्य केवलज्ञानिनः प्रत्यक्षत्वं तत्प्रत्यक्षवं तस्मात् । इदमुक्तं भवति- सर्वसंशयपरिच्छेदादिना 'केवलज्ञान्यसौ' इत्यनुभवप्रत्यक्षद्वारेणैव गौतमादयोऽवगच्छन्त्येव । ततस्तेषामपि वस्तुतः केवलज्ञानलक्षणभावप्रत्ययादेव सामायिकश्रवणं प्रवर्तत इति ॥ २१३४ ॥ आह-ननु कथमवध्यादिरेव त्रिविधो भावप्रत्ययः, यावता मति-श्रुते अपि प्रत्यायनफलत्वात् कथं न भावप्रत्ययः ? इत्याह जेणाइंदियमिटुं सामइयं तोऽवहाइविसयं तं । न उ मइ-सुयपच्चक्खं जं ताइं परोक्खविसयाइं ॥२१३५॥ येन यस्मात् कारणाजीवपर्यायत्वात् , जीवस्य चामूर्तत्वादतीन्द्रियमिन्द्रियविषयो न भवति सामायिकम् , इतीष्टं तत्त्ववेदिनाम् , तस्मादवध्यादिज्ञानानामेव तद्विषयः । मति-श्रुतप्रत्यक्षं तु तद् न भवति, यद् यस्मात् ते मति-श्रुते परोक्षार्थविषये, इन्द्रियद्वारेणैवोत्पत्तेरिति ॥ २१३५॥ अत्र प्रेरकः प्राहजुत्तमिह केबलं चेत्र पच्चओ नोहि-माणसं नाणं । पोग्गलमेत्तविसयओ सामाइयारूवया जं च ॥२१३६॥ केवलज्ञानिवत आत्मैव प्रत्ययो जिनेन्द्रस्य । तत्प्रत्यक्षत्वतस्तत एव गौतमादीनाम् ॥ २१३४ ॥ F २ येनातीन्द्रियमिष्टं सामायिकं ततोऽवध्यादिविषयं तत् । न तु मति श्रुतप्रत्यक्षं यत् ते परोक्षविषये ॥ २१३५॥ 1 युक्तमिद केवलमेव प्रत्ययो नावधि-मानसे ज्ञाने । पुद्गलमात्रविषयतः सामाविकारूपता बच ।। २१३५॥ ८७८॥ For Personal and Use Only Tww.jainabrary.org Page #81 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वृत्तिः । ॥८७९|| ननु यद्येवम् , तर्हि जीवपर्यायत्वादमृतत्वेन सामायिक केवलज्ञानस्यैव विषयः । अतस्तदेवैकं भावप्रत्ययो युक्तम् , न त्ववधिमनःपर्यायज्ञाने, तयोः पुद्गलमात्रविषयत्वात्- रूपिद्रव्यविषयत्वादित्यर्थः । सामायिकमपि पौगलिक भविष्यति, न, इत्याह- यद् यस्माचारूपताऽमूर्तता सामायिकस्य, जीवपर्यायवादित्युक्तमेवेति ॥ २१३६॥ सूरिराह 'जं लेसापरिणामो पायं सामाइयं भवत्थस्स । तप्पच्चक्खत्तणओ तेसिं तो तं पि पञ्चक्खं ॥ २१३७ ॥ यद् यस्माद् भवस्थस्य जन्तोः संबन्धि प्रायो द्रव्यलेश्याजनित एव परिणामोऽध्यवसायः सामायिकम् । सिद्धस्यालेश्यापरिणामोऽपि सम्यक्त्वसामायिकं भवति, अतस्तद्वयवच्छेदार्थ भवस्थग्रहणम् । भवस्थस्याप्ययोगिकेवलिनोऽलेश्यापरिणामरूपे अपि सम्यक्त्वचारित्रसामायिके भवतः, ततस्तन्निरासार्थ प्रायोग्रहणम् , यस्मात् प्रायो द्रव्यलेश्याजनित एव परिणामो भवस्थस्य सामायिकम् । 'तो तं पञ्चक्खं ति' ततस्तदपि सामायिक प्रत्यक्षम् । केषाम् ? इत्याह-'तेसिं ति' तेषामवधि-मनःपर्याय ज्ञानिनाम् । कुतः ? इत्याह-'तप्पच्चक्खत्तणउ ति तासां द्रव्यलेश्यानां प्रत्यक्षत्वं तत्पत्यक्षत्वं तस्मात् तत्प्रत्यक्षत्वात् । इदमुक्तं भवति- अवधि-मनःपर्यायज्ञानिनोऽपि सामायिकपरिणामजनकानि लेश्याद्रव्याणि साक्षात् पश्यान्त । ततस्तद्वारेण तजनितपरिणामरूपं सामायिकमपि तेषां प्रत्यक्षमुच्यते । मति-श्रुते तु साक्षाद् न किञ्चित् पश्यत इत्येतावता भेदेन तयोर्भावप्रत्यक्षत्वं नोक्तमिति ॥ २१३७ ॥ एवमप्यन्यदनिष्टमापादयन्नाह परःओहाइपच्चयं चिय जइ तं न सुयं पि पच्चओ पत्तो । पञ्चक्खनाणिवजस्स तेण. वयणं न सद्धेयं ॥२१३८॥ ननु याक्तन्यायेनावध्यादिज्ञानत्रयपत्ययमेव सामायिकम् , ततः श्रुतज्ञानमपि हन्त ! न प्रत्ययः प्राप्तः । मा मापत् , किं नः सूयते ? इति चेत् । उच्यते- तेन ततः प्रत्यक्षमवधि-मनःपर्यय-केवलरूपं ज्ञानं येषां ते प्रत्यक्षज्ञानिनस्तद्वर्जस्य तान् वर्जयित्वाऽन्यस्य कस्यापि वचनं न श्रद्धेयं प्रामोति । न चैतदस्ति, चतुर्दशपूर्वधरादिवचनस्य प्रमाणत्वेनोक्तत्वादिति ॥ २१३८ । अत्रोत्तरमाह ॥८७९॥ यलेश्यापरिणामः प्रायः सामायिक भवस्थस्य । तत्प्रत्यक्षस्वतस्तेषां ततस्तदपि प्रत्यक्षम् ॥ २१३७ ॥ २ अवध्यादिप्रत्ययमेव यदि तद्न श्रुतमपि प्रत्ययः प्राप्तः । प्रत्यक्षज्ञानिवर्जस्य तेन वचनं न श्रदेयम् ॥ २१३८ ॥ Jan Ed a Internatio For Personal and Price Use Only ansbrary.org Page #82 -------------------------------------------------------------------------- ________________ विशेषा० ॥८८० ॥ Jain Educationa Internatio सुयमिह सामइयं चिय पच्चइयं तं जओ य तव्वयणं । पच्चक्खनाणिणो चिय पच्चायणमेत्तवावारं ||२१३९ ॥ ननु श्रुतं श्रुतज्ञानं यत् त्वया गणधरादिसम्बद्धं प्रत्ययत्वेन गीयते, तदिह श्रुतसामायिकमेव, सामायिकहेतुत्वात्, न पुनरन्यत् किञ्चित् । तच्च प्रत्ययिकं प्रतीयतेऽर्थो यस्मादसौ प्रत्ययोऽवध्यादिज्ञानत्रयलक्षणः स प्रत्यायकत्वेन यस्यास्तीति प्रत्ययिकं सर्वाभिलाप्यार्थगोचरं सर्वद्रव्यासर्व पर्यायविषयं श्रुतज्ञानमित्यादिरूपेण केवलादिज्ञानत्रयप्रत्याय्यं, न तु केवलादिज्ञानत्रयवत् स्वयमेव तत्प्रत्यय इत्यर्थः, ततः कथमत्र भावप्रत्ययत्वेन तदधिक्रियते ? । अथ वचनरूपं द्रव्यश्रुतं त्वया प्रत्ययोऽभिधीयते । तदप्ययुक्तम् । कुतः ? इत्याह- 'जंतओ य तव्वयणमित्यादि यतश्च तस्य प्रत्यक्षज्ञानिनो व्याख्याविधिप्रवृत्तस्य वचनं तद्वचनम् । कथंभूतम् ? इत्याहप्रत्यक्षज्ञानिन एवं प्रत्यायनमात्रमेव परावबोधनमात्रमेव व्यापारो यस्य तत् प्रत्यायनमात्रव्यापारम् । अतः केवलिप्रयुक्तत्वेन श्रद्धीयमानस्वात् तदपि प्रत्ययः, न तु केवलादिवत् स्वयमेवेति ।। २१३९ ।। यद्येवम्, तर्हि किमिह स्थितम् - किं श्रुतं सर्वथैव प्रत्ययत्वेन नेहाधिकर्तव्यम् : इत्याह ओहाइपचओ त्तिय भणिए तो तं पि पञ्च्चओऽभिहियं । ओहाइतिगं च कहं तदभावे पच्चओ होज्जा ? ॥ २१४० ॥ ततस्तदपि श्रुतं प्रत्ययोऽभिहितं प्रत्ययत्वेनाऽत्राधिकृतं भवति । किं साक्षात् ? । नैवम्, सामर्थ्यात् । कथम् ? इत्याशङ्कयाह- 'अबध्यादिस्त्रिविधोऽत्र प्रत्ययोऽधिक्रियते' इति भणितेऽर्थापत्तेः श्रुतमपि प्रत्ययो गम्यते । किं पुनस्तदन्तरेण नोपपद्यते ? इत्याह- अन्यथा तदभावे श्रुताभावेऽवध्यादि ज्ञानत्रयमपि कथं प्रत्ययो भवेत् ? । इदमुक्तं भवति- 'अवध्यादित्रयं प्रत्ययः' इति द्रव्यश्रुतेनैव परस्य प्रत्याय्यते, तदभावे त्ववध्यादीनि मूकत्वादात्मनः प्रत्ययत्वं परस्य प्रतिपादयितुं न शक्नुयुः, न चाप्रतिपादितं तत्प्रत्ययत्वं सिध्येत्, द्रव्यश्रुतमपि चोपचारात् श्रुतज्ञानेऽन्तर्भवति अतोऽवध्यादिप्रत्ययत्वसाधकत्वात् श्रुतस्यापीह प्रत्ययत्वमवगन्तव्यम् उक्तं च- “सुयनाणे उनिउत्तं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥ १ ॥” इति । तदेवमवध्यादयस्त्रयः प्रत्ययाः साक्षादुक्ताः श्रुतप्रत्ययस्तु सामर्थ्यादभिहितः ॥ २१४० ॥ १ श्रुतमिह सामायिकमेव प्रत्ययिकं तद् यतश्च तद्वचनम् । प्रत्यक्षज्ञानिन एवं प्रत्यायनमात्रव्यापारम् ॥ २१३९ ॥ २ अवध्यादिप्रत्यय इति च भणिते ततस्तदपि प्रत्ययोऽभिहितम् । अवध्यादित्रिकं च कथं तदभावे प्रत्ययो भवेत् १ ॥ २१४० ॥ ३ श्रुतज्ञाने तु नियुक्तं केवले. तदनन्तरम् । आत्मनश्च परेषां च यस्मात् तत् परिभावकम् ॥ १ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ||८८०|| ww.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ विशेषा० ॥८८१ ॥ Jain Education Internati अथवा, अन्यथा 'त्रयः प्रत्ययों भवन्ति' इत्याह सत्थं तिचया वादिमो च्चिय जिणस्स । सपच्चक्खत्तणओ सीसाण उ तिप्पयारो वि॥ २१४१ ॥ बृहद्वृत्तिः । 'वा' इत्यथवा, आत्मा गुरवः शास्त्रमित्येवं त्रयः प्रत्ययाः । तत्रादिम आय एवात्मलक्षणः प्रत्ययो जिनस्य, केवलित्वेन स्वमत्यक्षत्वाद, आत्मावष्टम्भेनैव जिनः सामायिकं कथयतीत्यर्थः । शिष्याणां तु गणधर तच्छिष्य-प्रशिष्यादीनामात्म-गुरु-शास्त्रलक्षणत्रिप्रकाsपि प्रत्ययो विज्ञेय इति ।। २१४१ ।। तत्र सर्वोsपि प्रेक्षावान् 'युक्तमिदम्' इत्यात्मना ज्ञात्वैव प्रायः सामायिकप्ररूपण-श्रवणादिकार्ये प्रवर्तत इत्यात्मप्रत्ययत्वं शिष्येष्वप्यस्तीति पश्चाद् वक्ष्यति । अतो यथा गुरुप्रत्ययस्तथा दिदर्शयिषुर्गणधरापेक्षं तावदाह ऐस गुरू सव्वण्णू पच्चक्खं सव्वसंसयच्छेया । भय-राग- दोसरहिओ लिंगाभावओ जं च ॥२१४२ ॥ अणुवक पराणुग्गहपरो पमाणं च जं तिहुयणस्स । सामाइयउवएसे तम्हा सयवयणोति ॥ २१४३॥ गणधराणां तीर्थकरो गुरुः । ततस्ते तत्प्रत्ययत्वेन सामायिकं शृण्वन्ति । किं विचिन्त्य ते तस्य प्रत्ययत्वमुपकल्पयन्ति ? इत्याह- एषोऽस्माकं गुरुः सर्वज्ञः प्रत्यक्षमनुभवसिद्धः सर्वसंशयच्छेदात् । अपरं च भय-राग-द्वेषरहितोऽयम्, शस्त्रपरिग्रहाऽङ्गनासंनिधान- वदन कार्यादितल्लिङ्गाभावात् । ततः सर्वज्ञत्वात् भय-रागादिदोषरहितत्वाच्च नायमनृतं कदाचिदपि भाषते, अतः सामायिकोपदेशे श्रद्धेयवचन इति संबन्धः । तथा, अनुपकृत आत्मोपकारे निरपेक्ष एव परानुग्रहपरः प्रमाणं च सकलत्रिभुवनस्य यस्मात् ततः सामायिकोपदेशेऽस्माकं श्रद्धेयवचनः । एवं जम्बू प्रभवादीनामपि शिष्य-प्रशिष्याणां निजनिजगुरुषु संभवद्गुणोद्भावनपूर्वकं सामायिक श्रवणप्रत्ययत्वं भावनीयम् ।। २१४२ ।। २१४३ ।। शास्त्रस्य कथं ते प्रत्ययत्वमवगम्य प्रवर्तन्ते १ इत्याह सैत्थं च सव्वसत्तोवगारि पुव्वावराविरोहीदं । सव्वगुणादाणफलं सव्वं सामाइयज्झयणं ॥ २१४४ ॥ १११ १ आत्मा गुरवः शास्त्रमिति प्रत्यया वाऽऽदिम एव जिनस्य । स्वप्रत्यक्षत्वतः शिष्याणां तु त्रिप्रकारोऽपि ॥ २१४१ ॥ २ एष गुरुः सर्वज्ञः प्रत्यक्षं सर्वसंशयच्छेदात् । भय-राग-द्वेषरहितस्तलिङ्गाभावतो यच ॥ २१४२ ॥ अनुपकृतपरानुग्रहपरः प्रमाणं च यत् त्रिभुवनस्य । सामायिकोपदेशे तस्मात् श्रद्धेयवचन इति ॥ २१४३ ॥ ३ शास्त्रं च सर्वसत्वोपकारि पूर्वापराविरोधीदम् । सर्वगुणादानफलं सर्व सामायिकाध्ययनम् ॥ २१४४ ॥ For Personal and Private Use Only ॥८८१॥ ww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ RESEARCH विशेषा ॥८८२॥ ANNIESIRESHPANDEEPAGESNRNPPORIRAMPARANPURNIDHIDDENTRA बाराबारामबापरास्नातक कापड 'शास्त्रं चेदं सर्वसत्त्वोपकारि, तथा, पूर्वापराविरोधि, सर्वगुणग्रहणफलं च सर्वमप्येतत् सामायिकाध्ययनम् , अतः प्रमाणमस्माकम्' इत्येवं शास्त्रस्य प्रत्ययत्वमवधार्य तच्छ्रवणे प्रवर्तन्ते शिष्याः। आह-ननु श्रुतस्य शास्त्रस्य प्रथममेव कथं सर्वसत्त्वोपकारकत्वादीन् गुणान् शिष्या जानन्ति ? । सर्वं शास्त्रं ज्ञात्वा जानन्तीति चेत् । तदयुक्तम् , श्रुते शास्त्रे तत्प्रत्ययाध्यवसायस्य निष्फलत्वात् , तमन्त- OH रेणापि तच्छ्रवणस्य प्रवृत्तत्वात् । नैतदेवम् , यतो वर्णिकामात्रहेतोः कियदपि शास्त्रं श्रुत्वा तद्गुणान् विदन्ति शिष्याः, ततः शेषं शृण्वन्ति, आदिवाक्याद् वा समुदायार्थ वा गुर्वादिभ्यः श्रुत्वाऽश्रुतेऽपि शास्त्रे तद्गुणान् ज्ञात्वा तच्छ्रवणे प्रवर्तन्त इत्यदोष इति ॥२१४४॥ __ अथ शिष्याणामात्मप्रत्ययत्वमाहबुज्झामो णं निजमिव विण्णाणं संसयादभावाओ । कम्मक्खओवसमओ य होइ सप्पच्चओ तेसिं ॥२१४५॥ बुध्यामहे- संविज्ञानरूपतया सामायिकाध्ययनमवगच्छामः । किमिव ? इत्याह-निजमिव घटादिविज्ञानमिति । एवंभूतः स्वप्रत्यय आत्मप्रत्ययस्तेषां शिष्याणां भवति । कुतो हेतोः पुनरयं स्वप्रत्ययस्तेषां भवति ? इत्याह- 'संशयाद्यभावात्' संशय-विपर्यया-ऽनध्यवसायाभावत्वेनास्याध्ययनस्य तेषां सिद्धत्वादित्यर्थः । कर्मक्षयोपशमा वा कुतश्चिदेवंभूतः स्वप्रत्ययस्तेषां भवति ॥ इति त्रयोदशगाथार्थः ।।२१४५।। __ अथ लक्षणद्वारमाहनोमं ठवणा दविए सरिसे सामन्नलक्खणा-ऽऽगारे । गइरागइ-नाणत्ती निमित्त उप्पाय-विगई य ॥ २१४६ ॥ वीरियभावे य तहा लक्खणमेयं समासओ भणियं । अहवा वि भावलक्खण चउविहं सद्दहणमाई ॥२१४७॥ सद्दहण जाणणा खलु विरई मसिं च लक्खणं कहए। ते वि निसामिति तहा चउलक्खणसंजुअंचेव ॥२१४८॥ लक्ष्यतेऽनेनेति लक्षणं पदार्थानां स्वरूपं, तच्च नामादिभेदाद् द्वादशधा ॥ २१४६ ॥ २१४७ ।। २१४८ ॥ अत्र नाम-स्थापनालक्षणे व्याचिख्यासुराह भाष्यकार: १ जुध्यामहे निजमिव विज्ञानं संशयाद्यभावात् । कर्मक्षयोपशमतश्च भवति स्वप्रत्ययस्तेषाम् ॥ २१४५ ॥ २ नाम स्थापना द्रव्ये सहशे सामान्यलक्षणा-ऽऽकारौ । गत्यागति-नानात्वे निमित्तमुत्पाद-विगती च ॥ २१४६ ॥ ||८८२॥ वीर्यभावे च तथा लक्षणमेतत् समासतो भणितम् । अथवाऽपि भावलक्षणं चतुर्विधं श्रद्धानादि ॥ २१ ॥ श्रद्धानं ज्ञानज्ञा खलु विरतिर्मिनं च लक्षणं कथयति । तेऽपि निशमयन्ति तथा चतुर्लक्षणसंयुतमेव ॥ २१४८॥ फाससमकककककर Jan Education inte For Personal and Price Use Only Page #85 -------------------------------------------------------------------------- ________________ विशेषा 1८८३॥ लक्खणमिह जं नामं जस्स व लक्खिजए व जो जेणं । ठवणागारविसेसो विण्णासो लक्खणाणं वा ॥२१४९॥ इह 'लक्षणम्' इति यल्लकारादिवर्णत्रयावलीमात्रं तद् नामैव लक्षणं नामलक्षणम् । अथवा, 'जस्स व त्ति' यस्य वा कस्यचिज्जीवादेः 'लक्षणम्' इति नाम क्रियते तद् वस्तु नाम्ना हेतुभूतेन लक्षणं नामलक्षणम् । अथवा, नाम-तद्वतोरभेदाद् नाम च तल्लक्षणं च नामलक्षणम् । 'लक्खिज्जए व जो जेणं ति' यो वा स्तम्भ-कुम्भा-ऽम्भोरुहादिः पदार्थों निजेन स्तम्भ-कुम्भादिनाम्ना लक्ष्यते ज्ञायते तत्स्तम्भादि नामलक्षणमुच्यते, लक्ष्यतेऽनेनेति कृत्वा । 'ठवण त्ति' स्थापनालक्षणमुच्यते । किं तत् ? इत्याह- लक्षणरूपस्य वर्णत्रयस्याकारविशेषः । अथवा, लक्षणानां स्वस्तिक-शङ्क-चक्र-ध्वजादीनां यो मङ्गलपट्टादायक्षतादिभिन्यासो विरचना विधीयते तत् स्थापनालक्षणमिति ॥ २१४९॥ . 'दविए त्ति' द्रव्यलक्षणम् । तच्चागम-नोआगम-ज्ञशरीर-भव्यशरीररूपं सुगमम् । तद्व्यतिरिक्तं पुनराह लक्खिज्जइ जं जेणं दव्वं तं तरस लक्खणं तं च । गच्चुवगाराईयं बहुहा धम्मत्थियाईणं ॥२१५०॥ यद् द्रव्यं धर्मास्तिकायादिकं लक्ष्यते येन तत् तस्य द्रव्यस्य लक्षणम् । तच्च गत्युपकारादिकं धर्मास्तिकायादीनां संवन्धि बहुभेदं विज्ञेयमिति ।। २१५१ ॥ अथान्येषां सादृश्य-सामान्यादिलक्षणानां सामान्येन भावार्थमाह किंचिम्मित्तविसिढे एयं चिय सेसलक्खणविससा। जं दव्वलक्खणं चिय भावो विस दव्वधम्मो त्ति॥२१५२॥ इदमेव च द्रव्यलक्षणं किश्चिन्मात्रविशिष्ट सत् शेषाः सादृश्य-सामान्यादयो नव लक्षणभेदा भवन्ति । कुतः ? इत्याह - यद् यस्मात् स वक्ष्यमाणो भावोऽपि भावलक्षणरूपो द्रव्यधर्मत्वाद् द्रव्यं लक्ष्यतेऽनेनेति कृत्वा द्रव्यलक्षणलेव, आसतां पुनः शेषाः सादृश्य-सामान्यादयो लक्षणभेदा इति ।। २१५१॥ तदेवं सामान्येन सादृश्यादिलक्षणभेदान् व्याख्याय विशेषतोऽपि 'सरिसे त्ति' सादृश्यलक्षणस्वरूपं विवृण्वन्नाह RSS 1८८३॥ , लक्षणमिद यद्नाम यस्य वा लक्ष्यते वा यो येन । स्थापनाऽऽकारविशेषो विम्यासो लक्षणानां वा ॥ २१४९ ॥ २ प.छ.'न घट-स्तम्भादि। ३५. छ, 'तद् घटादि। ४ लक्ष्यते यद् येन द्रव्यं तत् तस्य लक्षणं तच । गत्युपकारादिकं बहुधा धर्मास्तिकायादीनाम् ॥ २१५० ।। ५ किचिन्माप्रविशिष्टमेतदेव शेषलक्षणविशेषाः । यद् द्रव्यलक्षणमेव भावोऽपि स द्रव्यधर्म इति ॥ २१५१ ॥ For Personal and ATMarjanabrary.org Use Only Page #86 -------------------------------------------------------------------------- ________________ विशेषा० 1८८४॥ तुल्लागारदरिसणं सरिसं दव्वस्स लक्खणं तं पि । जह घडतुल्लागारो घडो त्ति तह सव्वमुत्तीसु ॥२१५२॥ यद् यादिवस्तूनां तुल्यस्याकारस्य दर्शनं तदिह 'सरिसं ति' सादृश्यमुच्यते । द्रव्यस्य तदपि लक्षणम् । तेनापि हि 'सहशममुकस्येदम्' इति व्यपदेशहेतुत्वाद् द्रव्यं लक्ष्यत इति, एतदपि सामान्यतो द्रव्यलक्षणमेव, विशेषतस्तु सादृश्यलक्षणमुच्यत इतीह भावार्थः । एवमुत्तरत्रापि सामान्यतो द्रव्यलक्षणता विशेषतस्तु वक्ष्यमाणतत्तविशेषलक्षणता द्रष्टव्येति । उदाहरणमाह- यथैकेन दृश्यमानघटेन तुल्याकारोऽन्योऽपि सर्वो घट इति । एवमनेनैव प्रकारेण सर्वासु मूर्तिषु सर्वेष्वपि मूर्तवस्तुषु यस्य येन सादृश्यं घटते, तत् सर्व सादृश्यलक्षणमिति ।। २१५२ ।। अथ 'सामण्णलक्खण ति सामान्यलक्षणव्याख्यानमाह-- सामण्णमप्पियमणप्पियं च तत्थंतिम जहा सिद्धो। सिद्धस्स होइ तुल्लो सव्वो सामण्णधम्मेहिं ॥२१५३॥ एगसमयाइसिद्धत्तणेण पुणरप्पिओ स तस्सेव । तुल्लो सेसाऽतुल्लो सामण्ण-विसेसधम्मो ति ॥२१५४॥ व्याख्या- इह सामान्य द्विधा- अर्पितमनर्पितं च। तत्रार्पितं विशेषितमुच्यते, अनर्पितं त्वविशिष्टम् । तत्रान्तिममविशिष्टं सामान्यं यथा सिद्धः सर्वोऽप्यन्यस्य सर्वस्यापि सिद्धस्य सत्व-द्रव्यत्व-प्रमेयत्वा-ऽमृर्तत्व-क्षीणकर्मस्वा-ऽनाबाधत्व-सिद्धत्वादिभिः सामान्यधर्मंस्तुल्यः समानो भवति । एक-द्वि-व्यादिसमयसिद्धस्वेन पुनरर्पितो विशेषितः स सिद्धः 'तस्सेव तुल्ल ति तस्यैवैक-द्वि-व्यादिसमानसमयसिद्धस्यैव सिद्धस्य तुल्यः समानः, शेषस्य स्वसमानसमयसिद्धस्यातुल्योऽसमानः । ननु कथमेक एवायं सिद्धः सिद्धान्तरैस्तुल्योऽतुल्यश्च ? इत्याह- सामान्यरूपो विशेषरूपाश्च धर्मा यस्य स सामान्य-विशेषधर्मा इति हेतोः । न ह्यसौ. येरेव धर्मंस्तुल्यस्तैरेवातुल्यो येन विरोधः स्यात् , किन्तु समानधर्मंस्तुल्यो विशेषधर्मैः पुनरतुल्य इति भावः। यचेह सिद्धस्य सिद्धेन सह समानत्वं तत् सामान्यलक्षणमिति ॥ २१५३ ॥ २१५४ ॥ 'आगारे त्ति' आकारलक्षणं व्याचिख्यासुराह ॥८८४॥ , तुल्याकारदर्शनं सरशं व्यस्य लक्षणं तदपि । यथा घटतुल्याकारो घट इति तथा सर्वमूर्तिषु ॥२१५२ ॥ १ सामान्यमर्पितममर्पितं च तत्रान्तिमं यथा सिद्धः । सिद्धस्य भवति तुल्यः सर्वः सामान्यधर्मः ॥ २१५३ ॥ एकसमयादिसिद्धत्वन पुनरपितः स तस्यैव । तुल्यः शेषातुल्यः सामान्य विशेषधर्मेति ॥ २१५४ ॥ Jan E inema For Personal and Price Use Only Page #87 -------------------------------------------------------------------------- ________________ विशेषा. बाहिरचिट्ठागारो लक्खिजए तेण माणसाकृतं । आहारादिच्छा हत्थ-वयण-नेत्ताइसण्णाहिं ॥ २१५५ ॥ आक्रियत आकल्प्यते ज्ञायतेऽभिप्रेतं मनोविकल्पितं वस्त्वनेनेत्याकारो बाह्यचेष्टारूपः । तेन च मानसमाकूतमभिप्रेतं वस्तु लक्ष्यत इति लक्षणमसावुच्यते; तथाहि- राजादीनामाहारादीच्छा इस्त-वदन-नेत्रादिसंज्ञाभिर्लक्ष्यत एव विचक्षणः, उक्तं च ___"आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्र-वक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ १॥" इदि. ११५५ ॥ अथ पाइरागइ त्ति' गत्यागतिलक्षणस्वरूपं प्रचिकटयिषुराहअवरोप्परं पयाणं विसेसणविसेसणिज्जया जत्थ । गच्चागई य दोण्हं गच्चागइलक्खणं तं तु ॥ २१५६ ॥ परस्परं द्वयोर्द्वयोः पदयोर्यत्र विशेषण-विशेष्यतयाऽऽनुकूल्येन गमनं गतिः। यथा 'जीवो भदन्त ! देवः' इति जीवमनूध देवत्वं पृच्छ्यते । अत्र जीवपदादू देवपदे आनुकूल्येन यथास्थित्या गतिः । तथा, प्रत्यावृया पातिकूल्येनागमनमागतिर्यथा 'देवो जीवः' इत्यत्र देवमनूय जीवत्वं पृच्छयत इतीह प्रत्याच्या देवपदाज्जीवपदे आगतिः। गतिधागतिश्च गत्यागती ताभ्यां ते वा लक्षणं तदेतद् गत्यागतिलक्षणम् । एतच चतुर्धा; तद्यथा-पूर्वपदव्याहतम् , उत्तरपदव्याहतम् , उभयपदव्याहतम् , उभयपदाव्याहतं चेति । तत्र पूर्वपदं व्याहत व्यभिचारि यत्र तत् पूर्वपदव्याहतं लक्षणं पूर्वपदव्यभिचारीत्यर्थः । एवमन्यत्रापि यथायोगं समासः ॥ २१५६ ॥ एतानेव चतुरो भङ्गान् सोदाहरणानाह भाष्यकार:घुव्वा-वरो-भएमुं वाहयमव्वाहयं च तं तत्थ । जीवो देवो देवो जीवो त्ति विगप्पनियमोऽयं ॥ २१५७ ॥" इह पूर्वपदव्याहतम् , अपरपदव्याहतम् , उभयपदव्याहतम् , उभयपदाव्याहतं चेति चतुर्धा तद्गत्यागतिलक्षणमुक्तम् । तत्र "जीवे भन्ते । देवे, देवे जीवे ?। गोयमा ! जीवे सिय देवे, सिय नो देवे, देवे पुण नियमा जीवे" इति भुवनगुरुवचनाज्जीवो देव इति विशेषणविशेष्यभूते पदद्वये जीव इति पूर्वपदं देवत्वं व्यभिचरत्यपि, जीवस्य देवस्यादेवस्य च नारकादेर्दर्शनात् । 'देवः किं जीवः' इति बाझचेष्टाऽऽकारी लक्ष्यते तेन मानसाकृतम् । आहारादीच्छा हस्त-वचन-नेवादिसंज्ञाभिः ॥ २१५५॥ १. ग. 'भाषणेन'। परस्परं पदयोर्विशेषण-विशेषणीयता यत्र । गस्यागतिश्च द्योगस्यागतिलक्षणं तत् तु ॥ २१५॥ पूर्वा-उपरो-भयेषु व्याहतमण्याहतं च सत् सन्न । जीबो देवो देवो जीव इति विकल्पनियमोऽयम् ॥ २१५॥ ५ जीवो भगवन् ! देवः, देवो जीवः । गौतम ! जीवः स्याद् देवः, स्थाद् नो देवः, देवः पुननियमाजीवः । ॥८८५॥ For Posol s en Page #88 -------------------------------------------------------------------------- ________________ विशेषा० ॥८८६|| Jain Education Internatio प्रत्यावृत्तौ देवो जीवत्वं न व्यभिचरत्येव, देवस्य नियमेन जीवत्वात् । तस्मात् पूर्वपदव्याहतो विकल्पनियमोऽयं भङ्गः, विकल्पो व्याहतिभजना व्यभिचार इत्यर्थः, नियमो निश्चयोऽव्यभिचार इत्यर्थः, ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः प्रथमभङ्ग इति ।। २१५७ ।। शेर्ष भङ्गत्रयं सोदाहरणं यथा जीवइ जीवो जीवो जीवइ नियमो मओ विगप्पो य । देवो भव्वो भव्वो देवो त्ति विगप्पमो दो वि ॥ २१५८ ॥ जीवो जीवो जीवो जीवो त्ति दुगे वि गम्मए नियमो । जीवो जहोवओगो तहोवओगो य जीवो त्ति ॥ २१५९ ॥ व्याख्या- 'जीवइ जीवो जीवो जीवइ' इत्यनेन द्वितीयभङ्गप्रतिपादकं भगवती सूत्रं सूचितम् । तच्चेदम् - " जीवइ भंते ! जीवे, जीवे जीवइ ? । गोयमा ! जीवइ तात्र नियमा जीवे, जीवे पुण सिय जीवइ, सिय नो जीवइ' इति । इह 'जीव' शब्देन दशविधमाणलक्षणं जीवनं जीवितव्यमुच्यते । तत्र जीवनं तावद् नियमाज्जीवः, अजीवे तस्य सर्वथाऽसंभवात्; जीवः पुनः स्याज्जीवति स्याद् न जीवति, सिद्धजीवस्य जीवनासंभवात् । अत इहोत्तरपदं व्याहतम्, व्यभिचारात् : पूर्वपदं स्वव्याहतं, जीवनस्य जीवमन्तरेणाभावात् । अत एवाह'नियमो मओ विगप्पो यत्ति' पूर्वपदेऽव्यभिचाराद् नियमो मतः, उत्तरपदे तु विकल्पो भजना व्याहतिर्व्यभिचार इत्यर्थः । ततश्च नियमेनोपलक्षितो विकल्पो यत्रासौ नियमविकल्पनामकोऽयमुत्तरपदव्याहतो द्वितीयो भङ्गः । 'देवो भव्यो भन्नो देवो त्ति' अनेनापि तृतीयभङ्गप्रतिपादकं प्रज्ञप्तिसूत्रं सूचितम् ; तद्यथा- देवे णं भंते भवसिद्धिए, भवसिद्धिए देवे ? । गोयमा ! देवे सिय भवसिद्धिए, सिय |अभव्वसिद्धिए : भवसिद्धिए वि सिय देवे, सिय नो देवे त्ति" । अत्र पूर्वपदवर्ती देवो भव्यत्वं व्यभिचरति, अभव्यस्यापि तस्य संभवात् । उत्तरपदवर्त्यपि भव्यो देवत्वं व्यभिचरति, अदेवस्यापि तस्य नरकादौ संभवात् । अत उभयपदव्याहतमिदम् । अत एवाह - 'विगप्पमो दो वि त्ति' इह प्राकृतशैल्या द्वयोरपि पदयोर्विकल्पो व्यभिचार इत्यर्थः । ततच विकल्पयुक्तो विकल्पो यत्रासौ १ जीवति जीवो जीवो जीवति नियमाद् मतो विकल्पश्च । देवो भव्यो भन्यो देव इति विकल्पो द्वयोरपि ॥ २१५८ ।। जीवो जीवो जीवो जीव इति द्विकेऽपि गम्यते नियमः । जीवो यथोपयोगस्तथोपयोगश्च जीव इति ॥ २१५९ ॥ २ जीवति भगवन् ! जीवः, जीवो जीवति ? गौतम ! जीवति तावद् नियमाज्जीवः, जीवः पुनः स्याज्जीवति, भवसिद्धिकः भवसिद्धिको देवः ? गौतम् ! देवः स्याद् भवसिद्धिकः स्यादभवसिद्धिकः । भवसिद्धिकोऽपि स्याद् देवः स्यात् नो देव इति । For Personal and Private Use Only स्याद् नो जीवति । ३ देवो भगवन् ! | बृहद्वत्तिः । ॥८८६ ॥ Page #89 -------------------------------------------------------------------------- ________________ विशेषा० ॥८८७॥ Jain Educationa Internati विकल्पविकल्पनामकोऽयम्म्रुभयपदव्याहतस्तृतीयो भङ्ग इति । 'जीवो जीवो जीवो जीवो ति' इहापि व्याख्याप्रज्ञप्तिसूत्रमेतद् द्रष्टव्यम् ; तद्यथा - "जीत्रे भंते ! जीवे, जीवे जीवे १ । गोयमा ! जीवे ताव नियमा जीवे, जीवे वि नियम वेत्ति" । इह एकस्य जीवशब्दस्योपयोगो वाच्यः । ततश्चोपयोगो नियमाज्जीवः, जीवोsपि नियमादुपयोगः, अत उभयपदाव्याहतमिदम् । अत एवाह'दुगे वि गम्मए नियमो इत्यादि' पदद्वयेऽप्यत्र नियमो गम्यते । ततश्च नियमान्वितो नियमो यत्रासौ नियमनियमाभिधान उभयपदाव्याहतश्चतुर्थो भङ्ग इति ।। २१५८ ।। २१५९ । अथ लोकेsपि चतुर्विधमिदं गत्यागतिलक्षणं प्रसिद्धमिति दर्शयन्नाह - वी घडो ति चूओ दुमो त्ति नीलुप्पलं च लोयम्मि । जीवो सचेयणो त्तिय विगप्पनियमादओ सिद्धा || २१६०|| पूर्वपदव्याहतं यथा 'रूपी घटः' इति । अत्र रूपिणो घटस्य पटादेव भावात् पूर्वपदव्याहतिः, उत्तरपदं तु न व्याहतम्, घटस्य रूपण एव भावादिति विकल्पनियमः प्रथमो भङ्गः । उत्तरपदव्याहतं 'चूतो द्रुमः' इति । इह चूतो द्रुम एव भवतीति न व्याहतिः, मस्तु चूतोऽचूतश्च स्यादित्युत्तरपदव्याहतिरिति नियमविकल्पो द्वितीयो भङ्गः । उभयपदव्याहतं यथा 'नीलोत्पलम्' इति । नीलमुत्पलं मरकतादि च भवति, उत्पलमपि नीलं शुक्लादिरूपं च भवति इत्युभयपदव्यभिचाराद् विकल्पविकल्पस्तृतीयो भङ्गः । उभयपदाव्याहतं यथा 'जीवः सचेतनः' इति । जीवः सचेतन एव भवति, चेतनापि जीवस्यैव, इत्युभयपदाव्यभिचाराद् नियमनियमश्चतुर्थो भङ्ग इति । एवं विकल्पनियमादयश्चत्वारो भङ्गा लोकेऽपि सिद्धा इति । तदेवमभिहितं गत्यागतिलक्षणम् ॥ २१६० ॥ अथ 'नाणत्ति त्ति' नानातालक्षणं विवरीषुराह - नातित्तिविसेसो सो व्यक्खेत्त-काल-भावेहिं । असमाणाणं णेओ समाणसंखाणमविसेसो || २१६१ ॥ परमाणु - दुयणुयाणं जह नाणत्तं तहावसेसाणं । असमाणाणं तह खेत्त-काल- भावप्पभेयाणं ॥ २१६२ ॥ १ जीवो भगवन् ! जीवः, जीवो जीवः ? गौतम ! जीवस्तावद् नियमाजीवः, जीवोऽपि नियमाजीव इति । २ रूपी घट इति चूतो दुम इति नीलोत्पलं च लोके । जीवः सचेतन इति च विकल्प नियमादयः सिद्धाः ॥ २१६० ॥ ३ नानातेति विशेषः स द्रव्य क्षेत्र काल-भावैः । असमानानां ज्ञेयः समानसंख्यानामविशेषः || २१६१ ॥ परमाणु-द्वयणुकानां यथा नानात्वं तथाऽवशेषाणाम् । असमानानां तथा क्षेत्र-काल- भावप्रभेदानाम् ॥ २१६२ ॥ For Personal and Private Use Only बृहद्वृचिः। ||८८७ ।। ww.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ विशेषा० ॥८८८॥ नाना इत्येतस्य भावो नानाता वस्तूना परस्परं भिन्नता विशेष इत्यर्थः । स च विशेषो द्रव्य-क्षेत्र-काल-भावैरसमानानामसमानसंख्यानां ज्ञेयोऽवगन्तव्यः, द्रव्यादिभिः समानसंख्यानां पुनरविशेष इति । अत्रोदाहरणमाह- 'परमाण्वित्यादि' यथा द्रव्यसंख्ययाऽसमानानां परमाणूनां व्यणुकस्कन्धानां च, तथाऽवशेषाणां ब्यणुकानां व्यणुकानां च, तथा व्यणुकानां चतुरणुकानां च, तथा, चतुरणुकानां पञ्चाणुकानां चेत्यादिद्रव्यसंख्ययाऽसमानानां परस्परं नानात्वं विशेषो ज्ञेयः । तथा तेनैव प्रकारेण क्षेत्र-काल-भावसंख्ययाऽसमानानां क्षेत्र-काल-भावमभेदानामपि परस्परं नानात्वं विशेषो मन्तव्यः तद्यथा- एकप्रदेशावगाढानां धादिप्रदेशावगाढानां च, तथैकसमयस्थितिकानां यादिसमयस्थितिकानां च तथा, एकगुणकालकादीनां द्विगुणकालकादीनां चेत्यादि । उपलक्षणं चेदम्, द्रव्यतः समानसंख्यानामपि परमाण्वादीनां क्षेत्र-काल-भावैर्नानात्वं द्रष्टव्यम् । एवमेकादिप्रदेशावगाढानां क्षेत्रावगाढप्रदेशैः समानसंख्यानामपि द्रव्य-काल-भावैर्नानात्वम् , एकसमयादिस्थितीनां च स्थितिसमयैः समानसंख्यानामपि द्रव्य-क्षेत्र-भावैर्नानात्वम् ; एकगुणकालकादीनां च वर्ण-गन्धादिगुणैः समानसंख्यानामपि द्रव्य-क्षेत्र-कालैर्नानात्वमिति ॥ २१६१ ॥ २१६२ ॥ अथ 'निमित्त त्ति' निमित्तलक्षणं विवृण्वनाहलेक्खिज्जइ सुभासुभमणेण तो लक्खणं निमित्तं ति । भोमाइ तदट्ठविहं तिकालविसयं जिणाभिहियं ॥२१६४ लक्ष्यते विज्ञायते यस्मात् शुभाशुभमनेन ततो निमित्तमपि लक्षणम् । तच्चाष्टविधमष्टप्रकारम् । उक्तं च___ "भोम-सुमिण-तलिक्खं दिव्वं अंगसरलक्खणं तह य । बंजणमट्ठविहं खलु निमित्तमेवं मुणेयव्वं ॥१॥" इति । भौमादिस्वरूपं च ग्रन्थान्तरादवसेयम् । इदं चाष्टविधमपि निमित्तं प्रत्येकमतीता-ऽनागत-वर्तमानरूपकालत्रयविषयं जिनैरभिहितमिति ॥ २१६३ ॥ अथ 'उपाय विगई यत्ति' उत्पाद-विगमलक्षणस्वरूपमाहनाणुप्पन्नं लक्खिज्जए जओ वत्थु लक्खणं तेणं । उप्पाओ संभवओ तह चेव विगच्छओ विगमो ॥२१६४॥ लक्ष्यते शुभाशुभमनेन ततो लक्षणं निमित्तमिति । भौमादि तदष्टविध त्रिकालविषयं जिनाभिहितम् ॥ २१६३॥ કરી ૮૮૮ २ भौम स्वामा-ऽन्तरिक्षं दिव्वमङ्गसरलक्षणं तथा च । व्यञ्जनमष्टविध खलु निमित्तमेवं ज्ञातव्यम् ॥ १॥ ३मानुल्पवं व्यते यतो वस्तु लक्षणं तेन । उत्पादः संभवतस्तथैव विगच्छतो विगमः ॥ २१६४॥ ansar For Personal and Use Only Page #91 -------------------------------------------------------------------------- ________________ यतो नानुत्पत्रं वस्तु लक्ष्यते तेनोत्पादोऽपि तल्लक्षणम् । कथंभूतस्य वस्तुन उत्पादो लक्षणम् ? । संभवत उत्पद्यमानस्य । । विशेषा० तथा, विगच्छतो विना वस्तुनो विगमो विनाशो लक्षणमेवेति ।। २१६४ ॥ बृहद्वृत्तिः । ननु विगमो नाशः कथं वस्तुलक्षणम् ? इत्याह11८८९॥ लक्खिज्जइ जं विगयं विगमेण विणाव जनसंभूई । विगमो विलक्षणमओ विगच्छओ वत्थुणोऽणण्णो ॥२१६५॥ यद् यस्माद् यथोत्पादेनोत्पनं लक्ष्यत एवं विगतमपि विगमेन लक्ष्यत एव, यथा चोत्पादमन्तरेण न वस्तुनः संभूतिः, एवं Ho 'विगमेण' इत्यस्यावृत्त्योत्तरत्रापि संबन्धाद् यस्माद् विगमेनापि विना न वस्तुनः संभूतिः संभवः । न हि मृदः प्राक्तने रूपेऽविनष्टे 'घटस्य संभवोऽस्ति । अतोऽस्मात् कारणाद् विगमोऽपि वस्तुनो लक्षणमेव, तत्संभवहेतुत्वात् , उत्पादवत् । कथंभूतो विगमः ? इत्याहविगच्छतो वस्तुनोऽनन्योऽभिन्नः, यथोत्पन्नादभेदवानुत्पाद इति ॥ २१६५ ।। एतदेव भावयति अङ्गुलिरिजुता निययप्पसूइ-वक्कत्तणासओ समयं । लक्खिजइ नेयरहा तह सब्वे दव्वपज्जाया ॥२१६६॥ अङ्गुल्या ऋजुताऽङ्गुल्जता सा समकं युगपद् निजकप्रमूति-वक्रत्वनाशत एव लक्ष्यते, नेतरथा नान्यथेत्यर्थः । तत्र निजकमसूतिरुत्पाद ऋजुतायाः, वक्रत्वस्य नाशो वक्रत्वनाशः, निजकमसूतिश्च वक्रत्वनाशश्च निजकपमूति-वक्रत्वनाशी, ताभ्यां निजकममूति-वक्रत्वना. शाभ्यामिति समासः । अस्माच्च पश्चमीद्विवचनान्तात् “पञ्चम्यास्तसिल (पा०५,३,७) इति तस्पत्ययः। इदमुक्तं भवति- अङ्गुलीद्रव्यस्य ऋजुतापर्यायो नियमत एव खस्योत्पादेन वक्रत्वस्य च नाशेन लक्ष्यते, नान्यथा, अनुत्पन्नस्य खरविषाणस्येव लक्षणायोगात्, विपक्षभूतपर्यायाविनाशे चोत्पादायोगात् । यथा चाङ्गुल्या ऋजुतापर्यायस्तथाऽन्येऽपि सर्वद्रव्यपर्यायाः स्वस्योत्पादे स्वविपक्षभूतपर्यायविनाश एव च सति लक्ष्यन्ते, नान्यथा । ततश्च यथोत्पादो वस्तुलक्षकत्वाल्लक्षणं तथा विनाशोऽपि, पूर्वपर्यायविनाशमन्तरेणाप्युत्तरपर्यायविशिष्टवस्तुनो लक्षणायोगादिति ॥ २१६६ ॥ अथ विनाशस्य ये सर्वथा वस्तुत्वं नेच्छन्ति सौगताः, तन्मतानुसारी परः पाह, लक्ष्यते यद् विगतं विगमैन विना वा यद् न संभूतिः । विगमोऽपि लक्षणमतो विगच्छतो वस्तुनोऽनन्यः ॥ २१५५॥ R11८८९॥ २ अल्ज ता निजकप्रसूति-वक्रत्वनाशतः समकम् । लक्ष्यते नेतरथा तथा सर्वे द्रव्यपर्यायाः ॥ २५॥ For Personal and Use Only P w.jainesbrary.org Page #92 -------------------------------------------------------------------------- ________________ विशेषा ||८९०॥ उप्पायरस हि जुत्ता लक्खणया नासओ विणासस्स । नासोवलक्खियं वा वत्थु न भावो खपुप्फ व ॥२१६७॥ ननूत्पादस्य लक्षणता युक्ता, उत्पन्नवस्त्वनन्यत्वेन तस्य सत्त्वात् , विनाशस्य त्वसतोऽविद्यमानस्य नासौ युक्ता । न ह्यसत् खरविषाणं कस्यापि लक्षणं भवितुमर्हति । अथ नाशोऽपि वस्तुनो लक्षणमिष्यते, तर्हि तस्याभावरूपत्वात् तल्लक्षितं वस्त्वप्यभाव एव स्यात् , आकाशकुसुमवदिति । एतदेवाह- 'नासोवलक्खियं वेत्यादि' ॥ २१६७ ॥ अत्रोत्तरमाह. नोसो भावो संभूइहेऊओ वत्थुणो धुवत्तं व । अहव समुप्पाओ इव वत्थुप्पभवाइभावाओ ॥ २१६८ ॥ नाशो भाव इति प्रतिज्ञा, पूर्वोक्तन्यायेन वस्तुनः संभूतिहेतुत्वात् , ध्रुवत्ववदिति । अथवा, हेतु-दृष्टान्तान्यत्वेनान्यथा प्रमाणम्नाशो भाव इति सैव प्रतिज्ञा, वस्तुनः प्रकृष्टं भवनं प्रभवः प्रौढतापर्यायस्तस्यादौ प्रथमं पूर्व भावः सचं तस्माद् वस्तुप्रभवादिभावादिति हेतुः । समुत्पादवदिति दृष्टान्तः । इह यो यो वस्तुनः प्रकृष्टभवनस्यादौ भवति स स भावः, यथोत्पादः, भवति च वस्तुपभवस्यादौ पूर्वोक्तयुक्तितो नाशः, तस्माद् भाव इति ।। २१६८ ।। यदुक्तम्- 'नासोवलक्खियं वेत्यादि' तत्राह। नासोवलक्खियं चिय तदभावो च्चिय तदन्नहा भावो । आह नणु पत्तमेवं भावाभावोभयसभावं ॥२१६९॥ एवं च सति 'नासोवलक्खियं चिय तदिति' नाशोपलक्षितमेव तत्-निर्दिष्टयुक्तितो नाशेन लक्ष्यत एवैतदित्यर्थः। तथा चैतावताशेनाभाव एव तद् वस्तु, नात्र विवादः, कथश्चिद् वस्तूनामभावरूपताया जैनैरभ्युपगतत्वादिति । 'अन्नहा भावो चि' अन्यथा पुनरन्येन रूपेण तद्वस्तु भाव:- उत्पाद-ध्रौव्यरूपतया भाव एव तदित्यर्थः । अत्राह पर:- नन्वेवं सति भावाभावोभयखभावं वस्तु प्राप्तम् , एतच्चायुक्तम् , भावा-ऽभावयोः परस्परपरिहारेणावस्थानाच्छाया-ऽऽजपवदेकत्रायोगादिति ।। २१६९ ।। अत्रोत्तरमाह-- १ उत्पादस्य हि युक्ता लक्षणता नाऽसतो विनाशस्य । नाशोपलक्षितं वा वस्तु न भावः खपुष्पमिव ॥ २१६७ ॥ २ नाशो भावः संभूतिहेतुतो वस्तुनो ध्रुवत्वमिव । अथवा समुत्पाद इव वस्तुप्रभवादिभावात् ॥ २१६८ ॥ ३ नाशोपलक्षितमेव तदभाव एव बदन्यथा भावः । आह ननु प्राप्तमेवं भावाभावोभवस्वभावम् ॥ २१५९ ॥ | ॥८९०॥ REPORT Jan Education Internati For Personal and Price Use Only Page #93 -------------------------------------------------------------------------- ________________ । विशेषा. बृहद्वत्तिः । ।।८९१॥ एवं चिय तं वत्थु सव्वाभावे व तंखपुष्पं व । भावे व सब्बहा सव्वसंकरे-गत्त-णिच्चाई ॥ २१७० ॥ नन्वेवमेव भावाभावोभयरूपतायामेव तद् वस्तु भवति, न पुनरेकान्तेन भावस्वरूपत्वेऽभावस्वरूपत्वे वा । एतदेवाहसर्वाभावे वा सर्वथैवाभावरूपतायां वेष्यमाणायां खपुष्पमिव तद् वस्तु स्यात् । भावे वा सर्वथा भावरूपतायां वैकान्तेनेष्यमाणायां सर्वसंकरै-कत्व-नित्यत्वादयो दोषाः प्रसजन्ति; तथाहि- 'सर्वथा सर्वैरपि प्रकारैर्घटस्य भावः' इत्युक्ते यथा घटरूपतया तथा पटस्तम्भ-भू-भूधरादित्रैलोक्यरूपतयापि तस्य भावः प्रामोति, कथश्चिदप्यभावरूपतानभ्युपगमात् । एवं स्तम्भ-भू-भूधरादीनामपि सर्वात्मना भावात् सर्वसंकरोऽन्योन्यानुप्रवेशलक्षणः स्यात् । एकस्मिन् वा कस्मिंश्चिद् घटादिवस्तुनि सर्वस्यापि त्रिभुवनस्यानुप्रवेशात सबैकत्वं भवेत् । ततश्चैकस्मिन्नपि व्योमादिवस्तुनि सर्वदेवावतिष्ठमाने शेषस्यापि घटादिवस्तुजातस्य तदेकत्वापच्या सर्वदाऽवस्थानात् सर्वनित्यत्वप्रसङ्गः । आदिशब्दादेकस्मिन् घटादिवस्तुनि विनष्टे शेषस्यापि भू-भूधरादेस्तदेकत्वेन विनाशात् सर्वशून्यतापत्तिः, सर्वस्यापि च सर्वत्र विद्यमानत्वात् सर्वार्थेषु निराकाङ्क्षमेव विश्वं स्यादिति । तस्मात् केवले भावरूपत्वेऽभावरूपत्वे वेष्यमाणे दोषदर्शनाद् भावाभावोभयरूपं वस्तु । न चैवं विरोधः, भावा-ऽभावयोर्भिन्ननिमित्तत्वात् । यदि हि येनैव भावस्तेनैव चाभावः स्यात् तदा भवेद् विरोधः । न चैतदस्ति, स्वरूपेण घटादेर्भावात् , पररूपेण चाभावादिति ।। २१७०॥ ननु यद्येवम् , तर्युत्पन्नमप्यनुत्पन्नम् , तस्याभावरूपत्वात् । अनुत्पन्नमभावीभूतं चास्ति, अभावरूपतया सत्चात् । तथा च सति 'उत्पन्नम् , विनष्टं वेदम्' इत्यादिलोकव्यवहारो न पामोति, इत्याशङ्क्याह--- ___ उप्पन्नं विगयं वाऽणप्पियमविसेसियं सधम्मेहिं । तं चिय पज्जायंतरविसेसियमहप्पियं नाम ॥ २१७१ ॥ इहोत्पन्न विगतं वेति यल्लोके व्यपदिश्यते वस्तु, तत् सर्वमपि द्विविधम् - अर्पितम् , अनर्पितं च । तत्र स्वधर्मः विशेषवद्भिः, पर्यायैरविशेषितं सामान्यरूपं वस्त्वनर्पितमभिधीयते । तदेव च पर्यायान्तरैः पर्यायविशेषैविशेषितमर्पितमुच्यत इति । एवं व्यवस्थिते यदा सामान्यरूपमनपेक्ष्योत्पाद-विगमादिपर्यायेण केनापि विशेषितं वस्तु वक्तुमिष्यते तदोत्पन्नं विगतं चेत्यादि व्यपदेशतः सर्वोऽपि । एवमेव तद् वस्तु सर्वाभावे वा तत् खपुष्पमिव । भावे वा सर्वथा सर्वसकर-काय-नित्यत्वानि ॥ २१७ ॥ २. उत्पनं विगतं वाऽनर्पितमविशेषितं स्वधर्मः । तदेव पर्यायान्तरविशेषितमधार्पितं नाम ॥ २१७१ ॥ PASCORE RWA S ८९१॥ ATTA Jan Educationa Intement For Personal and Use Only Page #94 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । समान लोकव्यवहारः प्रवर्तते । तथाचाह-"अर्पिता-ऽनर्पितसिद्धेः" (तस्वा०५,३१,१३३) इति । तदेवमुक्तमुत्पाद-विगमलक्षणम् । धौव्यलक्षणं विशेषा०तु द्रव्यलक्षणाभिधानद्वारेणैवाभिहितम् , ध्रुवत्व-द्रव्यत्वयोरेकार्थत्वात् ॥ २१७१ ॥ अथ 'वीरिय त्ति' वीर्यलक्षणमभिधित्सुराह॥८९२॥ वीरियं ति बलं जीवरस लक्खणं जं व जस्स सामत्थं । दव्वस्स चित्तरूवं जह वीरियमहोसहाईणं ॥२१७२॥ वीर्य जीवस्य बलमुच्यते। तेन च 'बलवानयम्' इत्यादिव्यपदेशाज्जीवो लक्ष्यत इति तत् तस्य लक्षणम् । अथवा, न जीवस्यैव बलं वीर्यमुच्यते, किन्तु यद् यस्य सचेतनस्याचेतनस्य वा द्रव्यस्य चित्ररूपं सामर्थ्य तदिह वीर्यमभिधीयते यथा लोकेऽपि प्रसिद्ध हरीतकी-गुडूच्याद्यौषधीनां वीर्यम् , आदिशब्दाद् माणि-मन्त्रादिपरिग्रहः; उक्तं च- 'अचिन्त्यो हि माण-मन्त्रौषधीनां प्रभावः' इति ॥ २१७२ ।। अथ 'भावे य त्ति' भावलक्षणमाहजैमिहोदइयाईणं भावाणं लक्खणं त एववा । तं भावलक्खणं खलु तत्थुदओ पोग्गलविवागो ॥२१७३॥ यदिह भावानामौदयिकादीनां कर्मपुद्गलोदयादिरूपं लक्षणं तद् भावलक्षणम् , यथा कर्मपुद्गलानामुदयलक्षण औदायिकः, कर्मपुद्गलानामेवोपशमलक्षण औपशमिकः, तेषामेव सर्वथाऽभावलक्षणः क्षायिका, क्षयोपशमरूपमिश्रंतालक्षणः क्षायोपशमिकः, सामान्येन पुद्गलपरिणतिरूपः पारिणामिकः । एषामेव भावानां यादिसंयोगलक्षणः सांनिपातिकः । 'त एवहव त्ति 'अथवा, त एवौदयिकादयो भावा लक्षणं भावलक्षणम् । जीवो हि नारकादिव्यपदेशहेतुत्वात् तैलक्ष्यत एवेति । 'तत्थुदओ पोग्गलविवागो ति' तत्र प्रथमव्याख्यापक्ष औदयिकभावस्य कर्मपुद्गलविपाकलक्षण उदयो लक्षणम्, एवमन्येषामपि भावानां यथायोगं लक्षणं वाच्यम् । तच दर्शितमेवेति ॥ २१७३ ॥ भाष्यकारोऽपि तस्मिन्नुदये भव औदयिका; तेन वा निवृत्तः, स एव चौदयिकः' इत्यादिकां भावानां व्युत्पत्ति, शेषाणामौपशामकादिभावानामुपशमादिरूपं लक्षणं च दर्शयन्नाह-- । वीर्यमिति पलं जीवस्य लक्षणं यद्वा यस्य सामर्थ्यम् । व्यस्य चित्ररूपं यथा वीर्यमापध्यादीनाम् ॥ २१७२ ॥ २ यदिहीदयिकानां भावानां लक्षणं त एवाथवा । सद् भावलक्षणं खलु तत्रोदयः पुद्गलविपाकः ॥ २१७३ ॥ ८९२॥ Page #95 -------------------------------------------------------------------------- ________________ विशेषा० हवृत्तिः । ।।८९३॥ उदए सइ जो तेण व निव्वत्तो उदय एव ओदईओ। उदयविघाय उवसमो उवसम एवोवसमिउत्ति॥२१७४॥ खय इह कम्माभावो तब्भावे खाइओ स एवहवा । उभयसहावो मीसो खओवसमिओ तहेवायं ॥ २१७५ ॥ सव्वत्तो किर नामो परिणामोऽभिमुहया स एवेह । परिणामिउ त्ति सुद्धो जो जीवा-ऽजीवपरिणामो ॥२१७६॥ तिस्रोऽपि गतार्थाः, नवरं 'उभयसहावो इत्यादि' कर्मणो यावनन्तरोक्तौ क्षयो-पशमौ तदुभयस्वभावत्वाद् मिश्रः क्षायोपशमिको भावः । कथं कया व्युत्पत्त्या ? इत्याह- तथैवेति, क्षयोपशमावेव क्षायोपशमिकः; तयोर्वा भवः, ताभ्यां वा निवृत्त इति पूर्वदर्शितव्युत्पत्त्येत्यर्थः । तदेवं नामादि भावावसानं द्वादशधा संक्षेपतो लक्षणमभिहितम् । एतदेवाह नियुक्तिकारः-'लक्खणपेयं समासओ भणियं' इति ॥ २१७४ ॥ २१७५ ॥ २१७६ ॥ इह च प्रकृते भावलक्षणेनाधिकार इत्येतदेव दर्शयन्नाह भाष्यकार: सम्मत्त-चरित्ताइं मीसो-वसम-क्खयस्सहावाई। सुय-देसोवरईओ खओवसमभावरूवाओ ॥ २१७७ ॥ सामाइएसु एवं संभवओ सेसलक्खणाई पि । जोएज भावओ वा वइसेसियलक्खणं चउहा ॥ २१७८ ॥ इह सामायिकं तावच्चतुर्विधम् - सम्यक्त्वसामायिकम् , श्रुतसामायिकम् , देशविरतिसामायिकम् , सर्वविरतिसामायिक चेति । तत्र सम्यक्त्वसामायिकं चारित्रसामायिकं चेत्येते द्वे अपि सामायिके मिश्रो-पशम-क्षयस्वभावे मन्तव्ये- मिश्रः क्षायोपशमिको भावः, उपशमस्त्वौपशमिको भावः, क्षयः क्षायिको भावः, एतेषु त्रिष्वपि भावेषु यथोक्तं सामायिकद्वयं वर्तत इत्यर्थः । श्रतमिति श्रुतसामायिक, देशोपरतिर्देशविरतिसामायिकम् , एते द्वे अप्येकस्मिन्नेव क्षायोपशमिके भावे बाते । अत एतानि चत्वार्यपि सामायिकानि यथोक्तभावरूपत्वात् , जीवस्य चैतैः सामायिकवत्त्वेन लक्षणाद् भावलक्षणरूपाणि भवन्ति । एवमेतेषु सामायिकेषु संभवतो यथासंभवं शेषाण्यपि नाम , उदये सति यस्तेन वा निवृत्त उदय एवौदयिकः । उदयविधात उपशम उपशम एवापशामिक इति ॥ ११७४ ॥ क्षय इह कर्माभावस्तजावे क्षायिकः स एवाथवा । उभयस्वभावो मिश्रः क्षायोपशमिकस्तथैवायम् ॥ २१७५ ॥ सर्वतः किल नामः परिणामोऽभिमुखता स एवेह । पारिणामिक इति शुद्धो यो जीवा-5जीवपरिणामः ॥ २१७६ ॥२ गाथा २१४७ । १ सम्यक्त्व-चारित्रे मिश्रो-पशम-क्षयस्वभावे । श्रुत-देशोपरती क्षयोपशमभाषरूपे ॥ २१७७ ॥ सामायिकेप्येवं संभवतः शेषलक्षणान्यपि । योजयेद् भावतो वा वैशेपिकलक्षणं चतुर्धा ॥ २१७८॥ ॥८९३॥ For Personal use only a w.janabrary.org Page #96 -------------------------------------------------------------------------- ________________ विशेषा ॥८९४॥ 39 स्थापना-द्रव्यसादृश्यरूपाणि लक्षणानि योजयेत् ; तथाहि-जीवद्रव्यमेतैर्लक्ष्यत इति द्रव्यलक्षणमप्येतानि भवन्ति, एवमन्यलक्षणताप्यभ्यूज़ वाच्या। यदुक्तं नियुक्तिकृता- 'अहवा वि भावलक्खण' इत्यादि, तयाख्यानार्थमाह- 'भावओ वेत्यादि । 'वा' इत्यथवा, भावतो भावविषयेऽन्यद् वैशेषिक विशेषरूपलक्षणं चतुर्विधं बोद्धव्यम् ।। २१७७ ।। २१७८ ॥ तच्च 'सदहण जाणणा' इत्यादिना नियुक्तिकृता दर्शितं भाष्यकारो व्याख्यातुमाह-- सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥ २१७९ ॥ पूर्वमौदयिकादिभावानामुदयो-पशमादयो लक्षणमित्येतद् भावलक्षणमुक्तम् । अवा, त एचौदयिकादयो भावा जीवा-ऽजीवलक्षकत्वेन भावलक्षणमुक्ताः। इदं च द्विविधमपि भावलक्षणं सामान्यम् , जीवा-उजीवलक्षकत्वेन सर्वत्र भावात् । श्रद्धानादिकं तु विशेषलक्षणम् , सम्यक्त्वादिसामायिकेष्वेव भावात् । तथाहि-जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् 'जाणण त्ति' ज्ञानज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । 'विरइ त्ति' विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । 'मीसं व त्ति' । 'मीसा व त्ति' पाठान्तरं च । तत्र मिश्रं विरताविरतं, मिश्रा वा विरत्यविरति देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्म- हावीरः परिकथयति, तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतृणां परिणमतीति । तदेवमभिहितं लक्षणद्वारम् ।। २१७९ ॥ अथ नयद्वारम् । तत्र 'नयः' इति किमुच्यते, कतिभेदश्वायम् ? इत्याहऍगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ नओ सत्तहा सो य ॥ २१८० ॥ __ अनेकधर्मणोऽनन्तधर्मात्मकस्य वस्तुनो यदेकेन नित्यत्वादिनाऽनित्यत्वादिना वा धर्मेणावधारणेनैव सावधारणं नयनं प्ररूपणं तकोऽसौ नयो भवति । अनन्तधर्मात्मकं वस्त्वेकांशेनैव नयति प्ररूपयतीति नयः। कथं पुनरेकस्य वस्तुनो युगपदनन्तधर्मात्मकत्वम् । अत्रोच्यते- सर्वमेव वस्तु तावत् सपर्यायम् । ते च पर्याया द्विविधा रूप-रसादयो युगपद्भाविनः, नव-पुराणादयस्तु क्रमभाविनः । पुनः शब्दा-ऽर्थपर्यायभेदात् सर्वेऽपि द्विविधाः । तत्र 'इन्द्रो दुश्च्यवनो हरिः' इत्यादिशब्दैर्येऽभिलप्यन्ते ते १ गाथा २१४७ । २ गाथा २१४८ । ३ श्रद्धानादिस्वभावं यथा सामायिक जिनः परिकथयति । तल्लक्षणमेव तत् परिणमते गौतमादीनाम् ॥ २१७९ ॥ ४ एकेन वस्तुनोऽनेकधर्मणो यदवधारणेनैव । नयनं धर्मेण ततो भवति नयः साधा सच ॥ २१८०। ||८९४॥ Jan E inematia For Personal and Use Only |w.jainsbrary.org Page #97 -------------------------------------------------------------------------- ________________ विशेषा ॥८९५|| दस सालaarak सर्वेऽपि शब्दपर्यायाः । ये त्वभिलपितुं न शक्यन्ते श्रुतज्ञानविषयत्वातिक्रान्ताः केवलादिज्ञानविषयास्तेऽर्थपर्यायाः । पुनरेते द्विविधाःस्वपर्यायाः, परपर्यायाश्च । पुनस्तेऽपि केचित् स्वाभाविकाः, केचित्तु पूर्वापरादिशब्दवदापेक्षिकाः। पुनरेते सर्वेऽप्यतीता-ऽनागत वर्तमानकालभेदात् त्रिविधा इत्यादिना प्रकारेण समयानुसारतः सुधिया वस्तुनो युगपदनन्तधर्मकत्वं भावनीयम् । स च नयः सप्तविधः सप्तप्रकारः ॥ इति व्याख्यातास्तिस्रो नियुक्तिगाथाः, द्वात्रिंशच्च भाष्यगाथाः, इत्युभयं पश्चत्रिंशद्गाथार्थः ॥ २१८० ॥ के पुनस्ते सप्त नयप्रकाराः? इत्याह-- 'नेगम संगह ववहार उज्जुसुए चेव होइ बोधव्यो । सद्दे य समभिरूढे एवंभूए य मूलनया ॥२१८॥ णेगेहिं माणेहिं मिणइ त्ती णेगमस्स नेरुत्ती । सेसाणं पि नयाणं लक्खणमिणमो सुणह, वोच्छं ॥२१८२॥ संगहियपिडियत्थं संगहवयणं समासओ बिति । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु ॥२१८३॥ पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुणेअव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सदो ॥ २१८४ ॥ वत्थुओ संकमणं होइ अवत्थू नए समभिरूढे । वंजण-अत्थ-तदुभए एवंभूओ विसेसेइ ॥ २१८५ ॥ एताः पश्च नियुक्तिगाथाः क्रमेण व्याचिख्यासुर्भाष्यकारो नैगमनयशब्दार्थ तावदाह णेगाई माणाई सामन्नो-भय-विसेसनाणाइं । जं तेहिं मिणइ तो णेगमो णओ णेगमाणो त्ति ॥२१८६॥ ... न एक नैकं प्रभूतानीत्यर्थः, नैकानि किन्तु प्रभूतानि यानि मानानि सामान्यो-भय-विशेषज्ञानानि । तत्र समानानां भावः सामान्यं सत्तालक्षणम् , उभयं सामान्यविशेषोभयरूपमपान्तरालसामान्यं वृक्षत्व-गोत्व-गजवादिकम् , विशेषास्तु नित्यद्रव्य १ नैगमः संग्रहो व्यवहार मजुसूत्रत्रैव भवति बोद्धव्यः । शब्दश्च समभिरूढ एवंभूत मूलनयाः ॥ २१८१ ॥ मैकनिर्मिनोतीति नैगमस्य निरुक्तिः । शेषाणामपि नयानां लक्षणमिदं तु शृणुत, वक्ष्ये ॥ २१८२ ॥ संगृहीतपिण्डिताथै संग्रहवचनं समासतो ब्रुवन्ति । ब्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु ॥ २१८३ ॥ प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिज्ञातव्यः । इच्छति विशेषिततरं प्रत्युत्पन्न नयः शब्दः ॥ २१८४ ॥ वस्तुनः संक्रमणं भवत्यवस्तु नये समभिरूढे । व्यञ्जना-ऽर्थ-तदुभयानेवभूतो विशेषयति ॥ २१८५ ॥ २ नैकानि मानानि सामान्यो-भय-विशेषज्ञानानि । यत् तैर्मिनोति ततो नैगमो नयोऽनेकमान इति ॥ २१८६॥ "on Jain Education Internati For Personal and Price Use Only Page #98 -------------------------------------------------------------------------- ________________ विशेषा ॥८९६॥ DERATEACariECTCHCECLACESSटा वृत्तयोऽन्त्यस्वरूपा व्यावृपयाकारबुद्धिहेतवः, तेषां सामान्यो-भय-विशेषाणां ग्राहकाणि ज्ञानानि सामान्यो-भय-विशेषज्ञानानि, तैर्यस्माद् मिनोति मिमीते वा, ततो नैगमः, अत एव नैकमानो नैकपरिच्छेदः किन्तु विचित्रपरिच्छेद इति ॥ २१८६ ।। नैगमनयस्यैव व्युत्पत्त्यन्तरमाह 'लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमोऽणेगपहो णेगमो तेणं ॥२१८७॥ 'वा' इत्यथवा निगमा भण्यन्ते । के। लोकार्थनिबोधा:- अर्था जीवादयस्तेषु नितरामनेकपकारा बोधा निबोधा लोकस्यार्थनिबोधा लोकार्थनिबोधाः । तेष्वेवंविधेषु निगमेषु भवः कुशलो वाऽयमिति नैगमः। अथवा, अन्यथा व्युत्पत्तिः-गम्यतेऽनेनेति गमः पन्था नैके गमाः पन्थानो यस्यासौ नैकगमः, वक्ष्यमाणनीत्या बहुविधाभ्युपगमपरत्वाद् नैकमार्गः, निरुक्तविधिना च ककारंलोपाद् नैगम इति ॥२१८७॥ कथंभूतः पुनरयम् , कथं चाऽनुगन्तव्यः ? इत्याहसो कमविसुद्धभेओ लोगपसिद्धिवसओऽणुगंतव्वो । विहिणा निलयण-पत्थय-गामोवम्माइसंसिद्धो ॥२१८८॥ स नैगमनयः क्रमेण परिपाच्या विशुद्धा विशेषवन्तो भेदाः प्रकारा यस्य स क्रमविशुद्धभेदः, तथाहि- आधभेदोऽत्य निर्विकल्पमहासत्ताख्यकेवलसामान्यवादित्वात् सर्वाविशुद्धः, गोत्वादिसामान्यविशेषवादी तु द्वितीयभेदो विशुद्धाविशुद्धः, विशेषवादी तु तृतीयभेदः सर्वविशुद्धः। एवं प्रस्थकाद्युदाहरणेष्वपि क्रमविशुद्धिर्भाचनीया । स चैवंभूतो नैगमनयो लोकप्रसिद्धिवशतः समयोक्तो | यो विधिस्तेनानुगन्तव्यो ज्ञातव्यः । निलयन-प्रस्थक-ग्रामौपम्यादिना संसिद्धः साधितः। तत्र निलयनौपम्यं यथा- 'क वसति भवान् ?' इति पृष्टे कश्चिदाह- 'लोकेऽहं वसामि, तथा, तिर्यग्लोके, मनुष्यक्षेत्रे, जम्बूदीपे, भरतक्षेत्रे, मध्यमखण्डे, पाटलीपुत्रे, वसतौ, संस्तारके, आकाशप्रदेशेषु, यावदाह- 'स्वात्मनि वसामि' इत्येवमेतान् सर्वानपि प्रकारान् नैगमो मन्यत इति निलयनौ| पम्यम् । प्रस्थका काष्ठघटितो धान्यमानविशेषः । तत्र तयोग्य काष्ठमटव्यां छिन्दानस्तक्षा 'किं करोषि' इति पृष्टः सन् पाह- 'प्रस्थक छिनमि। मार्गे चागच्छन् पृष्टः- 'किमिदं स्कन्धे त्वयाऽऽरोपितम् ?' अत आह- 'प्रस्थकः' । एवमाकुट्टयन् , घटयन् , उत्किरन् , श्लक्ष्णीकुर्वन् , नाम च तत्राकुट्टयन् , यावद् धान्यमाने च तं व्यापारयन् 'किमिदम् ?' इति पृष्टः सन्नाह- 'प्रस्थकोऽयम्' इति । , लोकार्थनिबोधा वा निगमास्तेषु कुशलो भवो वाऽयम् । अथवा यद् नैकगमोऽनेकपयो नैगमस्तेन ॥ २१८७॥ २ स क्रमविशुद्धभेदो लोकप्रसिद्धिवशतोऽनुगन्तव्यः । विधिना निलयन-प्रस्थक-प्रामौपम्यादिसंसिद्धः ॥ २१८८ ॥ MOREOGRBहरमनदारासस ८९६॥ For Personal and Use Only FOTww.janeibrary.org Page #99 -------------------------------------------------------------------------- ________________ का एवमेतासु सर्वास्वप्यवस्थासु नैगमः प्रस्थकव्यपदेशं मन्यत इति प्रस्थकौपम्यमिति । सीमापर्यन्तो ग्रामः, प्रजासमध्यासितगृहा-ऽऽराम वापी-देवकुलादिरूपो वा, केवला प्रजा वा, प्रधानपुरुषो वा ग्राम इत्यादीन् सर्वानपि प्रकारान् मन्यतेऽसाविति ग्रामौपम्यम् । एवम॥८९७॥ न्येष्वपि घटाद्यर्थेष्वविशुद्ध-मध्यम-विशुद्धाभ्युपगमभेदेनोदाहरणानि द्रष्टव्यानीति ।। २१८८ ॥ सामान्य विशेषांश्चायमभ्युपगच्छति, अतः कथंभूतस्तानिच्छति ? इत्याहसामन्नमन्नदेव हि हेऊ सामन्नबुद्धि-वयणाणं । तस्स विसेसो अन्नो विसेसमइ-बयणहेउ त्ति ॥ २१८९॥ सामान्य विशेषेभ्योऽन्यदेव, हेतुश्च तत् 'सत्' इति सामान्यबुद्धेः सामान्यवचनस्य च । तस्मादपि सामान्यादन्यो भिन्न एवं नित्यद्रव्यवर्ती अन्त्यो विशेषः। स च हेतुः 'विशेषः' 'विशेषः' इति मतेर्वचनस्य च । प्रयोगः- भिन्नौ परस्परं सामान्य विशेषौ, भिन्नकार्यत्वात् , घट-पटादिवदिति ॥ २१८९॥ . न केवलं सामान्य-विशेषौ नैगमः परस्परं भिन्नौ मन्यते, किन्तु स्वाश्रयादपि गो-परमाण्वादेस्तयोर्भेदमेवायमिच्छतीति दर्शयन्नाह-- ___ सदिति भणिएऽभिमन्नइ दव्वादत्थंतरं ति सामन्नं । अविसेसओ मईए सव्वत्थाणुप्पवित्तीए ॥ २१९० ॥ ___'सत्' इति यतो 'द्रव्य-गुण-कर्मसु सा सत्ता' इति वचनात् सत्तासमवायादेव परस्परविलक्षणेषु द्रव्य-गुण-कर्मसु 'सत्' | इत्येकाकारा बुद्धिः प्रवर्तते, अतः 'सत्' इति भणिते द्रव्यादिभ्योऽर्थान्तरमेव सामान्यं मन्यते नैगमः । कुतः ? इत्याह- 'सत्' इत्यविशेषितमतेर्वचनस्य च सर्वत्र द्रव्य-गुण-कर्मवन्योन्यमतिविलक्षणेष्वप्यविशेषेण प्रवृत्तः । इदमुक्तं भवति- यदि सत्तासामान्यं द्रव्या दिभ्योऽभिन्नं स्यात् तदा द्रव्यादिवत् तस्यापि भिन्नत्वात् ततः सर्वत्र 'सत्' इत्यभिन्ना बुद्धिर्न स्यात् । न हि भिन्नादभिन्नबुद्धिपसवो FOR युज्यते, घट-स्तम्भादिभ्योऽपि तत्मसङ्गात् । तस्माद् भिन्नेष्वभिन्नबुद्ध्यन्यथानुपपत्तेद्रव्यादिभ्योऽर्थान्तरमेव सामान्यमिति ।। २१९०॥ __गोत्वादिसामान्यं तर्हि कथंभूतम् ? इत्याहगोत्तादओ गवाइसु निययाधाराणुवित्तिबुद्धीओ । परओ य निवित्तीओ सामन्नविसेसनामाणो ॥ २१९१ ॥ . सामान्पमन्यदेव हि हेतुः सामान्यबुद्धि-वचनयोः । तस्माद् विशेषोऽम्यो विशेषमति-वचनहेतुरिति ॥ २१८९॥ २ सदिति भणितेऽभिमन्यते द्रव्यांचर्थान्तरमिति सामान्यम् । अविशेषतो मतेः सर्वत्रानुप्रवृत्तेः ।। २१९०॥ । गौरवादयो गवादिषु निजकाधारानुवृत्तिवुद्धः । परतश्च निवृत्तेः सामान्यविशेषनामानः ॥ २१९ ॥ ॥८९७॥ Personal and Only Page #100 -------------------------------------------------------------------------- ________________ विशेषा ॥८९८॥ गोत्व-गजत्वादयस्तु गो-गजाद्याश्रयवृत्तयः सामान्यविशेषनामानो मन्तव्याः । कुतः ? इत्याह-निजकाधारेषु गो-गजादिष्वनुवृत्तिबुद्धित:- अनुगताकारबुद्धिहेतुत्वात् सामान्यनामानः, परतस्तु तुरग-महिषादेर्निवृत्तितो निवर्तनाद् विशेषनामानः । तेऽपि च गोस्वादयो भिष्वभिन्नबुद्धिहेतुत्वात् स्वाश्रयाद् भिन्ना एवास्य मतेन मन्तव्या इति । तदेवं निरूपितं सामान्यम् ।। २१९१ ॥ अथ विशेषस्वरूपनिरूपणार्थमाह तुल्लाागइ-गुण-किरिएगदेसतीयागएऽणुदव्वम्मि । अन्नत्तबुद्धिकारणमंत विसेसो त्ति से बुद्धी॥ २१९२ ॥ आकृतिश्च गुणाश्च क्रिया चाकृति-गुण-क्रियाः, तुल्या आकृति-गुण-क्रिया यस्य तत् तुल्याकृति-गुण-क्रियम् , अतीतमतिकान्तमपगतम् , आगतं तु प्रतीतम् , अतीतं च तदागतं चातीतागतम् , एकदेशादतीतागतमेकदशातीतागतम् , तुल्याकृति-गुण-क्रियं च तदेकदेशातीतागतं च तथा तस्मिंस्तुल्याकृति-गुण-क्रियैकदेशातीतागते परमाणुद्रव्ये 'अयमस्मादन्यः परमाणुः' इत्येवंभूताया योगिनामन्यत्वबुद्धयः कारणं हेतुर्भवति सोऽन्त्यो विशेष इति 'से' तस्य नैगमस्य बुद्धिरभिप्रायः । इदमुक्तं भवति-परिमण्डलसंस्थानाः सर्वेऽपि परमाणवः' इति वैशेषिकाः, ततः 'तेषु तुल्याकृतिष्वपि सर्वेषु परमाणुषु भिन्ना, एतेन त्वभिन्ना' इत्येवं येयं परस्परमन्यत्वग्राहिका योगिनां बुद्धिरुत्पद्यते तद्धेतुभूतः परमाणुद्रव्यवर्ती अन्त्यो विशेष उच्यते । यथाभूता हि प्रथमेऽणौ विशेषा न यथाभूता एव द्वितीये, यथाभूताश्च द्वितीये 'न तथाभूता एव प्रथमे, अन्यथैकत्वमसङ्गादितीह भावार्थः । ___तथा, पार्थिवा अणवः सर्वेऽपि परस्परं तुल्यगुणाः । तथा, अणु-मनसोरायं कर्मादृष्टकारितम् , यथाऽग्नेरूज्वलनम् , वायोस्ति| र्यग् गमनमिति सर्वेऽप्यणवस्तुल्यक्रियाः । तथा, एकस्मादाकाशदेशादाकाशप्रदेशाद् यदैवैकः परमाणुः स्थितिक्षयादत्येति- अन्यत्र गच्छति- तदैव यदाऽन्यः परमाणुस्तत्स्थित्युद्भवात् तत्रैवाकाशप्रदेशे समागत्य तिष्ठति, तदैकदेशातीता-ऽऽगतत्वम् , अत एवं वैशेषिकमक्रियया तुल्याकृतिषु, तुल्यगुणेषु, तुल्यक्रियेषु, एकपदेशनिर्गतागतेषु च परमाणुद्रव्येषु यदन्यत्वबुद्धेः कारणं सोऽत्यो विशेष इति 'से' तस्य नैगमस्य बुद्धिः । स चाकृत्यादिना तुल्येष्वतुल्यबुद्धिहेतुत्वादणुभ्यो भिन्न एवेति ।। २१९२ ।। एवं सामान्य-विशेषेषु प्ररूपितेषु परः पाह MASTARATRAI.JA H||८९८॥ , तुल्याकृति-गुण-क्रियैकदेशातीतागतेऽणुद्रव्ये । अन्यत्वबुद्धिकारणमन्त्यो विशेष इति तस्य बुद्धिः ॥ २११२॥ For Personal and Price Use Only A lww.jainmibrary.org Page #101 -------------------------------------------------------------------------- ________________ विशेषा ॥८९९॥ नणु दव्व-पज्जववियनयावलंबि ति नेगमो चेव । सम्मट्ठिी साहु व्व कीस मिच्छत्तभेओऽयं ? ॥२१९३॥ आह- नन्वेवं सति यत् सामान्यं तद् द्रव्यम् , विशेषास्तु पर्यायाः, ततो द्रव्य-पर्यायास्तिकनयद्वयमतावलम्बित्वात् सम्यग्दृष्टिरेवायं नैगमनयः, जैनसाधुवत् । न हि जैनसाधवोऽपि द्रव्य-पर्यायोभयरूपाद् वस्तुनोऽन्यत् किश्चिदिच्छन्ति । तत् किमित्यसौE मिथ्यात्वभेदः ? इति ॥ २१९३ ॥ अत्रोत्तरमाहजे सामन्नविसेसे परोष्परं वत्थुओ य सो भिन्ने । मन्नइ अच्चतमओ मिच्छट्ठिी कणादी व्व ॥२१९४॥ दोहिं वि नएहिं नीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥२१९५॥ यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति जैनसाधवस्तु परस्परं स्वाधाराच कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम् , कणादवदिति तथाहि-द्वाभ्यामपि द्रव्य-पर्यायास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् खस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ॥ २१९४ ॥ २१९५॥ अथ सिद्धान्तवादी स्थितपक्षदर्शनार्थमेकान्तवादिन नैगमं दूषयितुमाह-- जैइ सामन्नं सामन्नबुद्धिहेउ त्ति तो विसेसो वि । सामन्नमन्नसामन्नबुद्धिहेउ त्ति को भेओ ? ॥२१९६ ॥ यदि 'गौः' 'गौः' इत्यादिसामान्यबुदि-वचनहेतुरिति कृत्वा सामान्य तयेष्यते, हन्त ! तर्हि परमाणुगतोऽन्त्यो विशेषोऽपि सामान्य प्राप्नोति, 'विशेष: 'विशेषः' इत्यन्यसामान्यबुद्धि-वचनहेतुत्वात् । न च विशेषेष्वपि सामान्यमस्ति, द्रव्य-गुण-कर्मस्वेव तद्वृत्त्यभ्युपगमात् । ननु द्रव्य पर्यायास्तिकमतावलम्बीति नैगम एव । सम्यग्दृष्टिः साधुरिव कस्माद् मिथ्यात्वभेदोऽयम् ॥ २१९३ ॥ २ यत् सामान्य-विशेषौ परस्परं वस्तुतश्च स भिन्नौ । मन्यतेऽत्यन्तमतो मिथ्यादृष्टिः कणाद इव ॥ २१९४ ॥ द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनाऽन्योन्यनिरपेक्षौ ॥ २१९५ ॥ ३ यदि सामान्य सामान्यबुद्धिहेतुरिति ततो विशेषोऽपि । सामान्यमन्यसामान्यबुद्धिहेतुरिति को भेदः ॥ २१९६ ॥ ४ घ. ज. 'त्यपरसा' । जन्म 1८९९॥ Jan Education Internet For Personal and Price Use Only dwww.jainmibrary.org Page #102 -------------------------------------------------------------------------- ________________ विशेषा. ॥९००॥ .... | अथवा, गोस्व-गजस्वादिको विशेषोऽपि सामान्य प्रामोति- मोत्व-गजत्वादिसामान्येष्वपि सामान्य प्रामोतीत्यर्थः, 'सामान्यम्' 'सामान्यम्' इति बुद्धि-वचनयोस्तत्रापि प्रवृत्तेः । न च सामान्येष्वपि सामान्यमस्ति, “निःसामान्यानि सामान्यानि" इति वचनात् । ततश्चो- बृहद्वृत्तिः । तयुक्तविशेषस्यापि सामान्यत्वात् को भेदः सामान्य विशेषयोः - न कश्चिदित्यर्थ इति ।। २१९६ ॥ सामान्यस्यापि च विशेषरूपता प्रामोतीति दर्शयन्नाह जइ जेण विसेसिज्जइ स विसेसो तेण जं पि सामण्णं । तं पि विसेसोऽवस्सं सत्ताइविसेसयत्ताओ ॥२१९७॥ ___यदि येन वस्तुना बुद्धिवचनं च विशेष्यते स विशेष उच्यते, तेन ततो यदपि परमपरं च सत्ता-गोवादिकं सामान्यं तदपि विशेषः प्रामोति । कुतः ? सत्तादीनामपि विशेषकत्वात् ; तथाहि- सत्तासामान्यमपि गोत्वादिभ्यो बुद्धि-वचने विशेषयति, गोत्वादयोऽपि च सत्तादिभ्यस्ते विशेषयन्त्येव ; प्रयोगः- सामान्यमपि विशेष एव, बुद्धि-वचनविशेषकत्वात् , अन्त्यविशेषवदिति । तदेवं विशेषोऽपि सामान्यम् , सामान्यमपि विशेषः प्रामोतीत्युक्तम् ॥ २१९७ ॥ किञ्च, "त्रिपदार्थसत्करी सत्ता" इति वचनात् सत्तासमवायात् सत्वं भवताऽभ्युपगम्यते, तच्चायुक्तम् । कुतः ? इत्याह सैताजोगादसओ सओ व सत्तं हवेज दब्बस्स । असओ न खपुप्फरस व सओ व किं सत्तया कजं ? ॥२१९८॥ यत् सत्तायोगाद् वस्तुनः सत्त्वमियते तत् स्वरूपेण किं सतोऽसतो वा भवेत् ? इति वक्तव्यम् । न तावदसतः खपुष्पस्येव । सत्त्वं युज्यते । यदि तु स्वरूपेणैव सद् वस्तु, तर्हि सचया कि कार्यम् ?, तामन्तरेणावि स्वरूपेणैव वस्तुनः सत्वादिति ॥ २१९८ ॥ अपि च, पैइवत्थु सामन्नं जइ तो णगं न यावि सामन्नं । अह दव्वेसु तदुर्ग तह वि सदेसं न सामन्नं ॥ २१९९ ॥ यदि तत् सामान्य प्रतिवस्तु वर्तते तर्हि नैकम् , प्रतिवस्तुवृत्तित्वात् , पतिवस्तुस्वात्मवत् । यदिवा, न तत् सामान्यम् , , यदि येन विशेष्यते स विशेषस्तेन यदपि सामान्यम् । तदपि विशेषोऽवश्यं सत्तादिविशेषकत्वात् ॥ २१९७॥ २ सत्तायोगादसतः सतो वा सत्वं भवेद् इव्यस्य । असतो न खपुष्पस्येव सतो वा किं सत्तया कार्यम् १ ॥ २१९८ ॥ प्रतिवस्तु सामान्यं यदि ततो नैकं न चापि सामान्यम् । अथ द्रव्यषु तदेकं तथापि सदेशं न सामान्यम् ॥ २१९९ ॥ ॥९००॥ JanEducatora Intemais For Personal and Use Only Page #103 -------------------------------------------------------------------------- ________________ विशेषा० बृहद्वत्तिः । ॥९०१॥ भतिवस्तुवृत्तित्वात् , प्रतिवस्तुस्वात्मवत् । अथ बहुषु द्रव्येषु वृत्तमपि तदेकं तथापि सदेशं प्राप्नोति, अदेशस्य परमाणोरिव बहुषु वृत्त्ययोगात् । सदेशवे च सति न सामान्यम् , देशभेदे देशिनोऽपि तदव्यतिरिक्तस्य भेदादिति ।।२१९९ ॥ ___ अथ प्रतिवस्तु वर्तमानमपि तदेकमिष्यते तथापि दोष इति दर्शयन्नाहअह पइवत्थुमिहेगं च तहवि तं नत्थि खरविसाणं व । न य तदुवलक्खणं तं सव्वगयत्तओ खं व ॥२२००॥ अथ प्रतिवस्तु वर्तते तत् , एक चेष्यते, तथापि तद् नास्ति, अनुपलभ्यमानत्वात् , खरविषाणवत् । न च तस्य स्वाश्रयभूतस्य गवादेरुपलक्षणमुपलक्षकं तद् युज्यते, सर्वगतत्वात् , गवादिव्यक्तिभ्योऽन्यत्वाच, आकाशवदिति ।। २२०० ॥ किश्च, सामन्नविसेसकयं जइ नाणं तेसु किंनिमित्तं तो। अह तत्तो च्चिय तम्हा तं परहेउत्ति णेगंतो ॥ २२०१॥ यदि गौः गौः' इत्यादि सामान्यज्ञानं वचनं च सामान्यहेतुकं प्रवर्तते, तथा परमाणुषु 'अयमस्माद् विशिष्टः' इति विशेषज्ञानं वचनं च यदि विशेषकृतम् , ततस्तेषु गोत्व-तुरगत्वादिसामान्येषु सर्वत्र 'सामान्यम्' 'सामान्यम्' इति ज्ञानं वचनं च तथा तेषु विशेषेषु सर्वत्र 'विशेष' 'विशेषः' इति विशेषबुद्धिवचनं च किंनिमित्तमिति वक्तव्यम् ? । न च सामान्येष्वपि सामान्यमस्ति, नापि विशेषेष्वन्ये विशेषाः सन्ति, येन तेषु तन्निमित्ते ते स्याताम् । अथ तत एव तेभ्य एष गोस्वादिसामान्येभ्योऽपरसामान्यमन्तरेणापि सामान्यज्ञानबचने अभ्युपगम्येते, विशेषेभ्य एव चान्यविशेषनिरपेक्षेभ्यो विशेषज्ञान-वचने इष्येते, तस्मात् तर्हि तत् सामान्य विशेषज्ञानं वचनं च परहेतुकं सामान्य-विशेषनिमित्तमेवेति नायमेकान्तः, सामान्य-विशेषविषयाभ्यामेव सामान्यविशेषज्ञान-वचनाभ्यां व्यभिचारादिति ॥ २२०१॥ _अथ सिद्धान्तवादी स्थितपक्षमुपदर्शयन्नाहतम्हा वत्थूणं चिय जो सरिसो पज्जवो स सामन्नं । जो विसरिसो विसेसो स मओऽणत्थंतरं तत्तो॥२२०२।। १ अथ प्रतिवस्त्विहकं च तथापि तद् नास्ति खरविषाणमिव । न च तदुपलक्षणं तत् सर्वगतत्वतः खमिव ॥ २२०० ॥ २ सामान्यविशेषकृतं यदि ज्ञानं तेषु किंनिमित्तं ततः। अध तत एव तस्मात् तत् परहेस्विति नैकान्तः ॥ २२॥ ३ तस्माद् वस्तूनामेव यः सदशः पर्यवः स सामान्यम् । यो विसदृशो विशेषः स मतोऽनधान्तरं ततः ॥ २२०२॥ ९०१॥ Jan Edua Internat For Personal and Price Use Only tww.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ विशेषा. बृहदत्तिः । ॥९०२॥ तस्माद् वस्तूनामेव गवादीनां खुर-ककुद-लाङ्गुल-विषाण-सास्नादिमत्त्व लक्षणो यः सदृशः पर्यायः स एव सामान्यं, न पुनरेक-नित्य-निरवयवा-क्रिय-सर्वगतत्वादिधर्मोपेतं पराभ्युपगतम् । यस्तु तेषामेव गवादीनां शावलेय-धावलेयत्वादिको विसदृशोऽन्योन्य विलक्षणः पर्यायः स विशेषः । स च सामान्यरूपो विशेषरूपश्च पर्यायस्ततो वस्तुनोऽनन्तरमभिन्नः, कथश्चित्तु पररूपतादिभिभिन्नोऽपि, न त्वेकान्तेनाभिन्नो भिन्नो वेति द्रष्टव्यमिति । तदेवमुक्तो नैगमनयः ॥ २२०२ ॥ अथ संग्रहनयं व्याचिख्यासुराहसंगहणं संगिण्हइ संगिज्झंते व तेण जं भेया । तो संगहो त्ति संगहियपिडियत्थं वओ जस्स ॥ २२०३ ॥ संग्रहणं सामान्यरूपतया सर्ववस्तूनामाकोडनं संग्रहः अथवा, सामान्यरूपतया सर्व संग्रहातीति संग्रहः । अथवा, यद् यस्मात् सर्वेऽपि भेदाः सामान्यरूपतया संगृह्यन्तेऽनेनेति संग्रहः । संगृहीतं च तत् पिण्डितं च संगृहीतपिण्डितं तदेवार्थोऽभिधेयं यस्य तत् संगृहीतपिण्डितार्थम् , एवंभूतं वचो वचनं यस्य संग्रहस्येति ॥ २२०३ ।। तत्र संगृहीतपिण्डितार्थ किमुच्यते ? इत्याहसंगहियमागहीयं संपिडियमेगजाइमाणीयं । संगहियमणुगमो वा वइरेगो पिंडियं भणियं ॥ २२०४ ॥ अहव महासामन्नं संगयिपिडियत्थमियरं ति । सव्वविसेसानन्नं सामन्नं सव्वहा भाणियं ॥ २२०५ ॥ व्याख्या- सामान्याभिमुखेनाऽऽग्रहणमागृहीतं संगृहीतमुच्यते, पिण्डितं त्वेकजातिमानीतमभिधीयते, तदेवंभूतं वस्त्वर्थोऽभिधेयं यस्य तत् संगृहीतपिण्डितार्थ 'वचनं संग्रहनयस्य' इति स्वयमेव द्रष्टव्यम् । अथवा, संगृहीतमनुगमोऽभिधीयते, सर्वव्यक्तिष्वनुगतस्य सामान्यस्य प्रतिपादनमित्यर्थः । व्यतिरेकस्तु पिण्डितमुच्यते, विशेषप्रतिपादकपरमतनिराकरणमित्यर्थः । ततश्च संगृहीतपिण्डितार्थमनुगम-व्यतिरेकार्थ संग्रहवचनमिति दृश्यम् । अथवा, सत्ताख्यं महासामान्यं संगृहीतमुच्यते, इतरत्तु गोत्वादिकमवान्तरसामान्य पिण्डितार्थमभिधीयते । ततः संगृहीतपिण्डितार्थ परा-ऽपरसामान्यार्थ संग्रहवचः। किंबहुनोक्तेन ? सर्वे विशेषा अनन्या अभिन्ना यस्य तत् १ संग्रहणं संगृह्णाति संगृह्यन्ते वा तेन यद् भेदाः । ततः संग्रह इति संगृहीतपिण्डिता) वचो यस्य ।। २२०३ ।। २ संगृहीतमागृहीतं संपिण्डितमेकजातिमानीतम् । संगृहीतमनुगमो वा व्यतिरेकः पिण्डितं भणितम् ।। २२०४ ॥ अथवा महासामान्य संगृहीतपिण्डितार्थमितरदिति । सर्वविशेषानन्य सामाग्यं सर्वथा भणितम् ॥ २२.५ ॥ ॥९०२॥ Jan Education Inter For Personal and Price Use Only NEKTww.jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ HAITARANG विशेषा० बृहदत्तिः । ॥९०३॥ सर्वविशेषानन्यम् । अतः क्रोडीकृतसविशेषं सामान्य मेव सर्वैः प्रकारैः संग्रहवचनस्याभिधेयतया भणितमिति ।। २२०४ ॥२२०५॥ कथंभूतं पुनः सामान्य संग्रहो मन्यते ? विशेषांस्तु कुतोऽसौ नाभ्युपगच्छति ? इति दर्शनार्थमाह एंगं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व ॥ २२०६ ॥ एक सामान्यम् , सर्वत्र तस्यैव भावात् , विशेषाणां चाभावात् , तथा, नित्यं सामान्यम् , अविनाशात् ; तथा, निरवयवम् , अदेशत्वात अक्रियम् , देशान्तरगमनाभावात् । सर्वगतं च सामान्यम् , अक्रियत्वादिति । विशेषास्तु न सन्ति, निःसामान्यत्वात्। सामान्यव्यतिरेकिणां तेषामभावात् । इह यत् सामान्यातिरिक्तं तद् नास्ति, यथा खपुष्पमिति ॥ २००६ ।। एतदेव समर्थयति सैदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥२२०७॥ यस्मात् 'सत्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धिरनुप्रवर्तते प्रधावति । न हि तत् किमपि वस्त्वस्ति यत् 'सत्' इत्युक्ते झगिति बुद्धौ न प्रतिभासते । ततस्तस्वात् सर्वं तन्मात्रमेव सत्तामात्रमेव, न तदर्थान्तरं किञ्चिदस्ति यत् विशेषतया कल्पेतेति ॥ २२०७॥ सत्तामात्रत्वमेव सर्वभावानां भावयन्नाह कुंभो भावाणन्नो जइ तो भावो अहन्नहाऽभावो । एवं पडादओ वि हु भावाणन्न त्ति तम्मत्तं ॥२२०८॥ कुम्भो घटः स भावात् सत्तातोऽन्यः, अनन्यो वा । यद्यनन्योऽभिन्नः, तर्हि भावः सत्तामात्रमेवासौ। 'अहनह ति' अथान्यथा- भावाद् भिन्नोऽभ्युपगम्यत इत्यर्थः, ती भावोऽसनेवासी, भावादन्यत्वात् , खरविषाणवदिति। एवं पटादयोऽपि प्रत्येक वाच्याः। ततस्तेऽपि द्वितीयपक्षेऽसत्त्वप्रसङ्गाद् भावादनन्येऽभ्युपगन्तव्याः, इति सर्वमेव घट-पटादिकं वस्तु तन्मात्र सत्तामात्रमेवेति।।२२०८॥ ___ अथवाऽयमेवार्थोऽन्यथाऽभिधीयते । कथम् ? इत्याह 1 एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ।। २२०६ ॥ २ सदिति भणिते यस्मात् सर्वत्रानुप्रवर्तते बुद्धिः । ततः सर्वं तन्मात्रं नास्ति तदर्धान्तरं किञ्चित् ॥ २२०७ ॥ ३ कुम्भो भावानन्यो यदि ततो भावोऽधान्यथाऽभावः । एवं पटादयोऽपि खलु भावानन्य इति तन्मात्रम् ॥ २२०८॥ ९०३।। Jain Educationa.Internal For Personal and Price Use Only B iww.jainabrary.org Page #106 -------------------------------------------------------------------------- ________________ BalOTO विशेषा. ॥९०४॥ तम्मत्तमिह विसेसो सामन्नं पिव पमेयभावाओ । सव्वत्थ सम्मईओ वभिचाराभावओ वावि ॥२२०९॥ तन्मात्रमिह विशेषा इति प्रतिज्ञा, प्रमेयत्वात् , सामान्यवत् । अथवा, अन्यो हेतुः- सर्वत्र सन्मतेर्व्यभिचाराभावात्- सर्वत्र सन्मतिप्रवृत्तेरित्यर्थ इति ॥ २२०९॥ प्रकारान्तरेणापि विशेषाणां सामान्यरूपता साधयितुमाहचुओ वणस्सई च्चिय मूलाइगुणो त्ति तस्समूहो व्व । गुम्मादओ वि एवं सव्वे न वणस्सइविसिट्ठा ॥२२१०॥ चूतो वनस्पतिः सामान्यरूप एव, मूलादिगुणत्वात् , तत्समूहवत्- चूतादिवृक्षसमूहवत् । गुल्मो लतासमूहः, तदादयोऽपि सर्वे वृक्षविशेषा वनस्पतेरविशिष्टा एव, इति सामान्यमेवास्ति, न विशेषा इति ।। २२१० ॥ किञ्च, TITTIETTA सामन्नाओ विसेसोऽन्नोऽणन्नो व नत्थि जइ अन्नो । निस्सामन्नत्ताओऽणन्नो सामन्नमत्तं सो ॥ २२११॥ सामान्याद् विशेषोऽन्यः, अनन्यो वा ? । यद्यन्यः, तर्हि नास्त्यसौ, सामान्यबहिर्भूतत्वात् , खरविषाणवत् । अथानन्यः, तर्हि सामान्यमानमेवासी, तत्स्वरूपवदिति । तदेवमुक्तः संग्रहः ।। २२११ ।। अथ व्यवहारनयमाहवैवहरणं ववहरए स तेण व वहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण ववहारो॥ २२१२ ।। व्यवहरणं व्यवहारः, व्यवहरति स इति वा व्यवहारः, विशेषतोऽवहियते निराक्रियते सामान्यं तेनेति व्यवहारः, लोको व्यवहारपरो वा विशेषतो यस्मात् तेन व्यवहार इति । अयं च न यदुक्तमूक्तिको प्रतिपद्यते ॥ २२१२ ।। 'वेच्चइ विणिच्छियत्थं ववहारो सव्वदम्बेसु' अस्य व्याख्यामाह , तन्मात्रमिह विशेषः सामान्यामव प्रमेयभावात् । सर्वत्र सन्मतेर्यभिचाराभावतो वापि ॥ २२०९ ॥ २ चूतो वनस्पतिरेव मूलादिगुण इति तत्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ २२१०॥ ३ सामान्या विशेषोऽन्योऽनन्यो वा नास्ति यचन्यः । निःसामान्यत्वादनम्यः सामान्यमानं सः ॥ २२११॥ ४ व्यवहरणं व्यवहरति स तेन वाऽवह्रियते वा सामान्यम् । व्यवहारपरो वा यतो विशेषतस्तेन व्यवहारः ॥ २२१२॥ ५ गाथा २१८३ । 4॥९०४॥ For Personal and Use Only Page #107 -------------------------------------------------------------------------- ________________ विशेषा० बृहदृत्तिः । ॥९.५|| सदिति मणियम्मि गच्छइ विणिच्छयं सदिति किं तदन्नं ति । होज विसेसेहिंतो संववहारावेतं जं? ॥२२१३॥ 'सत्' इति भणिते सति विनिश्चयमसौ गच्छति- विचार्य विशेषानेव वस्तुत्वेन व्यवस्थापयतीत्यर्थः, तथा ह्येवमयं विचारयति- | ननु 'सत्' इति यदुच्यते तद् घट-पटादिविशेषेभ्यः किमन्यद् नाम यत् संव्यवहारादप्यपेतं व्यवहारे न क्वचिदुपयुज्यते, वार्तामात्रप्रसिद्ध सामान्यम् - नास्त्येव कापि तदित्यर्थः ॥ २२१३ ॥ अपिच, उवलंभव्ववहाराभावाओ निविसेसभावाओ। तं नत्थि खपुष्फ पिव सांत विसेसा सपच्चक्खं ॥२२१४॥ नास्ति सामान्यम् , उपलम्भव्यवहाराभावात्- उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यर्थः, तथा, निर्विशेषभावात्- विशेषव्यतिरिक्तत्वात् , खपुष्पवत् । विशेषास्तु सन्ति, स्वप्रत्यक्षत्वाद, घटादिवदिति ।। २२१४ ॥ उपचयहेतुमाह जै च विसेसेहिं चिय संववहारो वि कीरए सक्खं । जम्हा तम्मत्तं चिय फुडं तदर्थतरमभावो ॥२२१५॥ यस्माच्च जलाहरण-व्रणपिण्डीमदानादिको लोकव्यवहारो घट-निम्बपत्रादिविशेषैरेव साक्षात् क्रियमाणो दृश्यते, न सामान्येन तन्मात्रमेव च विशेषमात्रं यस्मात् स्फुटं 'उपलभ्यते' इति शेषः, तस्मात् तदर्थान्तरभूतं सामान्यमभाव एव, न तु भाव इति ॥२२१५।। किश्च, अन्नमणन्नं व मयं सामन्नं जइ विसेसओऽणन्नं । तम्मत्तमन्नमहवा नत्थि तयं निव्विसेसं ति ॥२२१६॥ विशेषेभ्यः सामान्यमन्यत् , अनन्यद् वा मतं भवतः । यदि विशेषेभ्यस्तदनन्यदभिन्नम् , तर्हि तन्मात्रं विशेषमात्रमेव तदिति । अथान्यद विशेषेभ्यो भित्रं सामान्यम्, तर्हि नास्त्येव तद, निर्विशेषत्वात, खरशृङ्गचदिति ॥ २२१६ ॥ , सदिति भणिते गच्छति विनिश्चयं सदिति किं तदन्यदिति । भवेद विशेषेभ्यः संव्यवहारादवेतं यत् ॥ २२१३॥ २ उपलम्भम्यवहाराभावाद् निर्विशेषभावात् । तद् नास्ति खपुष्पमिव सन्ति विशेषाः स्वप्रत्यक्षम् ॥ २२१४ ॥ बच्च विशेषैरेव संव्यवहारोऽपि क्रियते साक्षात् । यस्मात् तन्मात्रमेव स्फुटं तदर्थान्तरममावः ॥ २२१५ ॥ । अन्यदनन्यद् वा मतं सामान्यं यदि विशेषतोऽनन्यत् । तन्मात्रमन्यदथवा नास्ति तद् निर्विशेषमिति ।। २२१५॥ FOR९०५॥ Join L ine For Personal and Use Only CHNw.jainmibrary.org Page #108 -------------------------------------------------------------------------- ________________ विशेषा० ॥९०६ ॥ Jain Education Internatio यदुक्तम्- "ओ वणस्सइ च्चिय ' इत्यादि, तद्विपक्षमाह तेह चूयाइविरहिओ अन्नो को सो वणस्सई नाम । अवणस्सइ च्चिय तओ घडो व्व चूयादभावाओ ॥२२१७॥ तथा, चूतादिविरहितः- चूत- निम्ब-कदम्ब जम्बूमभृतिविशेषेभ्योऽन्यः को नाम वनस्पतिर्यः सामान्यत्वेन गीयते । अथास्ति चूतादिभ्योऽपरः कोऽपि वनस्पतिः । ननु यद्येवम्, तर्हि तकोऽसाववनस्पतिरेव, चूताद्यभावरूपत्वात् घटादिवदिति ।। २२१७ ।। तदेवं वैश्च विणिच्छयत्थं' इत्येतव्याख्यायोपसंहरन्नाह - तो ववहारो गच्छइ विणिच्छयं को वणरसई चूओ ? । होज्ज व बउलाइरूवो तह सव्वदव्वभेएसु ॥ २२१८॥ ततस्तस्मादुक्तन्यायेन विचार्य विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयस्तं गच्छति स्वीकरोति व्यवहारनयः । कथं विचार्य ? ' इत्याह- को नाम वनस्पतिर्भवेत् । इति चिन्तायां चूतो बकुलादिर्वासौ भवेत्, न तु तदतिरिक्तवृक्षत्वसामान्यम् । तथा तेनैव प्रकारण | सर्वेष्वपि द्रव्यभेदेषु वक्तव्यम् - गो-तुरग रथादयो विशेषा एव, गोत्वादिसामान्यं न पुनरन्यदित्येवं सर्वत्र वाच्यमित्यर्थ इति ॥ २२१८ ॥ अथवा, अन्यथा विनिश्वयशब्दार्थ व्याचिख्यासुराह— अहिगो चत्ति वा निच्छओ त्ति सामन्नमस्स वबहारो । वच्च विणिच्छयत्थं जाइ विसामन्नभावं ति ॥ २२१९ ॥ वा- अथवा, अधिकवयो निश्चयः यथाऽधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् । अस्य सामान्यस्य व्यवहारयो व्रजति याति । किमर्थम् । विनिश्चयार्थम् । कोऽर्थः १ । विसामान्यभावं विसामान्यभावार्थं तदभावाय यतत इत्यर्थः || २२१९|| अथवा, लोकव्यवहारो विनिश्चयस्तदर्थं व्रजति व्यवहार इति दर्शयति भैमराइपंचवण्णाई निच्छए जत्थ वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छयत्थो त्ति सो गज्झो ॥२२२० ॥ १ गाथा २२१० । २ तथा चूतादिविरहितोऽन्यः कः स वनस्पतिर्नाम । अवनस्पतिरेव सको घट इव चूताद्यभावात् ॥ २२१७ ॥ ४ ततो व्यवहारो गच्छति विनिश्वयं को वनस्पतिश्चूतः ? भवेद् वा बकुलादिरूपस्तथा सर्वद्रव्यभेदेषु ॥ २२१८ ५ अधिकय इति वा निश्चय इति सामान्यमस्य व्यवहारः । व्रजति विनिश्वयार्थ याति विसामान्यभावमिति ॥ २२.३३ ॥ ६ भ्रमरादिपञ्चवर्णादी निश्वये यत्र वा जनपदस्य अर्थे विनिश्वयः स विनिश्चयार्थ इति स प्रायः ।। २२२० ॥ ३ गाथा २१८३ । For Personal and Private Use Only बृहद्वचिः । ॥ ९०६ ॥ Page #109 -------------------------------------------------------------------------- ________________ विशेषा ॥९०७॥ बहुतरउ त्ति यतं चिय गमेइ संते वि सेसए मुयए । संववहारपरतया ववहारो लोगमिच्छंतो ॥२१२१॥ वा- अथवा, निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्ण-द्विगन्ध-पञ्चरसा-ऽष्टस्पर्शत्वे सत्यपि यत्र कृष्णवर्णादावर्थे। बृत्तिः । जनपदस्य निश्चयो भवति स विनिश्चयार्थस्तं व्रजति 'व्यवहारनयः' इति प्रकृतम् । कोऽर्थः । सत्स्वपि वर्ण-गन्ध-रस-स्पर्शेषु यो यत्र जनपदस्य ग्राह्यः, तमेव व्यवहारनयो गमयति, मन्यते, प्ररूपयति च, सतोऽपि शेषान् वर्णादीन मुश्चति । कुतः। स एव बहुतरः स्पष्ट इति कृता । किं कुर्वन् ? । लोकव्यवहारमिच्छन् । कया? । व्यवहारपरतया व्यवहारप्रधानतयेति । तदेवमभिहितो व्यवहारनयः ।। २२२० ॥२२२१ ।। अथ ऋजुमूत्रमाह उजं रुजु सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुज्जुं वत्थु तेणुज्जुसुत्तो त्ति ॥२२२२॥ 'उज्ज' इति ऋजु, 'श्रुतम्' इति ज्ञानं बोधरूपम् , ततश्च ऋजु- अवकं श्रुतमस्य सोऽयमृजुश्रुतः । वा- अथवा, ऋजु- अवक्रं वस्तु सूत्रयतीति ऋजुमूत्र इति ।। २२२२ ।। कथं पुनरेतदभ्युपगतस्य वस्तुमोऽवक्रत्वम् ? इत्याह पंच्चुप्पन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं रुजु तदेव तस्स त्थि उ बक्कमन्नं ति जमर्सतं ॥ २२२३ ॥ यत् सांपतमुत्पन्नं वर्तमानकालीनं वस्तु, यश्च यस्य प्रत्येकमात्मीयं तदेतदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते । तदेवासौ नय ऋजुः मतिपद्यते । तदेव वर्तमानमात्मीयं च वस्तु तस्यर्जुमूत्रनयस्यास्ति । अन्यत्तु शेषमतीतानागतं परकीयं च यद् यस्मादसदविद्यमानं ततोऽसत्वादेव तद् वक्रमिच्छ त्यसाविति । अत एवोक्तं नियुक्तिकृता- 'पंच्चुप्पमरगाही उज्जुसुओ नयविही मुणेअब्बा' इति ॥ २२२३ ॥ एतन्मतमेव प्रमाणतः समर्थयबाह , बहुतरक इति च तमेव गमयति सतोऽपि शेषकान् मुञ्चति । संव्यवहारपरतया व्यवहारो लोकमिच्छन् ॥ २२२१ ॥ २ मज मनु श्रुतं ज्ञानमृधुतमस्य सोऽयमृजुश्रुतः । स्त्रयति वा यजु वस्तु तेनर्जुसूत्र इति ॥ २२२२ ॥ | ॥९०७॥ ३ प्रत्युत्पन्नं सांप्रतमुत्पन्नं यच यस्य प्रत्येकम् । तहज़ तदेव तस्यास्ति तु वक्रमन्यदिति यदसत् ॥ २२२३॥ ४ गाथा २१८४ । For Personal and Use Only Page #110 -------------------------------------------------------------------------- ________________ विगयमणायं वा भावोऽणुवलंभओ खपुष्कं व । न य निप्पओयणाओ परकीयं परधणमित्र त्थि ॥२२२४॥ विगतं विनष्टमतीतम्, अनागतं त्वनुत्पन्नम् एतदुभयरूपमपि न भावो न वस्तु, अनुपलम्भात्- खपुष्पवदिति । न च पर॥९०८ ॥ की वस्त्वस्ति, निष्प्रयोजनत्वात्, प्रयोजनाकर्तृत्वात् परधनवदिति । २२२४ ॥ विशेषा० Jain Education Internati अथ व्यवहारai युक्तितः स्वपक्षं ग्राहयन्नाह- जैइ न मयं सामन्नं संववहारोवलद्धिरहियं ति । नणु गयमेस्सं च तहा परक्कमवि निष्फलत्तणओ ॥२२२५ ॥ हे व्यवहारयवादिन् ! यदि तव व्यवहारानुपयोगादनुपलम्भाच्च सामान्यं न मतं संग्रहस्य संगतमपि नेष्टमित्यर्थः ननु तथा तेनैव प्रकारेण व्यवहारानुपयोगादनुपलम्भाच्च गतमतिक्रान्तम् एष्यच्चानागतं वस्तु माऽभ्युपगमस्त्वम्, युक्तेः समानत्वात् । तथा, परकीयमपि वस्तु मैषीः, स्वप्रयोजनासाधकत्वेन निष्फलत्वात्, परधनवदिति ।। २२२५ ।। अथ यदसौ नयोऽभ्युपगच्छति तत् सर्वमुपसंहृत्य दर्शयति- तुम्हा निययं संपइकालीणं लिंग वयणभिन्नं पि । नामाइभेयविहियं पडिवज्जइ वत्थुमुज्जुसुओ ॥ २२२६ ॥ तस्मासूत्रनथः प्रतिपादितयुक्तितो वस्तु प्रतिपद्यते । कथंभूतम् । निजकमात्मीयम्, न परकीयम्, तदपि सांगतकालीनं वर्तमानम्, न त्वतीतानागतरूपम् । तच्च निजं वर्तमानं च वस्तु लिङ्ग-वचनभिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिलिङ्गम्, यथा तट, टी, टमित्यादि । तथैकमप्येकवचन बहुवचनवाच्यम्, यथा गुरुर्गुरवः, आपो जलम्, दाराः कलत्रमित्यादि । तथा, नामादिभेदविहितमप्यसौ वस्त्वभ्युपगच्छति, नाम- स्थापना द्रव्य भावरूपांश्चतुरोऽपि निक्षेपानसौ मन्यत इत्यर्थः । तदिह 'लिंग-वयण' इत्यादिनाऽभ्युपगमद्वयोपन्यासेन वक्ष्यमाणशब्दनयेन सहास्याभ्युपगमभेदो दर्शितः । शब्दनयो हि लिङ्गभेदाद् वचनभेदाच्च वस्तुनो भेदमेव प्रतिपत्स्यते, न पुनरेकस्वम् तथा, नामादिनिक्षेपेऽप्येकमेव भावनिक्षेपं मंस्यते, न तु शेषनिक्षेपत्रयमिति । तदेवमुक्त ऋजुमुत्रनधः ।। २२२६ ॥ अथ शब्दनयमाह - १ न विगतमनागतं वा भावोऽनुपलम्भतः खपुष्पमिव । न च निष्प्रयोजनात् परकीयं परधनमिवास्ति ।। २२२४ ॥ २ यदि न मतं सामान्यं संव्यवहारोपलब्धिरहितमिति । ननु गतमेष्यच्च तथा परकीयमपि निष्फलत्वतः ॥ २२२५ ॥ ३ तस्माद् निजकं संप्रतिकालिकं लिङ्ग-वचनभिन्नमपि । नामादिभेदविहितं प्रतिपद्यते वस्तु ऋजुश्रुतः ॥ २२२६ ॥ For Personal and Private Use Only बृहद्वत्तिः। ॥ ९०८ ॥ Page #111 -------------------------------------------------------------------------- ________________ विशेषा. ॥९०९॥ सेवणं सपइ स तेणं व सप्पए वत्थु जं तओ सहो । तस्सत्थपरिग्गहओ नओ वि सदो त्ति हेउ ब्व ॥२२२७॥ 'शप' आक्रोशे, शपनमाहानमिति शब्दः, शपतीति वाऽऽहयतीति शब्दः, शप्यते वाऽऽहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्पधानत्वाद् नयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पश्चम्यन्तः शब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यगमकत्वाद् मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दोऽपि हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः ।। २२२७ ॥ 'इच्छइ विससिययरं पच्चुप्पन्नं नओ सदो' इति नियुक्तिगाथादलव्याख्यानमाहते चिय रिउसुत्तमयं पच्चुप्पन्नं रिसेसिययरं सो। इच्छइ भावघडं चिय जं न उ नामादए तिन्नि ॥२२२८॥ तदेव ऋजुमूत्रनयस्य मतमभीष्टं प्रत्युत्पन्नं वर्तमानं वस्त्विच्छत्यसौ शब्दनयः । कथंभूतं तदित्याह-विशेषिततरम् । कुत इदं ज्ञायते ? इत्याह- यद् यस्मात् पृथुबुनोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छ त्यसौ, न तु शेषान् नाम-स्थापना-द्रव्यरूपांस्त्रीन् घटानिति । शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दस्यार्थः, 'घट चेष्टायाम्' 'घटत इति घट:' इति व्युत्पत्तेः । ततश्च य एव जलाहरणादिक्रियार्थमाचष्टे प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ, शब्दार्थोपपत्तेः, न तु नामादिघटान् , घटशब्दार्थानुपपत्तेः । अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुमूत्राद् विशेषिततरं वस्त्विच्छत्यसौ, एकस्यैव भावघटस्यानेनाभ्युपगमादिति ॥ २२२८ ॥ नामादिघटनिराकरणार्थमेव प्रमाणयन्नाह नामादओ न कुंभा तक्कजाकरणओ पडाइ व्व । पच्चक्खविरोहाओ तल्लिंगाभावओ वावि ॥२२२९॥ नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्तीति प्रतिज्ञा, जलाहरणादितत्कार्याकरणात् , पटादिवत् ; तथा, प्रत्यक्षविरोधात , १ शपनं शपति स तेन वा शायते वस्तु यत् ततः शब्दः । तस्यार्थपरिग्रहतो नयोऽपि शब्द इति हेतुरिव ॥ २२२७ ॥ २ गाथा २१८४ । ३ तदेव सूत्रमतं प्रत्युत्पनं विशेषिततरं सः । इच्छति भावघटमेव यद् न तु नामादींस्त्रीन् ॥ २२२८ ॥ । नामादयो न कुम्भास्तत्कार्याकरणतः पटादिरिव । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वापि ॥ २२२९ ॥ ९०९॥ Jan Education internati For Personal and Price Use Only Gaw.jainenibrary.org Page #112 -------------------------------------------------------------------------- ________________ बृहद्धत्तिः। रममत घटलिङ्गादर्शनाचेति । अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः। जलाहरणादिकं घटलिङ्ग च तेषु न दृश्यत इति ततोऽनुमानविशेषा०विरोधोऽपीति ॥ २२२९ ॥ _ 'कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ?' इति ऋजुमूत्रशिक्षणार्थमाह-- ॥९१०॥ जइ विगया-गुप्पन्ना पओयणाभावओ न ते कुंभा। नामादओ किमिट्ठा पओयणाभावओ कुंभा ?॥२२३०॥ यदि विगता अनुत्पन्नाश्च त्वयाहो ! ऋजुमूत्र ! कुम्भा नेष्टाः, प्रयोजनाभावात् , तर्हि नामादयोऽपि कुम्भाः किमिष्टाः, प्रयोजनाभावस्य समानत्वात् । न खलु तैरपि कुम्भप्रयोजनं किमपि विधीयत इति ॥ २२३०॥ तदेवमृजुसूत्रात् शब्दनयस्य विशेषिततरत्वमुक्तम् । अथवा, अन्यथा तद् द्रष्टव्यम् । कथम् ? इत्याह अहवा पच्चुप्पन्नो रिउसुत्तस्साविसेसिओ चेव । कुंभो विसेसिययरो सब्भावाईहिं सदस्स ॥२२३१॥ सब्भावा-सब्भावो-भयप्पिओ स-परपज्जओ-भयओ। कुंभा-कुंभा-ऽवत्तव्वोभयरूवाइभेओ सो ॥२२३२॥ अथवा, प्रत्युत्पन्न ऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्भेदः, तथाहि- स्वपर्यायैः, परपर्यायैः, उभयपर्यायैश्च सद्भावेन, असद्भावेन, उभयेन, चार्पितो विशेषितः कुम्भः कुम्भा-कुम्भा-ऽवक्तव्योभयरूपादिभेदो भवति- सप्तभङ्गी प्रतिपद्यत इत्यर्थः। तद्यथा-ऊर्ध्वग्रीवा-कपाल-कुक्षि-बुध्नादिभिः स्वपर्यायः सद्भावेनार्पितो विशेषितः कुम्भः कुम्भी भण्यते- 'सन् घटः' इति प्रथमो भङ्गो भवतीत्यर्थः । तथा, पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो विशेषितोऽकुम्भो भवति-सर्वस्यापि घटस्य परपर्यायैरसत्वविवक्षायां 'असन् घटः' इति द्वितीयो भङ्गो भवतीत्यर्थः। तथा, सर्वोऽपि घटः स्व-परो-भयपर्यायैः सद्भावा-ऽसद्भावाभ्यां सच्चा-ऽसत्त्वाभ्यामर्पितो विशेषितो युगपद् वक्तुमिष्टोऽवक्तव्यो भवति, स्व-पर-पर्यायसत्त्वा-ऽसत्त्वाभ्यामेकेन केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद् वक्तुमशक्यत्वादिति । एते त्रयः सकलादेशाः। अथ चत्वारोऽपि विकलादेशाः प्रोच्यन्ते । तत्रैकस्मिन् देशे वपर्यायसत्त्वेन, अन्यत्र तु देशे परपर्यायासवेन विवक्षितो घटः , यदि विगता-अनुत्पन्नाः प्रयोजनाभावतो न त्वया कुम्भाः। नामादयः किमिष्टाः प्रयोजनाभावतः कुम्भाः ? ॥ २२३०॥ २ अथवा प्रत्युत्पन्न कसूत्रस्थाविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ २२ ॥ सजावा सद्भावी-भयार्पितः स्व-परपर्ययो-भयतः । कुम्भा-ऽकुम्भा-ऽवक्तव्योभयरूपादिभेदः सः ॥ २२३२ ॥ ९१०॥ TRANGAN AGARRAPE Jan E inema For Personal and Use Only alwww.jainabrary.org Page #113 -------------------------------------------------------------------------- ________________ वृहदत्तिः । सनसंश्च भवति, घटोऽघटश्च भवतीत्यर्थः । तथा, एकस्मिन् देशे स्वपर्यायः सद्भावेन सत्त्वेनार्पितो विशेषितो यत्र तु देशे ख-परो-भयविशेषा० । पर्यायैः सद्भावा-सद्भावाभ्यां सचा-ऽसत्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्चावक्तव्यश्च भवति, घटो- ऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात् , देशे चावक्तव्यत्वादिति । तथा, एकदेशे परपर्यायैरसद्भावेनार्पितो विशेषितोऽन्यस्मिंस्तु ॥९११॥ देशे स्व-परपर्यायैः सद्भावा-ऽसद्भावाभ्यां सत्चा-ऽसत्वाभ्यां युगपदसांकेतिकेनैकेन शब्देन वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति- अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्याकुम्भत्वात् , देशे चावक्तव्यत्वादिति । तथा, एकदेशे स्वपर्यायैः सद्भावेनार्पितः, एकस्मिंस्तु देशे परपर्यायैरसद्भावेनार्पितः, अन्यस्मिंस्तु देशे स्व-परो-भयपर्यायैः सद्भावा-सद्भावाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः कुम्भः संश्वासंश्चावक्तव्यश्च भवति- घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्य घटत्वात् , देशेऽघटत्वात् , देशे चावक्तव्यत्वादिति । इह च 'कुंभाकुंभ' इत्यादिना गाथार्धेन षड् भङ्गाः साक्षादुपात्ताः, सप्तमस्त्वादिशब्दात् तद्यथा- 'कुम्भः' 'अकुम्भः' 'अवक्तव्यः' उभय त्ति' संश्चासंश्चेत्युभयम्, तथा सन्नवक्तव्यक इत्युभयम्, तथाऽसन्नवक्तव्यक इति चोभयम्, आदिशब्दसंगृहीतस्तु सप्तमः सनसनवक्तव्यक इति । एवं सप्तभेदो घटः । एवं पटादिरति द्रष्टव्यः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गकेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते, नयत्वात्, ऋजुमूत्राद् विशेषिततरवस्तुग्राहित्वाच्च, स्याद्वादिनस्तु संपूर्णसप्तभङ्ग्यात्मकमपि प्रतिपद्यन्त इति । अलं विस्तरेणेति ॥ २२३१ ॥ २२३२ ।। अथवा, लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाह वत्थुमविसेसओ वा जं भिन्नाभिन्नलिंग-वयणं पि । इच्छइ रिउसुत्तनओ विसेसिययरं तयं सद्धो ॥२२३३॥ 'वा' इत्यथवा, भिन्ना-भिन्नलिङ्गवचनमप्यविशेषतो यद् वस्त्विच्छति ऋजुमूत्रनयः, तद् विशेषिततरमिच्छति शब्दनय इति ॥ २२३३ ॥ कुतः' इत्याह खDacecादसा H९११॥ १ वस्त्वविशेषतो वा यद् भिन्नाभिन्न लिङ्ग-वचनमपि । इच्छत्जुसूत्रनयो विशेषिततरं तत् शब्दः ॥ २२३३ ॥ JamEducational Intemag For Personal and Use Only R a janeibrary.org Page #114 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९२॥ Jain Educationa intes याओ ओ त्थी-पुंलिङ्गाभिहाणवञ्चाणं । पड-कुंभाणं व जओ तेणाभिन्नत्थमिद्धं तं || २२३४ ॥ यतो यस्मात् कारणात् स्त्री-पुं- नपुंसकलिङ्गाभिधानवाच्यानामर्थानां तटादीनां भेद एव न पुनरेकत्वम्, 'तटी' इत्यभिधानस्यान्योऽर्थो वाच्यम्, ,' तट ' इत्यभिधानस्य स्वन्यः, 'तटम्' इत्यभिधानस्य त्वपरः । कुतः ? | ध्वनिभेदात् । तथा, 'गुरुर्गुरवः' इत्याद्येकवचन बहुवचनवाच्यानामर्थानां ध्वनिभेदादेव भेदः । केषामिव १ इत्याह- पट-कुम्भादिध्वनिभेदात् पट कुम्भाद्यर्थानामित्र । तेन तस्मात् कारणात् तल्लिङ्गं वचनं वा भिन्नार्थमेवेष्टम् । यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इत्यर्थः । अन्यलिङ्गवृत्तेस्तु शब्दस्य नान्यलिङ्गमर्थं वाच्यमिच्छत्यसौ, नाप्यन्यवचनवृत्तेः शब्दस्यान्यवचनवाच्यं वस्त्वभिधेयमिच्छत्येष इति भावः ॥ २२३४ ॥ अथ यदसौ मन्यते तत् सर्वमुपसंहृत्य दर्शयति तो भावु च्चिय वत्थं विसेसियमभिण्णलिंग वयणं पि । बहुपज्जायं पि मयं सद्दत्थवसेण सदस्स ॥ २२३५|| ततस्तस्माद् नामादिनिक्षेपे भावघटादिको भाव एव वस्त्वित्यसाविच्छति । तदपि पूर्वोक्तनीत्या सद्भावादिभिर्विशेषितमभिन्नलिङ्ग-वचनं चाभ्युपैति स्ववाचकध्वनीनामभिन्ने लिङ्ग-वचने यस्य तदभिन्नलिङ्ग-वचनं वस्त्वसावभ्युपगच्छति, न पुनरेकस्यैवार्थस्य लिङ्गत्रयवृत्तिशब्दवाच्यत्वम्, एक बहुवचनवृत्तिशब्दवाच्यत्वं वा मन्यत इत्यर्थः । समभिरूढेन सहास्य मतभेदं दर्शयति- 'इन्द्रः ' 'शक्रः पुरन्दरः' इत्यादिबहुपर्यायमध्ये कमिन्द्रादिकं शब्दनयस्य मतेन भवति । केन ? । शब्दस्येन्द्रादेरिन्दनादिको योऽर्थस्तदर्शनैकस्मिन्नपीन्द्रादिके वस्तुनि यावन्त इन्दन-शकन- पूर्वारणादयोऽर्था घटते तद्वशेनेन्द्र शक्रादिबहुपर्यायमपि तद् वस्तु शब्दनयो मन्यत इत्यर्थः । समभिरूढस्तु नैवं मंस्यत इत्यनयोर्भेद इति । उक्तः शब्दनयः ।। २२३५ ।। अथ समभिरूढमाह - जं जं सण्णं भासइ तं तं चिय समभिरोहए जम्हा । सण्णंतरत्थविमुहो तओ तओ समभिरूढो त्ति ॥२२३६ ॥ यांयां संज्ञां घटादिलक्षणां भाषते वदति तां तामेव यस्मात् संज्ञान्तरार्थविमुखः कुट कुम्भादिशब्दवाच्यार्थ निरपेक्षः ध्वनिभेदाद् भेदः स्त्री-पुंलिङ्गाभिधानवाच्यानाम् । पट-कुम्भानामिव यतस्तेनाभिन्नार्थमिष्टं तत् ।। २२३४ ॥ २ यतो भाव एव वस्तु विशेषितमभिन्नलिङ्ग -वचनमपि बहुपर्यायमपि मतं शब्दार्थवशेन शब्दस्य ।। २२३५ ।। ३ यां यां संज्ञां भाषते तां तामेव समाभिरोहति यस्मात् संज्ञान्तरविमुखस्ततः सकः समभिरूढ इति ।। २२३६ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥९१२ ॥ Page #115 -------------------------------------------------------------------------- ________________ SHARE बृहद्धत्तिः। विशेषा. ॥९१३॥ मिरोहति समध्यास्ते तत्तद्वाच्याविषयत्वेन प्रमाणीकरोति, ततस्तस्माद् नानार्थसमभिरोहणात् समभिरूदो न यो घटशब्दवाच्योऽर्थस्तं कुट-कुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थ इति ॥ २२३६ ॥ यदुक्तं नियुक्तिकृता- 'वत्थुओ संकमणं होइ अवत्थू नए समभिरूढे' इति, तद्व्याख्यानार्थमाह-- देव्वं पज्जाओ वा वत्थु वयणंतराभिधेयं जं । न तदन्नवत्थुभावं संकमए संकरो मा भू॥ २२३७ ॥ न हि सतरवच्चं वत्थु सदंतरत्थतामेइ । संसय-विवज्जए-गत्त-संकराइप्पसंगाओ ॥ २२३८ ॥ द्रव्यं कुटादि, पर्यायस्तु तद्गतो वर्णादिस्तल्लक्षणं प्रस्तुतघटादिवचनाद् यत् कुटादि वचनान्तरं तदभिधेयं यद् वस्तु न तदन्यवस्तुभावं घटादिशब्दाभिधेयवस्तुभावं संक्रामति । कुतः ? इत्याह-वस्तुनो वस्त्वन्तरसंक्रमे मा भूत संकरादिदोष इति । एतदेव भावयति-न हि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थरूपतामेति । एवं हि घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिर्वा ? इति संशयः स्यात् । विपर्ययो वा भवेत् , घटादावपि पटादिनिश्चयात् । पटादौ वा घटाद्यध्यवसायादेकत्वं वा घट-पटाद्यर्थानां प्राप्नुयात् । मेचकमाणिवत् संकीर्णरूपता वा घट-पटाद्यर्थानां भवेदिति । इयमत्र भावना- घटः कुटः कुम्भ इत्यादिशब्दात् पट-स्तम्भादिशब्दादिव भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थगोचराने समभिरूढनयो मन्यते; तथाहि- घटनाद् घट इति विशिष्टचेष्टावानों घट इति गम्यते, तथा 'कुट कौटिल्ये' कुटनात् कौटिल्ययोगात् कुटः, तथा 'उभ उंभ पूरणे' कूम्भनात् कुत्सितपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाधर्थाः । ततश्च यदा घटाद्यर्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुनः कुटादेस्तत्र संक्रान्तिः कृता भवति, तथा च सति यथोक्तसंशयादिदोष इति ।। २२३७ ॥ २२३८ ॥ ततो घट-कुटाद्यर्थाना भेदसाधनायैव प्रमाणयन्नाह-- घड-कुडसइत्थाणं जुत्तो भेओऽभिहाणभेआओ । घड-पडसदत्थाण व तओ न पज्जायवयणं ति ॥२२३९॥ घट-कुट-कुम्भादिशब्दवाच्यानामर्थानां भेद एव परस्परं युक्त इति प्रतिज्ञा, अभिधानभेदाद् वाचकध्वनिभेदादिति हेतुः । ९१३॥ १ गाथा २१८६ । २ द्रव्यं पर्यायो वा वस्तु वचनान्तराभिधेयं यत् । न तदन्यवस्तुभावं संक्रामति संकरो मा भूत् ॥ २२३० ।' न हि शब्दान्तरवाच्यं वस्तु शब्दान्तरार्थतामेति । संशय-विपर्ययै-कत्व-संकरादिप्रसङ्गात् ॥ २२३८ ॥ ३ घट-कुटशब्दार्थानां युक्तो भेदोऽभिधानभेदात् । घट-पटशब्दार्थानामिव ततो न पर्यायवचनामिति ॥ २२३९ ॥ ११५ Jan Education interna For Personal and Price Use Only Page #116 -------------------------------------------------------------------------- ________________ बृहदतिः। ॥९१४॥ - घट-पट-स्तम्भादिशब्दवाच्यानामिवार्थानामिति दृष्टान्तः । तत एतदभिप्रायेण घटादेः कुट-कुम्भ-कलशादिकं पर्यायवचनं नास्त्येव, एकविशेषा. सिनर्येऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति ॥ २२३९ ।। अतिक्रान्तशब्दनयशिक्षणार्थमाहधणिभेयाओ भेओऽणुमओ जइ लिंग-वयणभिन्नाणं। घड-पडवच्चाणं पिवघड-कुडवच्चाण किमणिट्ठो ? ॥२२४०॥ हन्त ! यदि लिङ्ग-वचनभिन्नानां घट-पट-स्तम्भादिशब्दवाच्यानामिवार्थानां ध्वनिभेदाद् भेदस्तवानुमतः, तर्हि घट-कुट-कुम्भकलशादिशब्दवाच्यानामर्थानां किमिति भेदो नेष्टः, ध्वनिभेदस्यात्रापि समानत्वात् । तस्मादस्मत्पथवर्तित्वं भवतीपि बलादा. पतितमिति ।। २२४०॥ वसति-प्रस्थकादिविचारेऽप्यस्य पूर्वनयेभ्यो भेद इति दर्शयन्नाह आगासे वसइ त्ति य भणिए भणइ किह अन्नमन्नम्मि । मोत्तूणायसहावं वसेज वत्थु विहम्मम्मि ? ॥२२४१॥ वत्थु वसइ सहावे सत्ताओ चेयणा व जीवम्मि । न विलक्खणत्तणाओ भिन्ने छायातवे चेव ॥ २२४२॥ 'कासौ साध्वांदिवसति ?' इति पृष्टे 'लोक-ग्राम-वसत्यादौ वसति' इति नैगमादिनयवादिनो बदन्ति । ऋजुमूत्रनयवादी तु किन वदति- 'यत्रावगाढस्तत्राकाशखण्डे वसति' । ततश्च ऋजुमूत्रेणैवं भणिते भणति समभिरूढः- नन्वात्मस्वभावं मुक्त्वा कथमन्यद् वस्त्वन्यास्मिन् विधर्मक आत्मविलक्षणे वस्तुनि वसेत् ? न कथचिदित्यर्थः । तर्हि क्व वसति ? इत्याह- सर्वमेव वस्त्वात्मस्वभावे वसति, सत्त्वात् , जीवे चेतनावत् । भिन्ने त्वात्मविलक्षणस्वरूपे वस्तुन्यन्यद् न वसति, यया छायाऽऽतप इति । एष त्रयाणामपि शब्दनयानामभिप्राय इति ॥ २२४१ ॥ २२४२ ॥ अथ प्रस्थकविचारमधिकृत्याह ध्वनिभेदाद् भेदोऽनुमतो यदि लिङ्ग-वचनभिनानाम् । घट-पटवाच्यानामिव घट-कुटवाच्यानां किमनिष्टः ॥ १२४०॥ २ आकाशे वसतीति च भणिते भणति कथमन्यदन्यस्मिन् । मुक्त्वात्मस्वभावं वसेद् वस्तु विधर्मणि ॥ २२४१ ॥ वस्तु वसति स्वभावे सत्वाच्चेतनेव जीवे । न विलक्षणत्वाद् भिने छायाऽऽतप हब ।। २२४२ ॥ ॥९१४॥ Jan Educona For Personal and Private Use Only Www.jainesbrary.org Page #117 -------------------------------------------------------------------------- ________________ विशेषा. ॥९१५॥ PHRASESolatelete माणं पमाणमिट्ठ नाणसहावो स जीवओऽणन्नो । कह पत्थयाइभावं वएज मुत्ताइरूवं सो ? ॥२२४३॥ न हि पत्थाइ पमाणं घडो व्व भुवि चेयणाइविरहाओ । केवलमिव तन्नाणं पमाणमिट्ठ परिच्छेओ ॥२२४॥ बृहद्वृत्तिः । इह यद् मानं तत् प्रमाणमेवेष्टम् , प्रमीयते परिच्छिद्यते वस्त्वनेनेति कृत्वा । प्रमाणं च परिच्छेदात्मकं जीवस्वभाव एव, स च जीवादनन्यः, अतः कथं मूर्तादिस्वभावम् , आदिशब्दादचेतनस्वभावं प्रस्थकादिखभावं ब्रजेदसौ, येन नैगमादयः काष्ठमयं प्रस्थादिकं मानमिच्छन्ति ? । तर्हि शब्दनयानां किं प्रस्थकादि प्रमाणम् , किंवा न प्रमाणम् ? इत्याह-न हि नैव काष्ठघटितं प्रस्थादिक प्रमाणम् , चेतनादिरहितत्वात् , घट-पट लोष्टादिवत्, किन्तु तस्य प्रस्थकस्य ज्ञानं तज्ज्ञानं तदुपयोगस्तत्परिच्छेदः प्रमाणं मानमिष्टम् , तेनैव तत्त्वतः ममीयमाणत्वात् । 'परिच्छेया' इति पादान्तरं वा, तेनैव परिच्छेदात् । केवलज्ञानवत् । तस्मात् प्रस्थकज्ञानमेव प्रस्थक इति स्थितम् ॥ २२४३ ॥ २२४४ ॥ अत्र परमतमाशङ्काय परिहरनाहपेत्थादओ वि तक्कारणं ति माणं मई न तं तेसु । जमसंतेसु वि बुद्धी कासइ संतेसु वि न बुद्धी ॥२२४५॥ तक्कारणं ति वा जइ पमाणसिद्धं तओ पमेयं पि । सव्वं पमाणमेवं किमप्पमाणं पमाणं वा ? ॥२२४६॥ प्रस्थादयोऽपि मानमिति प्रतिज्ञा, तत्कारणात्- प्रस्थकज्ञानकारणत्वात् , यथा 'नवलं पादरोगः' इत्येवभूता परस्य मतिः स्यात् । तदेतद् न, यतस्तेषु प्रस्थकादिष्वसत्स्वपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसंपन्नस्य, अतिशयज्ञानिनो वा प्रस्थकपरिच्छेदबुद्धिरुपजायते । कस्यापि पुनर्नालिकरद्वीपाद्यायातस्य सत्स्वपि तेषु प्रस्थकपरिच्छेदबुद्धिर्न संपद्यते, इत्यनैकान्तिका एव काष्ठमयप्रस्थकादयः प्रस्थकज्ञानजनने, इति कथं तत्कारणत्वात् ते प्रस्थकादिमानरूपा भवेयुः । यदिवा, भवन्तु ते तत्का. रणम् , तथापि न तत्कारणत्वेन तेषां प्रस्थादिमानरूपता, अतिप्रसङ्गादिति दर्शयति- 'तकारणं ति वेत्यादि' यदि प्रस्थकज्ञानकारण 'मानं प्रमाणमिदं ज्ञानस्वभावः स जीवतोऽनन्यः । कथं प्रस्थकादिभावं प्रजेद् मूर्तादिरूप सः ॥ २२ ॥ न हि प्रस्थादि प्रमाणं घट इव भुवि चेतनादिविरहात् । केवलमिव तज्ज्ञानं प्रमाणमिष्टं परिच्छेदः ॥ २२४४ ॥ २ प्रस्थादयोऽपि तत्कारणमिति मानं मतिर्न तत् तेषु । यदसत्स्वपि बुद्धिः कस्यचित् सत्स्वपि न बुद्धिः ॥ २२४५ ॥ FO॥९१५॥ तत्कारणमिति वा यदि प्रमाणसिद्धं ततः प्रमेयमपि । सर्व प्रमाणमेवं किमप्रमाणं प्रमाण वा ॥२२४६॥ HOSRCISocee For Posol s en H ajansbrary.org Page #118 -------------------------------------------------------------------------- ________________ विशेषा ० ॥९९६ ॥ Jain Education Internat मात्रेणापि ते काष्ठमयप्रस्थकादयः प्रमाणमिष्टाः, तर्हि प्रमेयमपि प्रमाणं प्राप्नोति, प्रमाणज्ञानकारणत्वात् । एवं च सति दधिभक्षणादीनामपि परम्परया तत्कारणत्वेन प्रमाणत्वात् किं नामाप्रमाणं स्यात् ? । यदि च सत्यपि तत्कारणत्वेऽन्यत् सर्वं दधिभक्षणादिकं न प्रमाणम्, तर्हि काष्ठमयप्रस्थकादयोऽपि न प्रमाणम्, अतः किं नाम प्रमाणं भवेत् १ - न किश्चित् । ततो विशीर्णा प्रमाणाऽप्रमाणव्यवस्था । तस्मात् मस्थकज्ञानमेव प्रस्थकप्रमाणं त्रयाणामपि शब्दनयानामिति ।। २२४५ ।। २२४६ ।। तथा पञ्चानां धर्मा-धर्माऽकाश जीव- पुद्गलास्तिकायानां देश-प्रदेशकल्पनायामस्य षष्ठीसमासादि नेष्टम् । किं तर्हि ? देशी चासौ देशवेत्यादिकर्मधारयमेव मन्यतेऽसौ नयः । कुतः ? इत्याह 1 'देसी चैव य देसो नो वत्युं वा न वत्थुणो भिन्नो । भिन्नो वन तस्स तओ तस्स व जइ तो न सो भिन्नो ॥ २२४७ ॥ एतो चैव समाणाहिगरणया जुज्जए पयाणं पि । नीलुप्पलाइयाणं न रायपुरिसाइसंसग्गो || २२४८ ॥ व्याख्या - धर्मास्तिकायादिको देश्येव हि देशो न पुनस्तस्माद् घटादिवारघट्टीऽत्यन्तभिन्नं स्वतन्त्रवस्तु देशः । अथ न स्वतन्त्रवस्तु देशः, किन्तु तत्संबन्धित्वादस्वतन्त्रोऽपि देशितो भिन्नो देश इति चेत् । तदप्ययुक्तम् । कुतः १ इत्याह- न वा देशिलक्षणाद् वस्तुनो भिन्नोऽसौ देशः । अथ भिन्नस्तस्मादिष्यते सः, तर्ह्यन्यस्यान्येन विन्ध्य- हिमवदादीनामिव सर्वथा संबन्धायोगाद् न तस्य | देशिनस्तकोऽसौ देशः । यदि पुनस्तस्य देशिनः संबन्धी देशोऽभ्युपगम्यते, तर्हि घटादेः स्वस्वरूपवद् न स देशस्तस्माद् देशिनो भिन्नः किन्तु तदात्मक एवेति । अत एव विशेषणविशेष्यभूतानां सर्वेषां पदानां समानाधिकरणता - कर्मधारय एव समासेो युज्यत इत्यर्थः, यथा नीलोत्पलादीनाम् उपलक्षणं चेदं धव-खदिर- पलाशादीनां द्वन्द्वोऽपि स्यात्, न तु राज्ञः पुरुषो राजपुरुष इति षष्ठ्यादिसमासः, यतो भिन्नानामन्योन्यं संसर्गः संबन्धो न घटते, तथाहि संबद्धवस्तुयात् संबन्धो भिन्नो वा स्यादभिन्नो वा । यदि भिन्नः तर्हि संबद्धवस्तुयाद् भिन्नं स्वतन्त्रं तृतीयमेव वस्तु तत् स्याद् न तु संबन्ध इति कथं तद्वशात् षष्ठ्यादिविभक्तिः १ न हि विन्ध्य- हिमवदादिभ्यो भिन्नो घटादिः संबन्धो भण्यते । नापि तद्वशात् तेषां षष्ठ्चादिविभक्तिः प्रवर्तते । अथ संबद्धवस्तुद्रयादभिन्नः संबन्धः, तर्हि नासौ षष्ठादिहेतुः संबद्धवस्तु यादव्यतिरिक्तत्वात्, तत्स्वरूपवत्, इत्यादि बहुत्र वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गादिति ।। २२४७ || ॥ २२४८ ॥ १ देश्येव च देशो नो वस्तु वा न वस्तुनो भिन्नः। भिन्नो वा न तस्य सकस्तस्य वा यदि ततो न स भिन्नः ॥ २२४७ ॥ एतस्मादेव समानाधिकरणता युज्यते पदानामपि । नीलोत्पलादिकानां न राजपुरुषादिसंसर्गः ॥ २२४८ ॥ For Personal and Private Use Only बृहदत्तिः। ।।९१६।। Page #119 -------------------------------------------------------------------------- ________________ विशेषा. ॥९१७॥ अपरमपि समभिरूढनयाभिप्रायभेदं दर्शयन्नाहघेडकारविवक्खाए कत्तुरणत्थंतरं जओ किरिया। न तदत्थंतरभूए समवाओ तो मओ तीसे ॥ २२४९ ॥ कुंभम्मि वत्थुपज्जायसंकराइप्पसंगदोसाओ । जो जेण जं व कुरुए तेणाभिन्नं तयं सव्वं ॥ २२५० ॥ 'घटं करोति' इति घटकार इत्यस्यां विवक्षायां प्ररूपणायां यस्मात् तस्य घटकर्तुरनर्थान्तरमव्यतिरिक्ता घटकरणक्रिया, कर्तर्येव घटकारे तस्याः समवायात् । 'तो त्ति तस्माद् न तदर्थान्तरभूत कर्तुर्व्यतिरिक्त कुम्भे घटे यस्याः समवायः संश्लेषो मतः । कुतः। वस्तुपर्यायसंकरादिदोषप्रसङ्गात्- वस्तूनां ये पर्याया धर्मास्तेषां परस्परं संकरः संकीर्णत्वमेकत्वं वा स्यात् , कर्तृगतक्रियायाः कुम्भेऽपि समवायाभ्युपगमात् । ततश्च यः कुम्भकारादिर्येन क्रियाविशेषेण यत् कुम्भादिकं कुरुते तेन क्रियाविशेषेण तक्रियारूपतयेत्यर्थः, सर्व तत् कर्तृ-कर्माद्यभिन्नं स्यात् । तस्मात् कर्तुगतक्रियाया न कर्मणि संक्रमः, किन्तु कुर्वन् कारकः, कुम्भनादिभ्य एव कुम्भादय इति मन्यते समभिरूढ इति । उक्तः समभिरूढनयः ।। २२४९ ॥ २२५० ।। अथैवंभूतमाह ऐवं जह सहत्थो संतो भूओ तदन्नहाऽभूओ । तेणेवंभूयनओ सदत्थपरो विसेसेणं ॥ २२५१ ॥ एवं यथा 'घट चेष्टायाम्' इत्यादिरूपेण शब्दार्थो व्यवस्थितः, 'तह त्ति तथैव यो वर्तते घटादिकोऽर्थः, स एव सन् भूतो विद्यमानः। 'तदन्नहाऽभूउत्ति' यस्तु तदन्यथा शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति किन्त्वभूतोऽविद्यमानः । येनैवं मन्यते, तेन कारणेन शब्द-समभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थतत्परः । अयं हि योषिन्मस्तकारुढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते, न तु गृहकोणादिव्यवस्थितम् , अचेष्टनात् , इत्येवं विशेषतः शब्दार्थतत्परोऽयमिति ॥२२५१।। 'बैंजण-अत्थ-तदुभए एवंभूओ विसेसेई' इति नियुक्तिगाथादलं व्याचिख्यासुराह-- घटकारविवक्षायां कर्तुरनान्तरं यतः क्रिया । न तदर्थान्तरभूते समवायस्ततो मतस्तस्याः ॥ २२४९ ॥ कुम्भे वस्तुपर्यायसंकरादिप्रसङ्गदोषात् । यो येन यद् वा कुरुते सेनाभिन्न तत् सर्वम् ॥ २२५. ।। २ एवं यथा शब्दार्थः सन् भूतस्तदन्यथाऽभूतः । तेनैवंभूतनयः शब्दार्थपरो विशेषेण ॥ २२५१ ॥ ३ गाथा २१८५ । ॥९१७|| For Personal and Price Use Only Haliww.jainabrary.org Page #120 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९८॥ Jain Education Interna वंजणमत्थे णत्थं च वंजणेणोभयं विसेसेइ । जह घडसहं चेट्ठावया तहा तं पितेव || २२५२ ॥ व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं वाचकशब्दो घटादिस्तं चेष्टावतेद्वाच्येनार्थेन विशिनष्टि- स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रति- बृहद्वृत्तिः । पादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथा, अर्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयतिचेष्टापि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका, इत्येवमर्थ शब्देन नैयत्ये स्थापयतीत्यर्थ इति, एवमुभयं विशेषयति । शब्दमर्थेन, अर्थस्तु शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह - 'जह घडसद्दमित्यादि । इदमत्र हृदयम् - यदा योषिन्मस्तकारूढश्रेष्ठावानर्थो घटशब्देनोच्यते तदा स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः; अन्यदा तु वस्त्वन्तरस्येव तचेष्टाऽभावादघटत्वं घटध्वनेश्वावाचकत्वमिति । एवमुभयविशेषक एवंभूतनय इति ।। २२५२ ॥ एतदेव प्रमाणतः समर्थयन्नाह - सैदवसादभिधेयं तप्पच्चयओ पईव - कुम्भो व्व । संसय-विवज्जए-गत्त-संकराइप्पसंगाओ || २२५३ ॥ यथाsभिधायकः शब्दस्तथैवाभिधेयं प्रतिपत्तव्यमिति प्रतिज्ञा । तत्प्रत्ययत्वात्- तथाभूत एवार्थे ततः प्रत्ययसंभूतेरिति हेतु:, प्रदीपवत् कुम्भवद् वेति दृष्टान्तः । विपर्यये बाधकमाह- 'संसयेत्यादि' । इदमुक्तं भवति- प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन्, तथाहि यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुञ्चारिते किमनेन दीपनः प्रकाशवानर्थोऽभिहितः, किं वाsप्रकाशकोऽप्यन्धोपलादिः । इति संशयः । अन्धोपलादिरेव तेनाभिहितो न दीप इति विपर्ययः । तथा, दीप इत्युक्तेऽप्यन्धोपलादी, अन्धोपलादौ चोक्ते दीपे प्रत्ययात् पदार्थानामेकत्वं सांकर्ये वा स्यात् । तस्माच्छब्दवशादेवाभिधेयम्, अधिधेयवशाच्च शब्द इति ।। २२५३ ।। समभिरूढनयं शिक्षयन्नाह - सैद परिणामओ जइ घड- कुडसद्दत्थभेयपडिवत्ती । तो निच्चेट्ठो वि कहं घडसद्दत्थो घडोऽभिमओ ? ॥२२५४ ॥ १ व्यञ्जनमर्थनार्थं च व्यञ्जनेनोभयं विशेषयति । यथा घटशब्दं चेष्टावता तथा तामपि तेनैव ॥ २२५२ ॥ २ शब्दवशादभिधेयं तत्प्रत्ययत्वात् प्रदीप कुम्भवत् । संशय-विवर्ययै करव-संकरादिप्रसङ्गात् ।। २२५३ ॥ ३. शब्दपरिणामतो यदि घट- कुटशब्दार्थभेदप्रतिपत्तिः । ततो निश्रेष्टोऽपि कथं घटशब्दार्थो घटोऽभिमतः १ ॥ २२५४ ॥ For Personal and Private Use Only ।।९१८ ।। Page #121 -------------------------------------------------------------------------- ________________ विशेषा बृद्दतिः। ॥९१९॥ यदि शब्दपरिणामतः शब्दभेदाद् घट-कुट-कुम्भादिपर्यायशब्दानामर्थभेदप्रतिपत्तिस्तव, ततस्तर्हि निश्रेष्टोऽपि घटशब्दाभिधेयोर्थः कथं घटोऽभिमतः, घटनाद् घट इति शब्दार्थाभावात् ? इति ।। २२५४ ॥ किश्च, जैइ वत्थुसंकमो वा निट्ठो चिट्ठावओ य संकन्ती । तो नहि निच्चिट्ठतया जुत्ता हाणी व समयस्स।।२२५५॥ वा-अथवा, युक्त्यन्तरमुच्यते- हन्त ! यदि 'वैथुओ संकमणं होइ अवत्थु इत्यादिवचनात् तव वस्तुसंक्रमो नष्टो नाभिमतः, तर्हि चेष्टावतोऽपि भावघटस्य निश्चेष्टतयेति । कोऽर्थः । चेष्टाविकले द्रव्यघटे घटशब्दप्रवृत्तितः संक्रमणं संक्रान्तिनहि नैव युक्ता । अथ चेष्टावतोऽपि निश्चष्टेऽर्थे संक्रान्तिरिष्यते, तर्हि समयहानिर्भवतः, 'वत्थुओ संकमणं' इत्यादिखप्रतिज्ञाक्षतिरित्यर्थः ॥ २२५५ ॥ अपरमप्यस्य मतभेदं दर्शयन्नाह-- ऐवं जीवं जीवो संसारी पाणधारणाणुभवो । सिद्धो पुणरजीवो जीवपरिणामरहिउ ति ॥ २२५६ ॥ जीवति जम S "पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छास-निःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टास्तेषां वियोगीकरणं च हिंसा ॥१॥ इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाजीवन्नेव दशविधमाणधारणं कुर्वन्नस्य नयस्य मतेन जीव उच्यते । स च सामर्थ्याद् दशविधमाणधारणमनुभवतीति दशविधप्राणानुभवो नारकादिः संसार्येव भवति । सिद्धस्त्वेतनयमतेन जीवः, आयुष्मान, प्राणीत्यादिशब्दैन व्यपदिश्यते, जीवनादिपरिणामरहित इति कृत्वा शब्दार्थाभावात् । किं तर्हि ? । सत्तायोगात् सत्त्वः, अतति तांस्तान् ज्ञान-दर्शन-सुखादिपर्यायान् गच्छतीत्यात्मा, इत्यादिभिरेव शब्दनिर्दिश्यत इति ।। २२५६ ।। यदपि देश-देशिनोरेकत्वं समर्थयता 'देशी चासौ देशश्च' इत्यायुक्तं समभिरूढेन, तदप्ययुक्तमिति दर्शयन्नाहजइ देसि च्चिय देसो पत्ता पज्जायवयणपडिवत्ती । पुणरुत्तमाणत्थं वत्थुसंकमो वा ण चेटुंते ॥ २२५७|| यदि वस्तुसंक्रमो बा नेष्टश्चेष्टावतश्च संक्रान्तिः । ततो नहि निचेष्टतया युक्ता हानिर्वा समयस्य ॥ २२५५ ॥ २ गाथा २१८५। ३ एवं जीवजीवः संसारी प्राणधारणानुभवः । सिद्धः पुनरजीवो जीवपरिणामरहित इति ॥ २२५६ ॥ । यदि देश्येव देशः प्राप्ता पर्यायवचनप्रतिपत्तिः । पुनरुक्तमानध्य वस्तुसंक्रमो वा न चेष्टं ते ॥ २२५७ ।। ANDARASHTRAPARIAGRA ॥९१९॥ தே For Personal and Use Only G ajanabrary.org Page #122 -------------------------------------------------------------------------- ________________ G विशेषा ॥९२० पदि देश्येव देशः, देशो वा देशी, तद् नन्वनयोः पर्यायवचनतैव प्राप्ता, यथा वृक्षः पादप इत्यादीनां पर्यायवचनता तथा देशिदेशशब्दयोरपीत्यर्थः । ततः को दोषः ? इति चेत् । उच्यते - ततो यथा वृक्षः पादप इत्येकार्थशब्दप्रयोगे पौनरुक्त्यं तथा देशिदेशशब्दप्रयोगेऽपि स्यात् । तथैकेनापि द्वितीयशब्दार्थस्य प्रतिपादितत्वाद् द्वितीयशब्दप्रयोगस्यानर्थक्यं च स्यात् । तथा, देशस्य देशिनि, देशिनश्च देशे तिरोधानाद् वस्तुसंक्रमोऽपि भवेत् । न चेदं तवेष्टम् । तस्माद् न देश-देशिनोरेकत्वमिति । भेदपक्षस्तु तयोस्त्वयापि निराकृतः ॥ २२५७ ॥ अथ निराकृतमप्यभेदपक्षोक्तदूषणभयात् पुनस्तमङ्गीकरिष्यसीत्याह-- अह भिण्णो तस्स तओ न होइ न य वत्थुसंकमभयाओ। देसी चेव य देसो न वा पएसी पएसो त्ति ॥२२५८॥ अथ भिन्नो देशिनो देशः, तर्हि प्राक्त्वदुक्तयुक्तेरेव तस्य देशिनस्तकोऽसौ देशो न भवतीति स्मर्यतामिदम् । न च वस्तुसंक्रमादिदोषभयाद् देश्येव देशोऽभ्युपगन्तव्य इत्यनन्तरमेवोक्तम् । एवं प्रदेशी प्रदेश इत्यपि नैष्टव्यम् , समानदोषत्वात् । तस्माद् देशिमात्रं प्रदेशिमात्रं चाखण्डवस्त्वभ्युपगन्तव्यम् । न तु देश-प्रदेशकल्पना कार्या, तयोर्भेदेऽभेदे च यथोक्तदोषप्रसङ्गात् । अत एतन्मतेन कर्मधारयोपि पदानां न भवति । सर्वस्यापि वस्तुनः प्रत्येकमखण्डरूपत्वात् ।। २२५८ ॥ . अथ देशप्रतिपादनार्थ नो देशीति प्रयोगः क्रियते, एकदेशवचनश्च नोशब्दो देशिन एकदेशभूत एव देशः, न पुनस्तव्यतिरिक्त इत्यर्थः । एतदप्ययुक्तम् । कुतः । इत्याह नोसदो वि समत्तं देसं व भणिज्ज जइ समत्तं तो । तस्स पओगोऽणत्थो अह देसो तो न सो वत्थु ॥२२५९॥ नो देशी' इति प्रयोगे योऽयं नोशब्दः स किं समस्तं देशिलक्षणं वस्तु वदेत् , अथवा तं देशमेव ब्रूयात् । यद्याद्यः पक्षः, तर्हि नौशब्दस्य प्रयोगोऽनर्थकः, केवलाद् देशिशब्दादेव समस्तवस्तुप्रतीतेः । अथ देशो नोशब्देनोच्यते ततो नासौ वस्तु, देशिनो भिन्नोभिन्नो वा नायमुपपद्यत इत्युक्तत्वादिति ॥ २२५९ ।। नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति । द्वयोश्चैकमधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वात् । ततस्तदभावात् कर्मधारयसमासो न युक्त इति दर्शयन्नाह अथ भित्रस्तस्य सको न भवति न च वस्तुसंक्रमभयात् । देश्येव च देशो न वा प्रदेशी प्रदेश इति ॥ २२५८ ॥ २ नोशब्दोऽपि समस्तं देशं वा भणेद् यदि समस्तं ततः। तस्य प्रयोगोऽनयर्थोऽध देशस्ततो न स वस्तु ॥ २२५९ ॥ ॥९२०॥ For Personal and Use Only Page #123 -------------------------------------------------------------------------- ________________ विशेषा० ॥९२१॥ Join Educatora Internat नीलुप्पलाइ सदा हिगरण मेगं च जं मयं तत्थ । नणु पुणरुत्ता - ऽणत्थय-समयविघाया पुहतं वा ॥ २२६० ॥ नीलोत्पलादिशब्दानां यदेकमधिकरणमतिक्रान्तनयस्य संमतं, तत्र ननु पौनरुक्त्या ssनर्थक्य समयविघातलक्षणा दोषा उक्ता एवेति न कर्मधारयः । अथ पौनरुक्त्यादिदोषा नेष्यन्ते, तर्हि नीलोत्पलादिशब्दाभिधेयस्यार्थस्य पृथक्त्वं भेदः प्राप्नोति इत्यतोऽपि तुल्याधिकरणताऽभावाद् न कर्मधारयः ।। २२६० ।। तस्मात् किं स्थितम् ? इत्याह तो वत्थुसंकराइप्पसंगओ सव्वमेव पडिपुन्नं । वत्युं सेसमवत्युं विलक्खणं खरविसाणं व ॥ २२६१ ॥ तस्माद् वस्तुसांकर्यादिदोषप्रसङ्गतः सर्व धर्मास्तिकायादिकं संपूर्ण देशि देशकल्पनारहितमखण्डं वस्तु । एतस्मात्तु विलक्षणं देशि - देशकल्पनान्वितमवस्तु, युक्तिविकलत्वात्, खरविषाणवदिति । तदेवमुक्ता विस्तरतः समस्ता अपि नयाः ।। २२६१ ।। अथ विस्तरावधारणविकलशक्तिविनेयानुग्रहार्थं संक्षिप्य तदभिप्रायमाह- अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तता । सद्दप्पहाणमत्थोवसज्जणं सेसया बिंति ॥ २२६२ ॥ ऋजुसूत्रान्ताश्चत्वारो नया वस्तु ब्रुवते प्रतिपादयन्ति । कथंभूतम् ? इत्याह- अर्थप्रवरं शब्दोपसर्जनं च, अर्थः प्रवरः प्रधानभूतो मुख्य यत्र तदर्थप्रवरम्, शब्द उपसर्जनमप्रधानभूतो गौणो यत्र तत् शब्दोपसर्जनम् । शेषास्तु शब्दादयस्त्रयो नया व्यत्ययमिच्छन्ति । अत एवायाथत्वारोऽर्थनयाः, अन्त्यास्तु त्रयः शब्दनयाः प्रोच्यन्त इति ।। २२६२ ।। ११६ अथाभिहितमुपसंहरन् वक्ष्यमाणं च संबन्धयन्नाह - tय नेगमाइसंखेव लक्खणं मूलजाइभेएणं । एवं चिय वित्थरओ विष्णेयं तप्पभेएणं ॥ २२६३ ॥ इत्येवं नैगमादिनयानां मूलजातिभेदतः संक्षेपलक्षणमुपलक्षणमुक्तम् । विस्तरतोऽप्येवमेवोक्तानुसारेणैषां लक्षणं विज्ञेयम् । १ नीलोत्पलादिशब्दाधिकरणमेकं च यद् मतं तत्र । ननु पुनरुक्ता ऽनर्थक-समय विधाताः पृथक्त्वं वा ।। २२६० २ ततो वस्तुसंकरादिप्रसङ्गतः सर्वमेव परिपूर्णम् । वस्तु शेषमवस्तु विलक्षणं खरविषाणमिव ॥ २२६१ ॥ ३ अर्थप्रवरं शब्दोपसर्जनं वस्तु ऋजुसूत्रान्ताः । शब्दप्रधानमर्थोपसर्जनं शेषका बुवते ॥ २२६२ ॥ ४ इति नैगमादिसंक्षेपलक्षणं मूलजातिभेदेन । एवमेव विस्तरतो विज्ञेयं तत्प्रभेदेन ॥ २२६३ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥९२१॥ www.janelibrary.org Page #124 -------------------------------------------------------------------------- ________________ विशेषा. ॥९२२॥ केन ? । 'तप्पभेएणं ति' तेषां मूलजातिभेदानां येऽन्ये प्रकृष्टाः मूक्ष्मतरा भेदास्तैरित्यर्थ इति । एवं व्याख्याताः पञ्च नियुक्तिगाथाः, अष्टसप्ततिश्च भाष्यगाथाः, इत्युभयं त्र्यशीतिगाथार्थः ॥ २२६३ ॥ के पुनस्ते प्रभेदाः ? इत्याह-- इंकिको य सयविहो सत्त नयसया हवंति एमेव । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥२२६४॥ एतेषां मूलजातिभेदतः सप्तानां नैगमादिनयानामेकैकः प्रभेदतः शतविधः शतभेदः । एवं च सर्वैरपि प्रभेदैः सप्त नयशतानि भवन्ति । अन्योऽपि चादेशः प्रकारस्तेन पञ्च नयशतानि भवन्ति । शब्दादिभिस्त्रिभिरपि नयैर्यदैक एव शब्दनयो विवक्ष्यते तदा पञ्चैव मूलनया भवन्ति, एकैकस्य च शतविधत्वात् पञ्चशतविधत्वं नयानाम् । 'अन्नो वि य त्ति' अपिशब्दात् षट् , चत्वारि, द्वे वा शते नयानाम् । तत्र यदा सामान्यग्राहिणो नैगमस्य संग्रहे, विशेषग्राहिणस्तु व्यवहारेऽन्तर्भावो विवक्ष्यते तदा मूलनयानां षड्विधत्वादेकैकस्य च शतभेदत्वात् षट् शतानि नयानाम् । यदा तु संग्रह-व्यवहार-ऋजुसूत्रलक्षणास्त्रयोऽर्थनया विवक्ष्यन्ते, एकस्तु शब्दनयः पर्यायास्तिकस्तदा चत्वारो मूलनया भवन्ति, प्रत्येकं च शतभेदत्वाचत्वारि नयशतानि । यदा तु नैगमादयश्चत्वारोऽप्येको द्रव्यास्तिका, शब्दनयास्तु त्रयोऽप्येक एव पर्यायास्तिक इत्येवं द्वावेव नयौ विवक्ष्येते तदाऽनयोः प्रत्येकं शतभेदत्वाद् द्वे नयशते भवतः ॥ इति नियुक्तिगाथार्थः ॥ २२६४ ॥ अथवा, किमनेन स्तोकभेददर्शनेन ?, उत्कृष्टतोऽसंख्याता अपि नया भवन्ति । तेऽपि चापिशब्दाद् द्रष्टव्या इति दर्शयन्नाहजीवन्तो वयणपहा तावन्तो वा नया विसदाओ। ते चेव य परसमया सम्मत्तं समुदिया सव्वे ॥२२६५ ॥ 'वा' अथवा, यावन्तो वचनपथा वचनमार्गा वचनप्रकारास्तेऽपीहापिशब्दात् संगृहीताः । य एव च नयास्त एन च सावधारणाः सर्वेऽपि परसमयास्तीर्थिकसिद्धान्ताः, समुदितास्तु निरवधारणाः स्याच्छब्दलाञ्छिताः सर्वेऽपि नयाः सम्यक्त्वं जिनशासनभावं प्रतिपद्यन्त इत्यर्थः । आह च स्तुतिकारः"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्विबोदधिः ॥ १॥" १ एकैकश्च शतविधः सप्त नयशतानि भवन्त्येवमेव । अन्योऽपि चादेशः पञ्चैव शतानि नयानां तु ॥ २२६४ ॥ २ यावन्तो वचनपथास्तावन्तो वा नया अपिशब्दात् । त एव च परसमयाः सम्यक्त्वं समुदिताः सर्वे । २२६५॥ ॥९२२॥ For Personal and Use Only Page #125 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥९२३।। CiCELECICICELATKICLES इति ॥ २२६५॥ एतदक्षममाणः परप्राहने समेन्ति न य समेया सम्मत्तं नेव वत्थुणो गमगा। वत्थुविघायाय नया विरोहओ वेरिणो चेव ॥२२६६॥ न समयन्ति न समुदायभावमापद्यन्ते नयाः, नापि समेतास्ते सम्यक्त्वं भवति, प्रत्येकावस्थायां मिथ्यादृष्टित्वात , तत्समुदाये महामिथ्यात्वप्रसङ्गात्, प्रचुरविषलवसमुदाये विषप्राचुर्यवत् । नापि ते समेता वस्तुनो गमकाः, प्रत्येकावस्थायां तदगमकत्वात् । समुदिताश्च ते विवदमानाः प्रत्युत वस्तुविधातायैव भवन्ति, न पुनस्तद्गमकाः। कुतः पुनस्ते न समयन्ति, न च समुदिताः सम्यक्त्वं, नापि वस्तुगमकाः ? इत्याह-विरोधित्वात् , वैरिवदिति ॥ २२६६ ॥ अत्रोत्तरमाह सैव्वे समयंति सम्मं चेगवसाओ नया विरुद्धा वि । भिच्च-ववहारिणा इव राआदासाणवसवत्ता ॥२२६७॥ परस्परविरुद्धा अपि नयाः सर्वेऽपि समयन्ति समुदिता जायन्ते, सर्वे च सम्यक्त्वं भवन्ति । कुतः? इत्याह- एकस्य जिनसाधोर्वशवर्तित्वात् , राजवशवर्तिनानाभिप्रायमृत्यवर्गवत् । अथवा, व्यवहारिण इवोदासीनवशवर्तिनः । इदमुक्तं भवति- यथा नयदर्शिनाऽऽज्ञासारेणैकेन राज्ञा विरोधादिभावमापन्ना बहवोऽपि भृत्याः सम्यगुपायतो विरोधादिकारणान्यपनीयैकत्र मील्यन्ते, सत्प्रवृत्तिं च कार्यन्ते; यथा वा धन-धान्य-भूम्याद्यर्थे परस्परं विवदमाना बहवोऽप्यर्थि-प्रत्यर्थिलक्षणा व्यवहारिणः सम्यग् न्यायदर्शिना केनाप्युदासीनेन युक्तिभिर्विवादकारणान्यपनीय मील्यन्ते, सन्मार्ग च ग्राह्यन्ते ; तथेहापि परस्परविरुद्धान् बहूनपि नयान् सम्यग्ज्ञानी जैनसाधुस्तेषां सावधारणतालक्षणं विरोधकारणमपनीयकत्र मीलयति, सावधारणत्वे च मिथ्यात्वकराणेऽपनीते तान् सम्यग्रूपतां ग्राहयति । प्रचुरविषलवा अपि हि मौढमन्त्रवादिना निर्विषीकृत्य कुष्ठादिरोगिणो दत्ता अमृतरूपतां प्रतिपद्यन्त एवेति ॥ २२६७॥ प्रत्येकावस्थायामेकैकांशग्राहित्वात् समुदिता अपि कथं ते वस्तुगमकाः ? इत्यत्राह १ न समयन्ति न च समेताः सम्यक्त्वं नैव वस्तुनो गमकाः । वस्तुविधाताय नया विरोधतो वैरिण इव ॥ २२६६ ॥ २ सर्वे समयन्ति सम्यक्त्वं चैकवशाद् नया विरुद्धा अपि । भूत्य-व्यवहारिण इव राजो-दासीनवशवर्तिनः ॥ २२६७ ॥ ॥९२३॥ Jan Education internet For Personal and Price Use Only Page #126 -------------------------------------------------------------------------- ________________ विशेषा बहत्तिः । ॥९२४॥ देसगमगत्तणाओ गमग च्चिय वत्थुणो सुयाइ व्व । सव्वे समत्तगमगा केवलमिव सम्मभावम्मि ॥२२६८॥ इह नया वस्तुनस्तावत् सामान्येन गमका अवबोधकाः प्रापका इति पक्षः, तद्देशगमकत्वात् । ननु वस्तुनो देशमात्रमेव प्रत्येकममी गृहन्ति, तत्कथं वस्तुगमका उच्यन्ते ? इत्याह- श्रुतादिवत् । इदमुक्तं भवति-घटादीनां रूपमात्रमेव चक्षुर्ग्रहाति, न रसादिधर्मान् । पर्वतादीनां चार्वाग्देशमात्रमेव गृह्णाति न परभागमिति, एवं देशग्राहकमपि सद् वस्तु गमयत्येव, एवं नया अपि। किञ्च, एत एव सर्वे नया मिथ्यात्वापगमेन सम्यक्त्वसद्भावे क्रमेण विशुध्यमानाः सर्वावरणपतिबन्धाभावात् समस्तवस्तुगमका भवन्ति, केवलज्ञानमिवेति ।। २२६८॥ आह- ननु यदि ते प्रत्येकमपि वस्तुगमकाः, तर्हि मिथ्यादृष्टयः कथम् ? इत्याहजमणेगधम्मणो वत्थुणो तदंसे च सव्वपडिवत्ती । अन्ध व्व गयावयवे तो मिच्छद्दिछिणो वीसु ॥२२६९॥ यद् यस्मादनेकधर्मस्यानेकधर्मात्मकस्य वस्तुनस्तदंशेऽपि गृहीतेऽनित्यत्वाद्येकधर्ममात्रेऽपि परिच्छिन्ने बौद्धार्नयवादिनः 'समस्तं वस्तु मया गृहीतम्' इत्येवंभूता प्रतिपत्तिर्भवति । ततस्तस्माद् विष्वक् पृथगेककशो मिथ्यादृष्टयः, विपर्यस्तबुद्धित्वात् , एकस्मिन् | पुच्छ-पादाद्यवयवे समस्तगजप्रतिपत्तारोऽन्धा इवेति ॥ २२६९ ॥ समुदिता अपि तर्हि कथं ते सम्यग्दृष्टयः ? इत्याह जं पुण समत्तपज्जायवत्थुगमग त्ति समुदिया तेणं । सम्मत्तं चक्खुमओ सव्वगयावयवगहणे व ॥२२७०॥ यस्मात् तु समुदिता नयाः समस्तपर्याया यस्य वस्तुनस्तत् सपस्तपर्यायं वस्तु तस्य गमकाः प्रापका भवन्ति, तेन ते सम्यक्त्वं सम्यग्वादिनो व्यपदिश्यन्ते । यथा समस्तगजावयवग्रहणे सर्वगजावयवसमुदायात्मकगजवादिनश्चक्षुष्मन्तः । निरवधारणोऽपरनयसापेक्षः स्यात्पदलाञ्छित एकोऽपि नयः सम्यग्वादी, ये तु सावधारणा अन्योन्यमनपेक्षाः स्यात्पदालाञ्छितास्ते बहवोऽपि समुदिता मिथ्यादृष्टय एवेतीह तात्पर्यम् । अत एव ये सावधारणास्ते बहवोऽपि समुदितव्यपदेशं न लभन्ते, तत्त्वतस्तेषामसमुदितत्वात् । निरवधारणास्तु नयाः पृथगपि स्थिताः परस्परं सापेक्षत्वेन समुदिता भण्यन्त इति ।। २२७० १ देशगमकत्वाद् गमका एवं वस्तुनः श्रुतादिरिख । सर्वे समस्तगमकाः केवलमिव सम्यग्भावे ॥ २२६८ ॥ २ यदनेकधर्मणो वस्तुनस्तदंशे च सर्वप्रतिपत्तिः । अन्धा इव गजावयवे ततो मिथ्यारष्टयो विष्वक् ॥ २२६९ ॥ ३ यत् पुनः समस्तपर्यायवस्तुगमका इति समुदितास्तेन । सम्यक्त्वं चक्षुष्मन्तः सर्वगजावयवग्रहण इव ॥ २२७०। ॥९२४॥ Sta Jan Education Inten For Personal and Use Only Page #127 -------------------------------------------------------------------------- ________________ विशेषा. FON ॥९२५॥ अष्टान्तान्तरेणापि समुदितानां समस्तवस्तुगमकत्वं समर्थयन्नाह ने समत्तवत्थुगमगा वीसुं रयणावलीए मणउ व्व । सहिया समत्तगमगा मणओ रयणावलीए व्व॥२२७१॥ बृहद्वत्तिः। न समस्तवस्तुगमकाः पृथग्भूता नयाः, परस्परनिरपेक्षत्वात् , पृथस्थितरन्नावलीव्यपदेशाहप्रणय. इव । त एव समुदिताः | समस्तवस्तुगमकाः, यथास्थानविनियोगेन परस्परसापेक्षत्वात् , एकमूत्रक्रमप्रोतरत्नावलीमणय इवेति ।। २२७१ ॥ अथ परस्परं विवदमानान् नयान् समीक्ष्य ये मुह्यन्ति, 'न किञ्चिदिह परस्परं मिलति' इत्यादिभाषणतः समयाशातनां च कुर्वन्ति, तदुपदेशगर्भमुपसंहरन्नाह ऐवं सविसयसच्चे परविसयपरंमुहतए नाउं । नेएसु न संमुज्झइ न य समयासायणं कुणइ ॥ २२७२ ॥ एवमुक्तप्रकारेण यो यस्य द्रव्यास्तिकायादिनयस्यात्मीयो नित्यत्वादिको विषयस्तन्मात्रप्रतिपादने सत्योऽवितथो नयः, परस्य तु पर्यायास्तिकादिनयस्स योऽनित्यत्वादिको विषयस्तत्र पराङमुखः, न तं निराकरोति, निरवधारणत्वेन सम्यगनयत्वात् , नापि तं स्थापयति, नयत्वेनैकांशग्राहित्वादित्यर्थः । एवंभूतान् सर्वानपि नयान् ज्ञात्वाऽन्योन्यरूपतया तेषां स्वविषयप्रतिपादनेऽपि नयविधिज्ञः साधुर्जेयेषु वस्तुषु न संमुह्यति, न दोलायमानमान सो भवति । नापि निन्दादिभिः सययाशातनां विधाय मिथ्यात्वमुपगच्छति, किन्तु 'कथञ्चिदेतदप्यस्ति कथञ्चिदिदमपि च घटते' इत्यादिरूपतया नयान् विषयविभागेन व्यवस्थाप्य वस्त्वर्थं गमयतीति ॥२२७२।। नन्वनेन संमोहहेतुना नयविचारेण मूलत एव किं प्रयोजनम् ? इत्याह-- अत्थं जो न समिक्खइ निक्खेव-नय-प्पमाणओ विहिणा । तस्साजुत्तं जुत्तं जुत्तमजुत्तं ध पडिहाइ॥२२७३॥ परसमएगनयमयं तप्पडिवक्खनयओ निवत्तेज्जा । समए व परिग्गहियं परेण जं दोसबुद्धीए ॥२२७४॥ यो नाम-स्थापनादिद्वारेण, तथा नैगमादिनयः, प्रत्यक्षादिभिश्च प्रमाणैरर्थ सूक्ष्मेक्षिकया विचार्य न समीक्षते न परिभावयति, न समस्सवस्तुगमका विष्वग् रखावल्या मणय इव । सहिताः समस्तगमका मणयो रत्नावल्या इव ॥ २२७१ ॥ २ एवं स्वविषयसत्यान् परविषयपराङ्मुखतया ज्ञात्वा । ज्ञेयेषु न संमुह्यति न च समयाशातनां करोति ॥ २२७२ ॥ ३ अर्थ यो न समीक्षते निक्षेप-नय-प्रमाणतो विधिना । तस्यायुक्तं युक्तं युक्तमयुक्तं वा प्रतिभाति ॥ २२ ॥ ॥९२५|| परसमयैकनयमतं तत्प्रतिपक्षनयतो निवर्तयेत् । समये वा परिगृहीतं परेण यद् दोषयुदधा ॥ २५७४ ।। Page #128 -------------------------------------------------------------------------- ________________ विशेषा ॥९२६॥ तस्याविचारितरमणीयतयाऽयुक्तं युक्तं प्रतिभाति, युक्तमपि वान्यतयाऽयुक्त प्रतिभाति । अतः कर्तव्यो नयविचारः । किश्च, बौद्धादिपरसमयरूपमनित्यत्वादिप्रतिपादकस्यर्जुमूत्रादिकनयस्य यन्मतं तद् नयविधिज्ञः साधुः 'तप्पडिवक्खनयउ ति तस्यानित्यत्वादिप्रतिपादकनयस्य प्रतिपक्षभूतो नित्यत्वादिप्रतिपादको यो द्रव्यास्तिकादिनयस्तस्मात् ततो निवर्तयेद् निराकुर्यात् । अथवा, समये स्वसिद्धान्ते जैनागमेऽपीत्यर्थः, यदज्ञान-द्वेषादिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवादिकं वस्तु परिगृहीतं भवति तदपि नयविधिज्ञो निवर्तयेत- नयोक्तिभिर्गुणरूपतया तत् स्थापयदित्यर्थः । अस्मात् कर्तव्यो नयविचारः । इति गाथादशकार्थः।।२२७३।२२७४॥ आह-किं सर्वत्र सर्वदा सर्वोऽपि कर्तव्यो नयविचारः ? । न, इत्याह ऐएहिं दिठ्ठिवाए परूवणा सुत्त-अत्थकहणाए । इह पुण अणब्भुवगमो अहिगारो तीहिं ओसन्न।।२२७५॥ एभिनँगमादिभिर्नयैः समभेदैदृष्टिवादे सर्ववस्तुप्ररूपणा सूत्रार्थकथना च 'क्रियते' इति शेषः । इह पुनः कालिकश्रुतेऽनभ्युपगमो नावश्यं नयैर्व्याख्या कार्या । यदि च श्रोत्रपेक्षया नयविचारः क्रियते तदा त्रिभिराद्यैरुत्सन्न प्रायेणात्राधिकारः ॥ इति नियुक्तिगाथार्थः ॥२२७५ ॥ किमिति त्रिभिरेवाधनयरिहाधिकारो न शेषः ? इत्याहपौयं संववहारो ववहारतेहिं तिहिं य जं लोए । तेण परिकम्मणत्थं कालियसुत्ते तदहिगारो ॥ २२७६ ॥ सुगमा, नवरं शिष्यमतिपरिकर्मणार्थ तैः स्थूलसंव्यवहारार्थप्रतिपादकैरेव नैगम-संग्रह-व्यवहारनयरिहाधिकारः ॥ इति। गाथार्थः ॥ २२७६ ॥ आह-नन्विह पुनर्नाभ्युपगम इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थम् ? इत्याहनत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचिं । आसज्ज उ सोयारं नए नयविसारओ बूया ॥२२७७॥ मुत्रमर्थो वा नास्ति जिनमते नयैविहीनं किञ्चिदपि, तथाप्याचार्य-शिष्याणां मतिमान्यापेक्षया सर्वनयविचारनिषेधः कृतः । एभिीष्टवादे प्ररूपणा सूत्रा-ऽर्थकथनायाम् । इह पुनरनभ्युपगमोऽधिकारस्त्रिभिरुत्सन्नम् ॥ २२७५ ॥ २ प्रायः संव्यवहारो व्यवहारान्तैखिभिश्च यल्लोके । तेन परिकर्मणा) कालिकसूत्रे तदधिकारः ॥ २२७६ ॥ ३ नास्ति नविहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाथ तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ २२७७ ।। ९२६॥ HOR Jan Education Interna For Personal and Price Use Only wिw.jainmibrary.org Page #129 -------------------------------------------------------------------------- ________________ विशेषा. बृहदत्तिः । ॥९२७॥ प विमलमति श्रोतारं पुनरासाद्य नयविशारदः मूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयात् ।। इति नियुक्तिगाथार्थः ।।२२७७|| अत्र भाष्यम्-- भासिज्ज वित्थरेण वि नयमयपरिणामणासमत्थम्मि । तदसत्ते परिकम्मणमेगनएणं पि वा कुज्जा ॥२२७८॥ सुगमा, नवरं वाशब्दाद् नयद्वयेन त्रयेण वा शिष्यमतिपरिकर्मी कुर्यात् , तथाविधमतिमान्ये तु नैकमपि नयं भाषेत, इत्येतदपि द्रष्टव्यम् ॥ २२७८ ।। ॥ तदेवमुक्तं नयहारम् ॥ अथ समवतारद्वारमुच्यते । क पां नयानां समवतारः १ क वाऽनवतारः ? इति संशयापनोदार्थमाह मूढनइयं सुयं कालियं तु नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥२२७९॥ मूढा अविभागस्था नया यत्र तद् मूढनयं तदेव मूढनयिकम् । किं तत् ? । कालिकं श्रुतं- काले प्रथम चरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यत इति कालिकम् , तत्र न नयाः समवतरन्ति- अत्र प्रतिपदं न भण्यन्त इत्यर्थः । क पुनस्तीमीषां समवतार आसीत् , कदा चायमनवतारस्तेषामभूत् ? इत्याह- 'अपुहत्ते इत्यादि । चरणकरणानुयोग-धर्मकथानुयोग-गणितानुयोग-द्रव्यानुयोगानामपृथग्भावोऽपृथक्त्वं प्रतिमूत्रमविभागेन वक्ष्यमाणेन विभागाभावेन प्रवर्तनं प्ररूपणमित्यर्थस्तस्मिन्नपृथक्त्वे नयानां विस्तरेणासीत् समवतारः । चरणकरणायनुयोगानां पुनर्वक्ष्यमाणलक्ष्णे पृथक्त्वे नास्ति समवतारो नयानाम् । भवति वा कचित् पुरुषापेक्षोऽसौ ।। इति नियुक्तिगाथार्थः ॥२२७९॥ भाष्यकारव्याख्या अविभागत्था मूढा नय त्ति मूढनइयं सुयं तेण । न समोयरंति संता पइपयं जं न भण्णंति ॥२२८०॥ SEKSEE काम र ASEAST , भाषेत विस्तरेणापि नयमतपरिणामनासमर्थे । तदसत्त्वे परिकर्मणामेकनयेनापि वा कुर्यात् ॥ २२७४ ॥ २ मूठनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥२२७९॥ १ अविभागस्था मूढा नया इति मूढनयिकं श्रुतं तेन । न समवतरन्ति सन्तः प्रतिपदं वद् न भष्यन्ते ॥२२८०॥ ॥९२७॥ an Educatiemetre For Personal and Use Only Page #130 -------------------------------------------------------------------------- ________________ Rece वृहद्दत्तिः । विशेषा ॥९२८॥ अपुहत्तमेगभावो सुत्ते सुत्ते सवित्थरं जत्थ । भण्णंतणुओगा चरण-धम्म-संखाण-दव्वाणं ॥२२८१॥ तत्थेव नयाणं पि हु पइवत्थु वित्थरेण सबसि । देसिति समोयारं गुरवो, भयणा पुहत्तम्मि ॥२२८२॥ एगो च्चिय देसिज्जइ जत्थणुओगो न सेसआ तिण्णि । सन्ता वि तं पुहत्तं तत्थ नया पुरिसमासज्ज ॥२२८३॥ चतस्रोऽपि गतार्थाः, नवरं प्रथमगाथोत्तरार्धे यद् यस्मात् सन्तोऽपि प्रतिपदं न भण्यन्ते । अपृथक्त्वं किमुच्यते ? इत्याहएकभावः । एकभावमेव विवृणोति- 'सुत्ने सुत्ते इत्यादि' यत्र मूत्रे सूत्रेऽनुयोगा व्याख्यानानि भण्यन्ते। केषाम् ? इत्याह- 'चरणेत्यादि। संख्यानं गणितमुच्यते । ततश्चेदमत्र हृदयम्- यत्रैकैकस्मिन् सूत्रे चरणकरणानुयोगः, धर्मकथानुयोगः, गणितानुयोगः, द्रव्यानुयोगश्च सविस्तरं व्याख्यायते, न तु वक्ष्यमाणेन पार्थक्येन 'तदपृथक्त्वम्' इति शेषः । पृथक्त्वं तु किमुच्यते ? इत्याह- 'एगो चियेत्यादि' इदं च 'कालियसुर्य च' इत्यादिवक्ष्यमाणगाथायां व्यक्तीभविष्यतीति ॥ २२८० ॥ २२८१ ॥ २२८२ ।। २२८३ ।। आह-कियन्तं कालं यावत् पुनरिदं पृथक्त्वमासीत् ? कुतो वा पुरुषविशेषादारभ्य पृथक्त्वमभूत् ? इत्याह जावं ति अजवइरा अपुहत्तं कालियाणुओगस्स । तेणारेण पुहत्तं कालियसुय दिठिवाए य ॥ २२८४ ॥ यावदार्यवैरा गुरवो महामतयस्तावत् कालिकश्रुतानुयोगस्यापृथक्त्वमासीत् , तदा व्याख्यातृणां श्रोतृणां च तीक्ष्णप्रज्ञत्वात् । कालिकग्रहणं च प्राधान्यख्यापनार्थम् , अन्यथोत्कालिकेऽपि सर्वत्र प्रतिसूत्रं चत्वारोऽप्यनुयोगास्तदानीमासन्नेवेति । तदाऽऽरत आर्यरक्षितेभ्यः समारभ्य कालिकश्रुते दृष्टिवादे चानुयोगानां पृथक्त्वमभूत् ॥ इति नियुक्तिगाथार्थः ।। २२८४ ।। भाष्यम् अपुहत्तमासि वइरा जावं ति पुहत्तमारओऽभिहिए । के ते आसि कया वा पसंगओ तेसिमुप्पपत्ती॥२२८५॥ अपृथक्वत्वमेकभावः सूत्रे सूत्रे सविस्तरं यत्र । भण्यन्तेऽनुयोगाश्चरण धर्म-संख्यान-द्रव्याणाम् ॥२२८१॥ तत्रैव नयानामपि खलु प्रतिवस्तु विस्तरेण सर्वेषाम् । दिशान्ति समवतारं गुरवो, भजना पृथक्त्वे ॥२२८२॥ एक एव दिश्यते यत्रानुयोगो न शेषकास्त्रयः । सन्तोऽपि तत् पृथक्त्वं तन्त्र नयाः पुरुषमासाद्य ॥ २२८३ ।। २ यावदित्यायवैरा अपृथक्वं कालिकानुयोगस्य । तेनाऽऽर्यतः पृथक्त्वं कालिकथुते रष्टिवादे च ॥ २२८४ ॥ ३ अपृथक्त्वमासीद् वैराद् यावदिति पृथक्त्वमार्यतोऽभिहिते । के त आसन् कदा वा प्रसङ्गतस्तेषामुत्पत्तिः ॥ २२८५॥ A९२८॥ Jan Education Intera For Personal and Use Only Page #131 -------------------------------------------------------------------------- ________________ विशेषा- ॥९२९|| S आर्यवैराद् यावदपृथक्त्वमासीत् तदाऽरतस्तु पृथक्त्वमुक्तम् । एतस्मिंश्चाभिहिते क एत आर्यवैराः, कदा च त आसन् ? इति विनेयपृच्छायां प्रसङ्गत आयेवैराणामुत्पत्तिरुच्यते ॥ इति गाथार्थः ।। २२८५॥ वृहदतिः । तां चायवैरोत्पत्तिमनन्यसाधारणतद्गुणरञ्जितमानसो ग्रन्थकारः स्तुतिद्वारेणाह- "तुंबवण'-इत्यादि । एतच्चरितगाथाश्च सुगमाः, मूलावश्यकटीकातश्च सभावार्थाः समवसेयास्तावत् , यावदियं गाथा अपुहत्तेऽणुओगो चत्तारि दुवार भासई एगो । पुहत्ताणुओगकरणे ते अत्थ तओ वि वोच्छिन्ना ॥२२८६॥ आर्यवैराद् यावदपृथक्त्वे सति मूत्रव्याख्यारूप एकोऽप्यनुयोगः क्रियमाणः प्रतिमूत्रं चत्वारि द्वाराणि भाषते- चरणकरणादींश्चत्वारोऽप्यर्थान् प्रतिपादयतीत्यर्थः । पृथक्त्वानुयोगकरणे तु ते चरणकरणादयोऽस्तितोऽपि पृथक्त्वानुयोगकरणादेव व्यवच्छिन्नाः, तत्मभृत्येक एव चरणकरणादीनामन्यतरोऽर्थः प्रतिमूत्रं व्याख्यायते न तु चत्वारोऽपीत्यर्थः ।। इति नियुक्तिगाथार्थः ॥२२८६॥ अथ यैरनुयोगाः पार्थक्येन व्यवस्थपितास्तेषामार्यरक्षितमूरीणामुत्पत्तिमभिषित्सुर्भाष्यकारः संबन्धगाथामाह_*किं वइरेहिं पुहत्तं कयमह तदणतरेहिं भणियम्मि । तदणंतरेहिं तदभिहियगहियसुत्तत्थसारेहिं ॥२२८७॥ विनेयः पृच्छति- नन्वार्यवैराद् यावदपृथक्त्वमित्युक्तम् , तत् किमार्यवैरैरेव कृतम् , किंवा तदनन्तरार्यरक्षितसूरिभिः ? इत्येवमुभयथापि यावच्छब्दार्थोपपत्तेः । इति शिष्येण भणिते गुरुराह- तदनन्तरैरेवार्यरक्षितमूरिभिरनुयोगाना पृथक्त्वमकारि । कथंभूतैः । तेनार्यवैरेणाभिहितः प्रतिपादितो गृहीतः सूत्रार्थसारो यैस्ते तथा तैः, आर्यवैरसमीपेऽधीतसूत्रार्थोभयरित्यर्थः ।। इति गाथार्थः ॥२८८७॥ पुनरपि कथंभूतः, किंनामकैश्च तैः ? इत्याह 'देविंदवंदिएहिं महाणुभावेहिं रक्खियजेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ॥२२८८॥ देवेन्द्रवन्दितैर्महानुभावैरायरक्षितैर्दुर्बलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मरत्सूत्रार्थमवलोक्य वर्तमानकाललक्षणं युगं चासाद्य प्रवचनहितायानुयोगो विभक्तः पृथक् पृथग् व्यवस्थापितः, ततश्चतुर्धा कृतश्चतुर्धाकालिकश्रुतादिस्थानेषु नियुक्तः ।। १ आ. नि. पृ० १३६ । २ अपृथक्त्वेऽनुयोगश्चत्वारि द्वाराणि भाक्त एकः । पृथक्त्वानुयोगकरणे तेऽस्तिताऽपि ब्युच्छिन्नाः ॥ २२८६ ॥ ३ किं वैरैः पृथक्त्वं कृतमथ तदनन्तरैर्भणिते । तदनन्तरैस्तदभिहितगृहीतसूत्रार्थसारैः ॥ २२८७ ॥ ॥९२९॥ . देवेन्द्रवन्दितमहानुभावै रक्षिताः । युगमासाद्य विभक्तोऽनुयोगस्ततः कृतश्चतुर्धा ॥ २२८८ ॥ TARA HERPASSESHIPPREPARA For Personal and Use Only Page #132 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वति। ॥९३०॥ हाला इति नियुक्तिगाथार्थः । 'माया य रु।सोमा' इत्यादि सर्व मूलावश्ककटीकालिखितार्यरक्षितकथानकादवसेयमिति ॥ २२८८ । भाष्यकारो 'देविंदवंदिएहि' इत्यादिभावार्थमाहनाऊण रक्खियज्जो मइ-मेहा-धारणासमग्गं पि । किच्छेण धरेमाणं सुयण्णवं पूसमित्तं पि ॥ २२८९ ॥ अइसयकओवओगो मइ-मेहा-धारणाइपरिहाणे । नाऊणमेस्सपुरिसे खेत्तं-कालाणुरूवं च ॥ २२९० ॥ साणुग्गहोऽणुओगे वीसुं कासी य सुयविभागेण । सुहगहणाइनिमित्तं नए य सुनिगहियविभागे॥२२९१॥ सविसयमसदहंता नयाण तम्मत्तयं च गिण्हंता । मण्णंता य विरोहं अपरिणामातिपरिणामा ॥२२९२॥ गच्छेज्ज मा हु मिच्छं परिणामा य सुहुमाइबहुभेए । होज्जाऽसत्ते घेत्तुं न कालिए तो नयविभागो॥२२९३॥ व्याख्या- स देवेन्द्रवन्दितः श्रीमानार्यरक्षितमूरिनिजशिष्यं दुर्बलिकापुष्पमित्रमपि कृच्छ्रेण श्रुतार्णवं धारयन्तं ज्ञात्वा विनेयवर्गे सानुग्रहो वक्ष्यमाणकालिकादिश्रुतविभागेन विष्वक् पृथक् चरण करणाद्यनुयोगान कार्षीदिति संबन्धः । कथंभूतं दुर्वलिकापुष्प| मित्रम् ? मति-मेधा-धारणासमग्रमपि, तत्र 'मनु बोधने मननं मतिरवबोधशक्तिः, मेधा-पाठशक्तिः, धारणा- अवधारणशक्तिः, ताभिः समग्रं युक्तमपि । तथा, अतिशयज्ञानकृतोपयोगतया एष्यतो भविष्यतः पुरुषांश्च ज्ञात्वा । कथंभूतान् ? । मति-मेधा-धारणादिपरिहीणान् । तथा क्षेत्र-कालानुरूपं च ज्ञात्वा न केवलमनुयोगान् पृथगकापीत् , तथा नयांश्च नैगमादीन् 'अकात्'ि इति वर्तते । कथंभूतान् । सुष्टु- अतिशयेन निगृहितो व्याख्यानिरोधेन च्छन्नीकृतो विभागो व्यक्ततापादानरूपो येषां ते सुनिगृहितविभागास्तांस्तथाभूतान् । किमर्थम् । सुखग्रहणादिनिमित्तम् , आदिशब्दाद् धारणादिपरिग्रहः । EARTHA आ०नि०पू० १३८ । २ ज्ञात्वा रक्षितार्यो मति मेधा-धारणासमग्रमपि । कृच्छ्रेण धारयन्तं श्रुतार्णवं पुष्पमित्वमपि ॥ २२८९ ॥ अतिशयकृतोपयोगो मति-मेधा-धारणादिपरिहीणान् । ज्ञात्वैष्यतः पुरुषान् क्षेत्र-कालानुरूपं च ॥ २२९० ॥ सानुग्रहोऽनुयोगे विष्वगकाषींच्च धुतविभागेन । सुखग्रहणादिनिमित्तं नयांश्च सुनिगृहितविभागान् ॥ २२५१ ॥ स्वविषयमश्रद्दधाना नयानां तन्मात्रकं च गृह्णन्तः । मन्वानाच विरोधमपरिणामा-ऽतिपरिणामाः ॥ २२९२ ॥ गच्छेयुर्मा खलु मिथ्यात्वं परिणामाश्च सूक्ष्मादिबहुभेदाः । भवेयुरशक्ता ग्रहीतुं न कालिके ततो नयविभागः ॥ २२९३ ॥ ॥९३०॥ Jain Educationa.Inter For Personal and Price Use Only Page #133 -------------------------------------------------------------------------- ________________ विशेषा० ॥९३१॥ तदेवमनुयोगपृथक्करणे तथा विभागकरणे च सामान्येनोक्तेऽपि कारणे पुनरपि नयाविभागे विशेषतः कारणमाह- 'सविसयेत्यादि । इह शिष्यास्विविधाः, तद्यथा- अपरिणामाः, अतिपरिणामाः, परिणामाश्चेति । तत्राविपुलमतयोगीतार्था अपरिणतजिनवचनरहस्या अपरिणामाः । अतिव्याप्त्याऽपवाददृष्टयोऽतिपरिणामाः। सम्यक्परिणतजिनवचनास्तु मध्यस्थवृत्तयः परिणामाः। तत्र येऽपरिणामास्ते नयानां यः स्वः व आत्मीय आत्मीयो विषयः 'ज्ञानमेव श्रेयः क्रिया चाश्रेयः' इत्यादिकस्तमश्रद्दधानाः। ये त्वतिपरिणामास्तेऽपि यदैवैकेन नयेन क्रियादिकं वस्तु प्रोक्तं तदेव तन्मात्रं प्रमाणतया गृह्णन्त एकान्तनित्यादिवस्तुप्रतिपादकनयानां च परस्परविरोधं मन्वाना मिथ्यात्वं मा गच्छेयुः। येऽप्युक्तस्वरूपाः परिणामाः शिष्यास्ते यद्यपि मिथ्यात्वं न गच्छन्ति तथापि विस्तरेण नयाख्यायमानये सूक्ष्माः मूक्ष्मतराश्च तद्भेदास्तान् ग्रहीतुमशक्ता असमर्था भवेयुरिति मत्वा तत आयरक्षितमूरिभिः 'कालिक'- इत्युपलक्षणत्वात् सर्वस्मिन्नपि श्रुते नयविभागो विस्तरव्याख्यारूपो न कृतः ॥ इति गाथापञ्चकार्थः ॥ २२८९ ।। २२९० ॥ २२९१ ॥ २२९२ ॥ २२९३ ।। कः पुनरयं चरणकरणाद्यनुयोगानां श्रुतविभागः ? इत्याहकालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वो य दिहिवाओ चउत्थओ होइ अणुओगो ॥२२९४॥ जं च महाकप्पसुयं जाणि अ सेसाणि छेअसुत्ताणि । चरणकरणाणुओगो त्ति कालियत्थे उवगयाणि ॥२२९५॥ इहैकादशाङ्गरूपं सर्वमपि श्रुतं कालग्रहणादिविधिनाऽधीयत इति कालिकमुच्यते । तत्र प्रायश्चरण-करणे एव प्रतिपाद्यते । अत आयरक्षितमूरिभिस्तत्र चरणकरणानुयोग एवं कर्तव्यतयानुज्ञातः, न तु सन्तोऽपि शेषा धर्मकथाद्यनुयोगात्रय इति, अतोऽनुयोगतद्वतोरभेदोपचारात् कालिकश्रुतं प्रथमश्चरणकरणानुयोगो व्यपदिश्यते । तथा, ऋषिभाषितान्युत्तराध्ययनानि तेषु च नमि-कपिलादिमहर्षीणां संबन्धीनि पायो धर्माख्यानकान्येव कथ्यन्त इति धर्मकथानुयोग एव तत्र व्यवस्थापितः । सूर्यप्रज्ञप्त्या तु चन्द्र-सूर्य ग्रहनक्षत्रादिचारगणितमेव प्रायः प्रतिपाद्यत इति तत्र गणितानुयोग एवं व्यवस्थापितः । दृष्टिवादे तु सबस्मिन्नपि चालना-प्रत्यवस्थानादिभिर्जीवादिद्रव्याण्येव प्रतिपाद्यन्ते, तथा सुवर्ण-रजत-मणि-मौक्तिकादिद्रव्याणां च सिद्धयोभिधीयन्त इति द्रव्यानुयोग एव तत्र निरूपित इति । एवं चत्वारोऽप्यनुयोगाः श्रुतभेदेन स्थापिताः, प्रतिमूत्रं तत्करणं निषिद्धमित्यर्थः । ऋषिभाषितानि धर्मकथानुयोग १ कालिकश्रुतं चर्षिभाषितानि तृतीयश्च सूरमज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थको भवस्यनुयोगः ॥ २२९४ ॥ यच महाकल्पश्रुतं यानि च शेषाणि च्छेदसूत्राणि । चरणकरणानुयोग इति कालिकार्थ उपगतानि ॥ २२९५ ॥ RRRRRRRRRIORS ॥९३१॥ PROCES For Posod e On Page #134 -------------------------------------------------------------------------- ________________ विशेषा ॥९३२॥ इत्युक्तम् , ततश्च महाकल्पश्रुतादीनामपि दृष्टिवादादुत्य महिर्षिभिः प्रतिपादितत्वेनर्षिभाषितत्वाद् धर्मकथानुयोगत्वप्रसङ्गे चरणकरणानुयोगत्वप्रतिपादनार्थमाह- 'जं चेत्यादि' यच्च महाकल्पश्रुतं, यानि च शेषाणि कल्पादीनि च्छेदमूत्राणि तान्यपि सर्वाणि चरणकरणानुयोग इति मन्तव्यानि । कुतः १ । यस्मात् तान्यपि कालिकार्थ उपगतानि कालिकश्रुतेऽन्तर्भूतानीत्यर्थः । इति नियुक्तिगाथाद्वयार्थः ॥ २२९४ ॥ २२९५ ॥ अथ 'बहुरय पएस' इत्यादिवक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनां कर्तुमाहऐवं चिहियपुहत्तेहिं रक्खियज्जेहिं पूसमित्तम्मि । ठविए गणिम्मि किर गोट्ठमाहिलो पडिनिवेसणं ॥२२९६।। सो मिच्छत्तोदयओ सत्तमओ निण्हवो समुप्पण्णो । के अन्ने छ ब्भणिए पसंगओ निण्हउप्पत्ती ॥२२९७॥ एवमुक्तपकारेण विहितानुयोगपृथक्त्वैरार्यरक्षितमूरिभिर्दिवं यियासुभिघृत-तैल-बल्लघटादिप्ररूपणां सकलगच्छसमक्षं विधाय दुर्बलिकापुष्पमित्र गणिन्याचार्ये स्थापित यो मथुरानगर्यामन्यतीर्थिकेन सह 'वचवी' इति कृत्वा वाददानार्थ सूरिभिर्निजमातुलको गोष्ठामाहिलः प्रेषित आसीत् , स यशःशेषेषु मूरिषु प्रतिवादिनं जित्वा समागतः सन् 'मामेवंभूतं वचस्विनं परित्यज्यान्योऽयमृषिर्मूककल्पः सूरिभिराचार्य उपयोशितः, तत्पश्य कीदृशं तैः कृतम्' इत्यभिप्रायतः, तथा तां च घृतघटादिप्ररूपणां श्रुत्वा प्रतिनिवेशेन गाढानुशयेन यो मिथ्यात्वोदयो जातस्तस्मात् स गोष्ठामाहिलः सप्तमो निद्भवः समुत्पन्नः । ननु यद्ययं सप्तपः, तर्हि केऽन्ये षड् ? इत्या. शङ्कय प्रसङ्गतो निदवोत्पत्तिर्भण्यते । इत्येका प्रस्तावना ।। २२९६ ।। २२९७ ।। अथवा, अन्यथाऽभिधीयते, तद्यथाअहवा चोएइ नयाणुओगनिण्हवणओ कहं गुरवो। न हि निण्हवति, भण्णइ जओन जपंति नत्थि त्ति ॥२२९८॥ न य मिच्छभावणाए बयंति जो पुण पयं पि निण्हवइ। मिच्छाभिनिवेसाओ स निण्हवो बहुरयाइव्व ॥२२९९।। १ गाथा २३०१।२ एवं विहितपृथक्त्यै रक्षिताः पुष्पमित्रे । स्थापिते गणिनि किल गोष्ठामाहिला प्रतिनिवेशेन ॥ २२९६ ।। स मिथ्यात्वोदयतः सप्तमको निहवः समुत्पन्नः । केऽन्ये षड् भणिताः प्रसङ्गतो निहवोत्पत्तिः ॥ २२९७ ॥ ३ अथवा चोदयति नयानुयोगनिहवनतः कथं गुरवः । न हि निववा इति, भण्यते यत्रो न जल्पन्ति न सन्तीति ॥ २२९८ ॥ न च मियाभावनया वदन्ति यः पुनः पदमपि निनुते । मिथ्याभिनिवेशात् स निह्नवो बहुरतादिरिव २९९ ॥ ॥९३२॥ Jan Education Inter For Personal and Price Use Only Page #135 -------------------------------------------------------------------------- ________________ विशेषा. बृहदृक्तिः । ॥९३३॥ अथवेति प्रस्तावनान्तरसूचकः । परः प्रेरयति- ननु नयानुयोगनिद्भवात् कथमार्यरक्षितगुरवो न-निझा भण्यन्ते । अत्रोत्तरम्- यतो 'न सन्ति नयानुयोगाः' इति तेन जल्पन्ति, नापि मिथ्यात्वभावनया मिथ्याभिनिवेशेन ते किश्चिद् वदन्ति । किन्तु प्रवचनहितार्थमेव नयानुयोगगोपनं तैर्विहितम् । यः पुनर्मिथ्याभिनिवेशादेकमपि जिनोक्तं पदं निनुते स बहुरतादिवज्जमाल्यादिवद् निर्व एवेति ॥ २२९८ ।। २२९९ ।। के पुनस्ते बहुरतादयः ? इत्याह बहुरय पएस अव्वत्त सामुच्छा दुग तिग अबद्धिआ चेव । एएसिं निग्गमणं वोच्छामि अहाणुपुवीए॥२३००॥ 'बहरय त्ति' एकस्मिन् क्रियासमये वस्तु नोत्पद्यते, किन्तु बहुभिः क्रियासमयः, इत्यभ्युपगमाद् बहुषु समयेषु रताः सक्ता बहुरता दीर्घकालवस्तुमभवप्ररूपका इत्यर्थः । 'पएस त्ति' पूर्वपदलोपाजीवप्रदेशा इति द्रष्टव्यम् , यथा वीरो महावीर इति । एक एव चरमप्रदेशो जीव इत्यभ्युपगमाज्जीवः प्रदेशो येषां ते जीवपदेशा निदवाश्चरमप्रदेशजीवप्ररूपिण इति हृदयम् । 'अव्वत्त ति' उत्तरपदलोपादव्यक्तमता यथा भीमो भीमसेन इति । न ज्ञायतेत्र कोऽपि संयतः, कोऽप्यसंयत इत्यव्यक्तस्यैव सर्वस्याभ्युपगमाद्न व्यक्तमव्यक्तमस्फुटम् , अव्यक्तं मतं येषां तेऽव्यक्तमताः संयतासंयताधवगमे संदिग्धबुद्धय इत्यर्थः । 'समुच्छ त्ति' एकदेशेन समुदायस्य गम्यमानत्वादुत्पत्त्यनन्तरमेव सामस्त्येन प्रकर्षतश्छेदः समुच्छेदो वस्तुविनाशः, समुच्छेदमधीयते, तद्वेदिनो वा, इत्यण्प्रत्यये सामुच्छेदाः क्षणक्षयिभावप्ररूपका इत्यर्थः । 'दुग त्ति' उत्तरपदलोपादेकस्मिन्नपि समये क्रियाद्वयानुभवाभ्युपगमाद् द्विक्रियाः, एकसमये द्वे क्रिये समुदिते द्विक्रियम् , तदधीयते तद्वदिनो वा क्रियाः कालभेदेन क्रियाद्वयानुभवप्ररूपिण इति भावः। 'तिग त्ति' त्रैराशिकाः, जीवा-जीवनोजीवभेदात् त्रयो राशयः समाहृतास्त्रिराशि तत्पयोजनमेषां ते त्रैराशिका जीवा-जीव-नोजीवराशित्रयख्यापका इति तात्पर्यम् । 'अबदिअ त्ति' स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमवद्धमेव येषामस्ति वदन्ति वेत्यवदिकाः स्पृष्टकर्मविपाकमरूपका इत्यर्थ इति । एते सप्त निवाः । एतेषां निर्गमनमुत्पत्तिमानुपूर्व्या यथाक्रमं वक्ष्ये ॥ इति गाथापचकार्थः ।। २३००॥ अथ येभ्यो ये निवाः समुत्पन्नास्तदेतदाह । बहुरता प्रदेशा अव्यक्ता सामुच्छेदा दैक्रियास्त्रैराशिका भवद्धिकाश्चैव । एतेषां निर्गमनं वक्ष्येऽथानुपूर्ध्या ॥ २३०० ॥ ॥९३३॥ Jan Education Internati For Personal and Price Use Only Page #136 -------------------------------------------------------------------------- ________________ विशेषा० ॥९३४॥ Jain Education Internati बैर जमालिपभवा जीवपएसा य तीसगुत्ताओ । अव्यत्ताऽऽसाढाओ सामुच्छेआ असमित्ताओं ॥२३०१ ॥ गंगाओ दोकिरिया छलुगा तेरासिआण उप्पत्ती । थेरा य गोट्ठमाहिल पुडुमबद्धं परूविंति ॥ २३०२ ॥ बहुरता जमालिप्रभवाः, जमालेराचार्यात् प्रभव उत्पत्तिर्येषां ते जमालिमभवाः । जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः । अव्यक्ता आषाढात् । सामुच्छेदा अश्वमित्रादिति । गङ्गाद् द्वैक्रियाः । षडुलूकात् त्रैराशिकानामुत्पत्तिः । स्थविराय गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति 'कर्म' इति गम्यते । 'परुविसु वा' इति पाठान्तरं वा । ततो गोष्ठा माहिलादवद्धिका जाता इति सामर्थ्याद् गम्यत इति ।। २३०१ ।। २३०२ ॥ येषु स्थानेष्वेते समुत्पन्नास्तानि क्रमेणाह - साथी उसमपुर से अम्बिआ मिहिल उल्लुगातीरं । पुरमंतरांजे दसउर रहवीरपुरं च नयराई || २३०३ ॥ श्रावस्ती, ऋषभपुरम्, श्वेतविका, मिथिला, उल्लुकातरिम्, पुनरन्तरञ्जिका, दशपुरम् रथवीरपुरं चेति । एतान्यष्टौ नगराणि निवानां यथायोगमुत्पत्तिस्थानानि बोद्धव्यानि । अष्टमं नगरं द्रव्यलिङ्गमात्रेणापि भिन्नानां सर्वापलापिनां महामिथ्यादृशां वक्ष्यमाणानां बोटिकनिह्नवानां लाघवार्थमुत्पत्तिस्थानमुक्तमिति ।। २३०३ ।। अथ भगवतः समुत्पन्नकेवलज्ञानस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इत्येतत् प्रतिपादयन्नाह - चोद्दस सोलस वासा चोद्दा-वीसुत्तरा य दुण्णि सया । अट्ठावीसा य दुवे पंचेव सया य चोआला ॥२३०४|| पंच सया चुलसीओ छच्चेव सया नवुत्तरा हुंति । नाणुप्पत्तीए दुवे उप्पन्ना निव्वुए सेसा ||२३०५ || चतुर्दश वर्षाणि । तथा षोडश वर्षाणि । तथा 'चोदा वीसुत्तरा य दृष्णि सय त्ति' चतुर्दशाधिके द्वे शते, विंशत्युत्तरे च द्वे १ बहुरता जमालिप्रभवा जीवप्रदेशाश्च तिष्यगुप्तात् । अव्यक्ता आषाढात् सामुच्छेदा अश्वमित्वात् ॥ २०३१ ॥ गङ्गाद् द्वैक्रियाः षडुलुकात् त्रैराशिकानामुत्पत्तिः । स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं च प्ररूपयन्ति ॥ २३०२ ॥ २ श्रावस्ती ऋषभपुरं श्वेतविका मिथिलोल्लुकातीरम् । पुरमन्तरञ्जिका दशपुरं रथवीरपुरं च नगराणि ॥ २२०३ ॥ ३ चतुर्दश पोडश वर्षाणि चतुर्दश विंशत्युत्तरे च द्वे शते । अष्टाविंशत्या च द्वे पञ्चैव शतानि च चतुत्वा ॥ २३०४ ॥ पञ्च शतानि चतुरशीत्या पडेव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्ती द्वारपन्न निर्वृते शेषाः ॥ २३०५ ॥ For Personal and Private Use Only बृहद्रत्तिः । ॥९३४ || Page #137 -------------------------------------------------------------------------- ________________ विशेषा. ।।९३५॥ ASRASCARAGITEN शते 'वर्षाणाम्' इति गम्यते । तथा, अष्टाविंशत्यधिक च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि, पश्च शतानि चतुरशीत्यधिकानि, पट् चैव शतानि नवोत्तराणि भवन्ति । एतावता व्यवधानकालेन ज्ञानोत्पत्तेरारभ्याधौ द्वौ निहवौ समुत्पन्नौ । शेपास्तु षड् भवन्ति श्रीमन्महावीरे निते निर्वाणकालादारभ्य उक्तशेषेण यथोक्तेन व्यवधानकालेनोत्पन्नाः । इदमुक्तं भवति- श्रीमन्महावीरस्य केवलोत्पत्तेश्चतुर्दशभिर्वरतिक्रान्तर्बहुरताः समुत्पन्नाः, षोडशभिवयंतिक्रान्तै वप्रदेशाः समुत्पन्नाः । भगवत एव निर्वाणकालात शेपेण चतुर्दशाधिकवर्षशतद्वयादिना कालेनातिक्रान्तेन शेषा अव्यक्तादयो निहवाः समुत्पन्ना इति ।। २३०४ ॥ २३०५॥ अथ संपिण्ड्य सामान्यतः सूचितमेवार्थमेकैकनिह्नवं प्रति व्यक्तितो निर्दिशन्नाह-- 'चोदस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥२३०६॥ चतुर्दश वर्षाणि तदा जिनेन श्रीमन्महावीरेणोत्पादितस्य केवलज्ञानस्य ततोऽत्रान्तरे बहुरतनिह्नवानां दर्शनं दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति ॥२३०६॥ सा च यथोत्पन्ना तथा दिदर्शयिपुः सग्रहगाथामाह जिहा सुदंसण जमालिणोज सावातिंदुगुजाणे । पंच सया य सहस्सं ढंकेण जमालि मोत्तूणं ॥२३०७॥ व्याख्या- अत्र भावार्थस्तावत् कथानकेनोच्यते- इहैव भरतक्षेत्रे कुण्डपुरं नाम नगरम् । तत्र भगवतः श्रीमन्महावीरस्य । भागिनेयो जमालि म राजपुत्र आसीत् । तस्य च भार्या श्रीमन्महावीरस्य दुहिता । तस्याश्च ज्येष्ठेति वा, सुदर्शनेति वा, अनवद्याङ्गीति वा नामेति । तत्र पश्चशतपुरुषपरिवारो जमालिभंगवतो महावीरस्यान्तिके प्रवज्यां जग्राह । सुदर्शनापि सहस्रस्त्रीपरिवारा तदनु प्रबजिता। ततश्चैकादशस्वङ्गेश्वधीतेषु जमालिना भगवान् विहारार्थ मुत्कलापितः । ततो भगवता तूष्णीमास्थाय न किश्चित् प्रत्युत्तरमदायि । तत एवममुत्कलितोऽपि पश्चशतसाधुपरितो निर्गतः श्रीमन्महावीरान्तिकात् । ग्रामानुग्रामं च पर्यटन् गतः श्रावस्तीनगर्याम् । तत्र च तैन्दुकाभिधानोद्याने कोष्टकनाम्नि चैत्ये स्थितः । ततश्च तत्र तस्यान्त-प्रान्ताहारैस्तीत्रो रोगातङ्कः समुत्पन्नः । तेन च न शक्नोत्युपविष्टः स्थातुम् । ततो बभाण श्रमणान्- 'मन्निमित्तं शीघ्रमेव संस्तारकमास्तृणीत येन तत्र तिष्ठामि । ततस्तैः कर्तुमारब्धोऽसौ । बाढंच १ चतुर्दश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य । ततो बहुरतानां दृष्टिः श्रावस्त्यामुत्पन्ना ।। २३०६ ॥ २ ज्येष्ठा सुदर्शना जमालिरनवद्या श्रावस्ततिन्दुकोद्याने । पञ्च शतानि च सहस्र बन जमालि मुक्त्वा ॥ २३०७॥ PERSA BASISA ९३५॥ Jan Education interna For Personal and Price Use Only W ww.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ विशेषा सादाचा ॥९३६॥ दाहज्वराभिभूतेन जमालिना पृष्टम्-'संस्तृतः संस्तारको नवा?' इति । साधुभिश्च संस्तृतपायत्वादर्धसंस्तृतेऽपि प्रोक्तम्-'संस्तृतः' इति । ततोऽसौ वेदनाविहलितचेता उत्थाय तत्र तिष्ठासुरर्धसंस्तृतं तद् दृष्ट्वा क्रुद्धः 'क्रियमाणं कृतम्' इत्यादि सिद्धान्तवचनं स्मृत्वा मिथ्यात्वमोहनीयोदयतो वक्ष्यमाणयुक्तिभिर्वितथमिति चिन्तयामास । ततः स्थविरैर्वक्ष्यमाणाभिरेव युक्तिभिः प्रतिबोधितो यदा कथमपि न प्रतिबुध्यते तदा गतास्तं परित्यज्य भगवत्समीपे । अन्ये तु तत्समीप एव स्थिताः । सुदर्शनापि तदा तत्रैव श्रावकढङ्ककुम्भकारगृह आसीत् । जमाल्यनुरागेण च तन्मतमेव प्रपन्ना ढङ्कमपि तद् ग्राहयितुं प्रवृत्ता। ततो ढङ्केन 'मिथ्यात्वमुपगतेयम्' इति ज्ञात्वा प्रोक्तम्- 'नेदृशं किमपि वयं जानीमः' । अन्यदा चापाकानिमध्ये मृद्भाजनोद्वर्तन-परावर्तने कुर्वताङ्गारकमेकं प्रक्षिप्य तत्रैव प्रदेशे स्वाध्यायं कुर्वत्याः सुदर्शनायाः संघाच्यञ्चलो दग्धः । ततस्तंया प्रोक्तम्- 'श्रावक ! किं त्वया मदीयसंघाटी दग्धा ।' तेनोक्तम्- 'ननु दह्यमानमदग्धम्' इति भवतां सिद्धान्तः, ततः क केन त्वदीया संघाटी दग्धा? । इत्यादि तदुक्तं परिभाव्य संबुद्धाऽसौ 'सम्यक् प्रेरिताऽस्मि' इत्यभिधाय मिथ्या दुष्कृतं ददाति । जमालिं च गत्वा प्रज्ञापयति । यदा चासौ कथमपि न प्रज्ञाप्यते तदासौ सपरिवारा, शेषसाधयश्चैकाकिनं जमालिं मुक्त्वा भगवत्समीपं जग्मुः । जमालिस्तु बहुजनं व्युग्राह्यानालोचितप्रतिक्रान्तः कालं कृत्वा किल्विपिकदेवेषूत्पन्नः । व्याख्याप्रज्ञप्त्यागमाचैतच्चरितं विस्तरतोऽबसेयमिति । एष संग्रहगाथाभावार्थः । अक्षरार्थस्त्वयम्-- 'जेहा सुदंसण जमालिणोज्ज त्ति' ज्येष्ठा, सुदर्शना, अनवद्याङ्गीति जमालिगृहिणीनामानि । अन्ये तु व्याचक्षते- 'ज्येष्ठा महती सुदर्शना नाम भगवतः श्रीमन्महावीरस्य भगिनी तस्याः पुत्रो जमालिः, अनवद्याङ्गी नाम भगवतो दुहिता जमालिगृहिणी' इति । श्रावस्त्यां नगर्या तैन्दुकोद्याने 'जमालिनिवदृष्टिरुत्पन्ना' इति वाक्यशेषः । तत्र पञ्च शतानि साधूनां, सहस्रं चार्यिकाणाम् , एतेषां मध्ये यः स्वयं न प्रतिबुद्धस्तं जमालिं मुक्त्वा ढङ्केन प्रतियोधितः ॥ इति नियुक्तिगाथासप्तकार्थः ।। २३०७॥ अथ भाष्यकारो येन विप्रतिपत्त्यभिप्रायेण जमालिनिहवो जातस्तं प्रकटयनाह सक्खं चिय संथारो न कजमाणो कउ त्ति मे जम्हा। बेइ जमाली सव्वं न कज्जमाणं कयं तम्हा ॥२३०८॥ 'मे जम्ह त्ति' यस्माद् मम साक्षात् प्रत्यक्षमेवेदं वृत्तं यदुत- कम्बलास्तरणरूपः संस्तारकः क्रियमाणो न कृतः संस्तीर्यमाणो न संस्तृतः। तस्माजपालिब्रवीति- सर्वमपि वस्तु क्रियमाणं कृतं न भवति, किन्तु कृतमेव कृतमुच्यते । ततो भगवत्यादिषु यदुक्तम्- . साक्षादेव संस्तरो न क्रियमाणः कृत इति मम यस्मात् । ब्रवीति जमालिः सवै न क्रियमाणं कृतं तस्मात् ॥ २३०८ ॥ स राससससससहरका ॥९३६।। www.janabrary.org Page #139 -------------------------------------------------------------------------- ________________ विशेषा० ॥९३७॥ Jain Education Internatio "चलमाणे चलिए, उईरिज्जमाणे उईरिए, बेइज्जमाने वेइए" इत्यादि, तत् सर्व मिथ्येत्यभिप्राय इति ।। २३०८ ॥ अपिच, क्रियमाणकृताभ्युपगमे बहवो दोषाः । क एते १ इत्याह- जेस्सेह कज्जमाणं कयं ति तेणेह विज्जमाणस्स । करणकिरिया पवन्ना तहा य बहुदोसपडिवत्ती ॥२३०९॥ इह यस्य वादिनः 'क्रियमाणं वस्तु कृतम्' इत्यभ्युपगमः, तेनेह विद्यमानस्य सतः करणरूपाः क्रियाः करणक्रियाः प्रतिपन्ना अङ्गीकृताः । तथा च सति वक्ष्यमाणानां बहूनां दोषाणां प्रतिपत्तिरभ्युपगमरूपा कृता भवतीति ।। २३०९ ।। तथाहि- कैयमिह न कज्जमाणं सब्भावाओ चिरंतनघडोव्व । अहवा कयं पि कीरइ कौरउ निच्चं न य समत्ती ||२३१०॥ इह क्रियमाणं कृतं न भवतीति प्रतिज्ञा । सद्भावात् - कृतस्य विद्यमानत्वादिति हेतुः । चिरन्तनघटवदिति दृष्टान्तः । विपर्यये बाधकमाह- अथ कृतमपि क्रियत इत्यभ्युपगम्यते, तर्हि नित्यमनवरतमेव क्रियतां कृतत्वाविशेषात् । एवं च सति न कदाचिदपि कार्यक्रियापरिसमाप्तिरिति ।। २३१० ।। किमेतावन्मात्रमेव दूषणम् १ नेत्याह- किरिया फलं ति य पुव्त्रमभूयं च दीसए होंतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ २३११|| यदि च क्रियमाणं कृतमिष्यते, तर्हि घटादिकार्यार्थ या मृन्मर्दन चक्रभ्रमणादिका क्रिया तस्या वैफल्यं प्राप्नोति, तत्काले कार्यस्य कृतत्वाभ्युपगमात् । प्रयोगः- इह यत् कृतम्, तत्क्रिया विफलैब, यथा चिरनिष्पन्नघटे, कृतं चाभ्युपगम्यते क्रियाकाले कार्यम्, ततो विफला तत्र क्रियेति । किञ्च क्रियमाणकृतवादिना कृतस्य विद्यमानस्य क्रियेति प्रतिपादितं भवति । एवं च प्रत्यक्षविरोधः यस्मादुत्पत्तिकालात् पूर्वमभूतमविद्यमानमेत्र कार्य भवज्जायमानं दृश्यत उत्पत्तिकाले, तस्मात् क्रियमाणमकृतमेवेति । किश्व, ११८ १ चल्यमाने चलितम्, उदीर्यमाणे उदीरितम्, वेद्यमाने वेदितम् । भगवत्यां प्रथमशतके प्रथमोद्देशे । २ यस्येह क्रियमाणं कृतमिति तेनेह विद्यमानस्य । करणक्रिया प्रपत्ना तथा च बहुदोषप्रतिपत्तिः ॥ २३०९ ॥ ३ कृतमिह न क्रियमाणं सद्भावाश्चिरन्तनघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ॥ २३१० ॥ ४ क्रियावैफल्यामिति च पूर्वमभूतं च दृश्यते भवत् । दृश्यते दर्धिश्च यतः क्रियाकालो घटादीनाम् ॥ २३११ ॥ For Personal and Private Use Only बृहद्वत्तिः। ॥९३७॥ ww.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ विशेषा० ॥९३८ ॥ Jain Educator Intern आरम्भक्रियासमय एवं कार्यमुत्पद्यत इति तवाभ्युपगमः । एतच्चायुक्तम् । कुतः १ । यस्माद् घटादिकार्याणामुत्पद्यमानानां दीर्घ एव निर्वर्तनक्रियाकालो दृश्यत इति ।। २३११ ।। दृश्यतां नाम दीर्घः क्रियाकालः, परं घटादि कार्यमारम्भक्रियासमय एव शिवकादिकाले वा द्रक्ष्यत इति चेत् । तदयुक्तम् । कुतः : इत्याह- १ नारंभे च्चिय दीसइ न सिवादद्धाए दीसइ तदंते । तो नहि किरियाकाले जुत्तं कज्जं तदंतम्मि ||२३१२॥ - नारम्भक्रियासमय एवं घटादि कार्य भवद् दृश्यते, नापि शिवाद्यद्धायां- शिवक-स्थास-कोश-कुशूलादिसमयेष्वपि न दृश्यत इत्यर्थः । क तर्हि दृश्यते ? इत्याह- 'तदंते' दीर्घक्रियाकालस्यान्ते घटादिकार्य भवद् दृश्यते । तस्माद् न क्रियाकाले कार्य युक्तम्, तस्य तदानीमदर्शनात् । तदन्ते तु दीर्घक्रियाकालस्यान्ते युक्तं कार्यम्, तदानीमेव तस्य दर्शनादिति सकलजनस्य प्रत्यक्षसिद्धमेवेदम् । इति जमालपूर्वपक्ष: ।। २३१२ ॥ अत्र स्थविराः प्रतिविदधति स्म । कथम् १ इत्याह "थेराण मयं नाकयमभावओ कीरए खपुष्पं व । अह व अकथं पि कीरइ कीरउ तो खरविसाणं पि ॥२३१३॥ स्वराः श्रुद्धा गीतार्थाः साधवस्तेषां मतं- कुप्ररूपणां कुर्वन्तं जमालि त एवं प्रज्ञापयन्तीत्यर्थः- नाकृतमविद्यमानं घटादिकार्य क्रियते, असवात्, आकाशकुसुमवत् । अथाकृतमविद्यमानमपि क्रियते, क्रियतां तर्हि खरविषाणमपि, अकृतत्वाविशेषादिति ॥ २३१३|| यदुक्तम्- 'कीर निच्चं न य समत्ती' इत्यादि, तत्राह "निच्च किरियाइदोसा नणु तुल्ला असइ कहतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ? ॥ २३१४ || नन्वसत्यविद्यमाने वस्तुनि करणक्रियाभ्युपगमे नित्यक्रियादिदोषाः, आदिशब्दात् क्रियाऽपरिसमाप्ति क्रियावैफल्यपरिग्रहः, आवयोस्तुल्याः समाः, यथा कृतपक्षे त्वया दत्तास्तथाऽकृतपक्षेऽप्यापतन्तीत्यर्थः । किं तुल्या एव । नेत्याह- कष्टतरका वा । विद्यमाने १ नारम्भ एव दृश्यते न शिवाद्यद्वायां दृश्यते तदन्ते । ततो नहि क्रियाकाले युक्तं कार्यं तदन्ते ॥ २३१२ ॥ २ स्थविराणां मतं नाकृतमभावतः क्रियते खपुष्पमिव । अथ वाऽकृतमपि क्रियते क्रियतां ततः खरविषाणमपि ॥ २३१३ ॥ ३ गाथा २३१० ॥ ४ नित्यक्रियादिदोषा ननु तुल्या असति कष्टतरका वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि १ ।। २३१४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९३८ ॥ Page #141 -------------------------------------------------------------------------- ________________ विशेषा० ॥९३९॥ Jain Education Intern हि वस्तुनि पर्याय विशेषाधानद्वारेण कथञ्चित् करणक्रियायुपपद्यत एव यथा 'आकाश कुरु, पादौ कुरु, पृष्ठं कुरु' इत्यादि । अविद्यमाने तु सर्वथा नायं न्यायः संभवति, सर्वथाऽसत्त्वात् खरविषाणवदिति । यदि च पूर्व कारणावस्थायामभूतमसत् कार्य जायते, मृत्पिण्डाद् घटवत् खरविषाणमपि जायमानं किं न दृश्यते, असच्चाविशेषात् ? । अथ खरविषाणं भवद् न दृश्यते, तर्हि घटोsपि तथैवास्तु विपर्ययो वेति ॥ २३१४ ।। यदुक्तम्- "दीसह दीहो य जओ' इत्यादि । तत्राह - पेइसम उप्पन्नाणं परोप्परविलक्खाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं त्थ कुंभस्स ? ॥ २३१५॥ यदि नाम प्रतिसमयोत्पन्नानां परस्पर विलक्षणस्वरूपाणां सुबद्दीनां शिवक-स्थास- कोश-कुशूलादिकार्यकोटीनां क्रियाकाल-निष्ठाकालयारेकत्वेन प्रतिप्रारम्भसमय निष्ठा प्राप्तानां दीर्घक्रियाकालो दृश्यते, तर्हि कुम्भस्य घटस्य किमत्रायातम् ? । इदमुक्तं भवति - मृदानयन-मर्दन-पिण्डविधानादिकालः सर्वोऽपि घटनिर्वर्तनक्रियाकाल इति तवाभिप्रायः । अयं चायुक्त एव । यतस्तत्र प्रतिसमयमन्यान्येव कार्याण्यारभ्यन्ते, निष्पाद्यन्ते च, कार्यस्य कारणकाल-निष्ठाकालयोरेकत्वात् । घटस्तु पर्यन्तसमय एवारभ्यते, तत्रैव च निष्पद्यते इति कोऽस्य दीर्घो निर्वर्तनक्रियाकालः १ इति ।। २३१५ ।। अथान्यप्राक्तनकार्य समयेष्वपि घटः किं न दृश्यते १ इत्याह अन्नारंभ अन्नं किह दीसउ जह घडो पडारंभे । सिक्कादओ न कुंभो किह दीसए सो तदाए ? || २३१६॥ अन्यस्य शिवकादेरारम्भेऽन्यद् घटलक्षणं कार्य कथं दृश्यते । न हि पटारम्भे घटः कदाचिदपि दृश्यते । अतः किमुच्यते'नीरंभे च्चिय दीसह त्ति' । शिवकादयोऽपि कुम्भरूपा न भवन्ति, किन्तु ततोऽन्य एवेति कथं तदद्धायामप्यसौ कुम्भो दृश्यते ? । अत एव तदप्यज्ञतया प्रोच्यते 'नै सिवादद्धाए' इति ।। २३१६ ।। यत्क्तम्- 'दीसह तदन्ते' इति, तत्राह - "अंते चि आरडो जइ दीसइ तम्मि चेव को दोसो ? । अकयं व संपइ गए कह कीरउ कह व एस्सम्मि ? ॥ २३१७ ॥ १ गाथा २३११ । २ प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किमन कुम्भस्य ? | २३१५ ॥ ३ अन्यारम्भेऽम्यत् कथं दृश्यतां यथा घटः पटारम्भे । शिवकादयो न कुम्भः कथं दृश्यते स तददायाम् ? || २३१६ ॥ ४ गाथा २३१२ । ५] अन्त एवारब्धो यदि दृश्यते तस्मिन्नेव को दोषः ? । अकृतं वा संप्रति गते कथं क्रियतां कथं वैष्यति ? ।। २३१७ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥९३९॥ Page #142 -------------------------------------------------------------------------- ________________ विशेषा ॥९४०॥ ___ अन्त एव क्रियाक्षणे प्रारब्धो घटो यदि तत्रैव दृश्यते तर्हि को दोषः ?- न कश्चिदित्यर्थः । यदुक्तम्- 'तो नहि किरियाकाले' इत्यादि । तत्राह- 'अकयं वेत्यादि । यदि च संप्रति वर्तमानक्रियाक्षणे न कृतं कार्यमितीष्यते तदा गतेऽतिक्रान्ते, एष्यति- अनागते च क्रियाक्षणे कथं नाम तत् कार्य क्रियताम् ?- न कथञ्चिदित्यर्थः । तथाहि- नातीत-भविष्यक्रियाक्षणी कार्यकारको, विनष्टा-ऽनुत्पन्नत्वेनासचात् , खरविषाणवत् । अतः कथं क्रियान्ते कार्य स्यात् । । तस्मात् क्रियमाणमेव कृतमिति । यदि च क्रियमाणमपि न कृतम् , क नर्हि कृतमिति वक्तव्यम् । क्रियाविगम इति चेत् । तदयुक्तम्, तदानीं क्रियाया असत्वात् । तदसत्वेऽपि च कार्योत्पत्ताविष्यमाणायां क्रियारम्भात् प्रागपि कार्योत्पत्तिः स्यात्, क्रियासचाविशेषात् । अथ संप्रतिसमय: क्रियमाणकालः, तदनन्तरस्तु कृतकालः, न च क्रियमाणकाले कार्यमस्ति, इत्यतः खल्वकृतं क्रियते न तु कृतमित्यभिधत्से । नन्वेतदिह प्रष्टव्योजसि किं भवतः कार्य क्रियया क्रियते, उत तामन्तरेणापि भवति । यदि क्रियया, तर्हि कथं साऽन्यत्र समये, अन्यत्र तु कार्यम् ? । न हि खदिरे च्छेदनक्रियायां पलाशे च्छेदः समुपजायते । किञ्च, 'क्रियोपरमे कार्य भवति, न तु क्रियासद्भावे' इति वदता प्रत्युत कार्योत्पत्तेर्विघ्नहेतुः क्रियेति प्रतिपादितं भवति । ततश्च कारणमप्यकारणमिति प्रत्यक्षादिविरोधः । अथ क्रियामन्तरेण कार्यमुपजायत इत्यभ्युपगम्यते, तर्हि घटादिकार्यार्थिनां निरर्थकः सर्वोऽपि मृन्मर्दन-पिण्डविधान-चक्रारोपणभ्रमणादिक्रियारम्भः । अतो न कर्तव्यं मुमुक्षुभिरपि तपः-संयमादिक्रियानुष्ठानम् , तदन्तरेणापि मुक्तिसुखसिद्धेः । न चैवम् । तस्मात् क्रियाकाल एव कार्यम् , न पुनस्तदुपरम इति ॥ २३१७ ॥ । पुनरप्याइ-ननु मृदानयन-तन्मर्दनादिकश्चक्रादिच्छिन्नताकरणकार्यपर्यन्तो दीर्घ एवं मया घटनिवर्तनक्रियाकालोऽनुभूयते, | न तु यत्रैव समये प्रारभ्यते तत्रैव निष्पद्यत इत्यनुभूयते । तदेतत् कथम् ? इत्याह पेइसमयकज्जकोडीनिरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकालं थूलमई ! घडम्मि लाएसि ॥२३१८॥ | हन्त ! यद्यपि प्रतिसमयमन्यान्यरूपाः कार्यकोटयस्तत्रोत्पद्यन्ते, तथापि तनिरपेक्षस्त्वं-निष्पयोजनत्वेनाविवक्षितत्वादुत्पद्यमाना अपि तास्त्वं न. गणयसीत्यर्थः । कुतः । यस्माद् घटगताभिलाषोस, सप्रयोजनत्वेन तस्यैव प्रधानतया विवक्षितत्वात् । 'घट इहोत्पत्स्यते' इत्येवं तत्रैव तवाभिलाषः, अतः प्रतिसमयकार्यकोटीनामदर्शकत्वेन स्थूलमते ! प्रतिसमयकार्यसंबन्धिनमपि कालं सर्वमपि घटे लगयसि- 'सर्वोऽप्ययं घटोत्पत्तिकालः' इत्येवमध्यवस्यास त्वमित्यर्थः, अतो मिथ्यानुभवोऽयं तवेत्यभिमाया, एकसामयिक एव९४०॥ १ गाथा २३१२ ॥ २ प्रतिसमयकार्यकोटी निरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगयसि ॥ २३१८ ॥ Jain Educatiora intern For Personal and Use Only Page #143 -------------------------------------------------------------------------- ________________ विशेषा ० ।। ९४१ ॥ Jain Educationa Internati घटोत्पत्तिकाले बहुसामयिकत्वग्रहणेन प्रवृत्तेः । अत्राह - ननु प्रतिसमयं कार्यकोटय उत्पद्यमानास्तत्र न काश्चन संवेद्यन्ते किन्त्वपान्तराले शिवक-स्थास - कोशादीनि कानिचिदेव कार्याणि संवेद्यन्ते । सत्यम्, किन्तु स्थूलान्येव शिवकादिकार्याणि यानि तु प्रतिसमयभावीनि सूक्ष्मकार्याणि तानि च्छद्मस्थो व्यक्त्या नावधारयितुं शक्नोति परं प्रतिसमयकार्याणां ग्राहकाण्यनन्तसिद्ध केवलिनां ज्ञानान्युत्पद्यन्ते तान्यपि तत्रापान्तराले कार्याण्येव, इति घटन्त एव प्रतिसमयं कार्यकोटय इति ।। २३१८ ।। अत्र प्रेरकः प्राह को चरमसमय नियमो पढमे च्चिय तो न कीरए कज्जं ? । नाकारणं ति कज्जं तं चेवं तम्मि से समए ॥ २३१९ ॥ ननु यदि कार्यस्य दीर्घः क्रियाकालो नेष्यते, किन्त्वेकसामयिक एव, तर्हि कोऽयं चरमसमयनियमो येन तत्रैवोत्पयते घटादिकार्यम् - न घटत एवायं नियम इत्यर्थः । तत एतन्नियमाभावात् किं प्रथमसमय एव कार्ये न क्रियते ?- अपि तु क्रियत एवेति काका नीयते । अत्रोत्तरमाह- अकारणं कार्यं न भवति, तच्चान्त्यसमय एव 'से' तस्य घटस्य कारणमस्ति न तत्प्रथमसमये, अतः कथं तत्रोत्पद्यते । अन्वयव्यतिरेकसमधिगम्यो हि कार्य कारणभावः, अन्वयव्यतिरेकाभ्यां चान्त्यसमय एवं घटादेः कारणं लक्ष्यत इति तत्रैव तदुत्पद्यत इति युक्त एव चरमसमयनियम इति ।। २३१९ ।। अथोपसंहरंस्तात्पर्यमाह - 1 तेणेह कज्जमाणं नियमेण कयं कयं तु भयणिज्जं । किंचिदिह कज्जमाणं उवरयकिरियं च हुज्जाहि ||२३२०|| तेनोक्तप्रकारेण क्रियमाणं वर्तमानक्रियाक्षणभावि कार्य नियमेन कृतमेवोच्यते, यत्तु कृतं तद् भजनीयं विकल्पनीयम् । कथम् इत्याह- किञ्चिदिह कृतं क्रियामवृत्तकालभावि क्रियमाणमुच्यते, अन्यत् तूपरतक्रियं चक्रापाकाद्युत्तीर्ण कृतं घटादिकार्य न क्रियमाणमुच्यते, उपरतक्रियत्वादिति ।। २३२० ॥ तदेवं सामान्येन प्रतिपाद्य प्रस्तुते जमालिसंस्तारकेऽमुं सकलमपि स्थविरोक्तं युक्तिकलापमायोजयन्नाह - जत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयम्मि । तं तत्थ तत्थमत्थुयमत्थुव्वंतं पि तं चैव ॥ २३२१ ॥ १ कश्वरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् ? नाकारणमिति कार्य तदेव तस्मिंस्तस्य समये ॥ २३१९ ॥ २ तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं च भवेत् ॥ २३२० ॥ ३ यद् यत्र नभोदेश आस्तीर्यते यत्र यत्र समये । तत् तथ तत्रास्तीर्णमास्तीर्यमाणमपि तदेव ॥ २३२१ ॥ For Personal and Private Use Only बृहद्दत्तिः । ॥९४२॥ Page #144 -------------------------------------------------------------------------- ________________ विशेषा० ॥९४२॥ RE आस्तीर्यमाणसंस्तारकस्य यद् यावन्मात्र नभोदेशे यत्र यत्र समये 'अत्थुम्बई' आस्तीर्यते तत् तावन्मानं तस्मिन् नभादेशे तत्र तत्र समय आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते । इदमुक्तं भवति- सर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति 'क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिर्मन्यते । एतच्चायुक्तम् , भगवद्गचनाभिप्रायापरिज्ञानात् । सर्वनयात्मकं हि भगवद्वचनम् । ततश्च ‘क्रियमाणमकृतम्' इत्यपि भगवान् कथश्चिद् व्यवहारनयमतेन मन्यत एव, परं "चलमाणे चलिए, उईरिजमाणे उरिए" इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि । तन्मतेन च क्रियमाण संस्तृतम् , इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते- प्रथमसमयादेव घटः कर्तुं नारब्धः, किन्तु मृदानयन-मर्दनादीनि प्रतिसमयं परापरकाण्यारभ्यन्ते, तेषां च मध्ये यद् यत्र समये प्रारभ्यते तत् तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकालयोरेकत्वात् , अन्यथा पूर्वोक्तदोषप्रसङ्गात् । ततः क्रियमाणं कृतमेव भवति । एवं प्रस्तुतः संस्तारकोऽपि नाद्यसमयात् सर्वोऽपि संस्तरीतुमारभ्यते, किन्त्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषां च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते, स तत्रैवास्तीयते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति संस्तार्यमाणं संस्तीर्णमेव भवतीति ।। २३२३ ॥ दीसइ दीहो य जओ' इत्यत्राह बहुवत्थत्तरणविभिण्णदेसकिरियाइकजकोडीणं । मण्णास दीहं कालं जइ, संथारस्स किं तस्स ? ॥२३२२॥ यदि नाम बहुवस्त्रास्तरणविभिन्नदेशक्रियादिकार्यकोटीनां संबन्धिनं दीर्घकालं मन्यसे जानासि त्वम् , ततः संस्तारकस्य तस्य किमायातम् ? इत्यक्षरघटना । विभिन्नो देशो यासां ता विभिन्नदेशास्ताश्च ताः क्रियाश्च विभिन्न देशक्रियाः, वस्त्रस्योपलक्षणत्वात् कम्बलानां चास्तरणं वस्त्र-कम्बलास्तरणं तस्य विभिन्नदेशक्रिया वस्त्रकम्बलास्तरणविभिन्नदेशक्रियाः, तदादयश्च ताः कार्यकोटयश्च तास्तथा,बह्वयश्च ता वस्त्र-कम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटयश्च बहुवस्स्रकम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटय इति समासस्तासामिति । आदिशब्दः स्वगतानेकभेदख्यापकः । कार्याणां च कोटिसंख्यत्वमिहापि पूर्ववद् भावनीयमिति ॥२३२२ ।। । ननु यदि पूर्वमपरापराणि कार्याणि निष्पद्यन्ते, संस्तारकस्तु पर्यन्तसमय एवारभ्यते, निष्पद्यते च, कार्य क्रियाकाल-निष्ठाकालयोरभेदात । तर्हि कथं संस्तारकस्यैव स दीर्घः क्रियाकालो मयाऽनुभूयते ? इत्याह-- • चल्यमाने चलितम्, उदीयमाण उदीरितम् । २ गाथा २३११ । ३ बहुवखारतरणविभिनदेशक्रियादिकार्यकोटीनाम् । मन्यसे दीर्घ कालं यदि, संस्तारस्य किं तस्य ॥ २६२२ ॥ ॥९४२॥ Jain Education Internats For Personal and Price Use Only RAww.jainmibrary.org Page #145 -------------------------------------------------------------------------- ________________ विशेषा. बदत्तिः। ॥९४३॥ Karo BAR पइसमयकजकोडीविमुहो संथारयाहिकयकज्जो । पइसमयकज्जकालं कथं संथारम्मि लाएसि ? ॥२३२३॥ गतार्था, नवरं संस्तारकेणाधिकृतं प्रस्तुतं कार्य यस्यासौ संस्तारकाधिकृतकार्य इति समासः ॥ २३२३ ॥ तदेवं स्थविरैयुक्तिभिः संबोध्यमाने तस्मिन् कि संजातम् ? इत्याह-- सो उज्जुसुयनयमयं अमुणंतो न पडिवज्जए जाहे । ताहे समणा केई उवसंपण्णा जिणं चेव ॥ २३२४ ॥ पियदसणा वि पइणोऽणुरागओ तम्मयं चिय पवण्णा । ढंकोवहिवागणिदड्ढवत्थदेसा तयं भणइ ॥२३२५॥ सावय ! संघाडी मे तुमए दड्ढ त्ति सो वि य तमाह। नणु तुज्झ डज्झमाणं दड्ढं ति मओ न सिद्धंतो॥२३२६॥ दड्ढे न डज्झमाणं जइ विगएऽणागए व का संका। काले तयभावाओ संघाडी कम्मि ते दड्ढा ? ॥२३२७॥ चतस्रोऽपि गाथा गतार्थाः, नवरमृजुसूत्रो निश्चयनयविशेषः । 'पियदसणा वित्ति' आह-ननु पूर्व 'सुदर्शना' इति तस्या नाम प्रोक्तम , कथमिदानीं 'प्रियदर्शना' इत्युच्यते । सत्यम् , किन्त्विदमपि तस्या नाम द्रष्टव्यम् । तथा चोक्तम्- "तेयसिरिं च सुरुवं जणइ य पियदसणं धूयं" इति । 'ढंकोवहियेत्यादि' स्वाध्यायपौरुषी कुर्वत्यास्तस्या आपाकाद् गृहीत्वा ढकेनोपहितः क्षिप्तो योऽग्निस्तेन दग्धो वस्त्रदेशो यस्याः सा ढकोपहिताग्निदग्धवस्त्रदेशा सतीतं ढई भणति । सोऽपि तां प्रियदर्शनामाह-दवमित्यादिचतुर्थगाथाया अयं भावार्थ:ननु यदि दह्यमानं दाहक्रियाक्षणे वर्तमाने वस्त्रं न दग्धमिति भवद्भिरुच्यते, ततो विगत उपरते, अनागते वा भविष्यति दाहक्रियाकाले का शङ्का वस्त्रदाहविषया, तदभावात्-दाहक्रियाया विनष्टानुत्पन्नत्वेन सर्वथाऽभावादित्यर्थः । अतो वर्तमाना-ऽतीताऽनागतलक्षणे कालत्रयेऽप्युक्तयुक्तितोऽदग्धत्वात् कस्मिन् काले आर्ये ! ते तव संघाटी मया दग्धेत्युच्यताम् ? इति ॥२३२४॥२३२५॥२३२६॥२३२७॥ ...अथार्ये ! त्वमेवं मन्यसे किम् ? इत्याह-- १ प्रतिसमयकार्यकोटिविमुखः संस्तारकाधिकृतकार्यः । प्रतिसमयकार्यकालं कथं संस्तारके लगयसि ॥२३२३ ॥ २ समजुसूत्रनयमतमजानन् न प्रतिपद्यते यावत् । तावत् श्रमणाः केऽप्युपसंपन्ना जिनमेव ।। २३२४ ॥ प्रियदर्शनापि पत्युरनुरागतस्तन्मतमेव प्रपन्ना । दोपहिताग्निदग्धवखदेशा तं भणति ॥ २३२५॥ श्रावक ! संघाटी मे स्वया दग्धेति सोऽपि च तामाह । ननु तव दह्यमानं दग्धमिति मतो न सिद्धान्तः ॥ २३२६ ।। दग्ध नं दखमानं यदि विगतेऽनागते वा का शङ्का । काले तदभावात् संघाटी कस्मिस्ते दग्धा १ ॥ २३२७ ॥ ३ घ. ज. 'पि गता'। ४ तेजःश्रियं च सुरूपां जनयति प्रियदर्शनां दुहितरम् । ॥९४३॥ Jan Educationa.Intemaorm Personal and Only HASTwww.jaintibrary.org Page #146 -------------------------------------------------------------------------- ________________ घड विशेषा. ॥९४४॥ अहवा न डज्झमाणं दड्ढे दाहकिरियासमत्तीए । किरियाऽभावे दड्ढं जइ दड्ढं किं न तेलुकं ॥२३२८॥ अथवैवं ब्रूषे- दद्यमानं न दग्धम् , किन्तु दाहक्रियासमाप्तौ दग्धम् । नन्वेवं सति दाहक्रियाऽभावे दग्धमित्युक्तं भवति । एतच्चायुक्तम् , यतो यदि दाहक्रियाऽभावे दग्धम् , तर्हि त्रैलोक्यमपि किं न 'दग्धम्' इत्यत्रापि संवध्यते, यथा वस्ने तथा त्रैलोक्येऽपि दाहक्रियाऽभावस्य तुल्यत्वादिति ॥ २३२८ ॥ ततः किमिह स्थितम् ? इत्याह-- उज्जुसुयनयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज्ज डज्झमाणं दड्ढे बोत्तुं न तुज्झ त्ति ॥२३२९॥ उत्तानार्था ।। २३२९ ॥ ननु दद्यमानदग्धवादिनोऽप्यश्चलमात्रदेशे दह्यमाने संघाटी कथं 'दग्धा' इति व्यपदिश्यते ? इत्याह समए समए जो जो देसोऽगणिभावमेइ डज्झमाणस्स । तं तम्मि डज्झमाणं दह्र पि तमेव तत्थेव ॥ २३३०॥ यो यो दाह्यस्य पटादेर्देशस्तन्त्वादिः समये समयेऽग्निभावमेति-दह्यत इत्यर्थः, तत्तदेशरूपं वस्तु तस्मिन् समये दह्यमानं मण्यते, तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये भण्यते । अतो दह्यमानमेव दग्धम् । यत्तु देशमात्रेऽपि दग्धे संघाटी मे 'दग्धा' इति त्वं वदसि, तत् संघाव्येकदेशेऽपि संघाटीशब्दोपचारादिति मन्तव्यमिति ।। २३३० ।। ततः किमिह स्थितम् ? इत्याह 'नियमेण डज्झमाणं दड्ढं दड्ढे तु होइ भयणिज्जं । किंचिदिह डज्झमाणं उवरयदाहं च हुज्जाहि॥२३३१॥ व्याख्या मागुक्तानुसारेण कार्येति ॥ २३३१ ॥ इत्यादिढोक्तयुक्तिभिः संबुद्धा प्रियदर्शना, शेषसाधवश्च 'आर्य ! इच्छामः सद्भूतमिदं त्वदीयसंबोधनम्' इत्येवं ढङ्काभिमुखमा , अथवा न दामानं दग्ध दाहक्रियासमाप्तौ । क्रियाऽभावे दग्धं यदि दग्धं कि न त्रैलोक्यम् ॥ २३२८ ॥ २ जुसूत्रनयमताद् वीरजिनेन्द्रवचनावलम्बिनाम् । युज्यते दह्यमानं दग्धं वक्तुं न तवेति ॥ २३२९ ॥ २ समये समये यो यो देशोऽग्निभावमेति दद्यमानस्य । तत् तस्मिन् दह्यमानं दग्धमपि तदेव तत्रैव ॥ २३३० ॥ . नियमेन दह्यमानं दग्धं दग्धं तु भवति भजनीयम् । किञ्चिदिह दझमानमुपरतदाहं च भवेत् ॥ २३३१ ।। STOR ॥९४४॥ Page #147 -------------------------------------------------------------------------- ________________ विशेषा. वृहदत्तिः । ॥९४५॥ भिधायैकाकिनं जमालिनं मुक्त्वा सर्वाण्यपि गतानि जिनसमीपमिति । एतदेवाह इच्छामो संबोहणमज्जो! पियदसणादओ ढंकं । वोत्तुं जमालिमक्कं मोत्तूण गया जिणसगासं ॥ २३३२॥ उक्तार्थैव ॥ इति पञ्चविंशतिगाथार्थः ॥ २३३२ ॥ ॥ इति बहुरताख्यः प्रथमो जमालिनिह्नवः समाप्तः॥ अथ द्वितीयनिह्नववक्तव्यतामाहसोलस वासाणि तया जिणेण उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी तो उसमपुरे समुप्पण्णा ॥२३३ रायगिहे गुणसिलए वसु चउदसपुचि तीसगुत्ते य । आमलकप्पा नयरी मित्तसिरी कुर-पिउडाई ॥२३३४॥ व्याख्या-श्रीमन्महावीरजिनेन तदा षोडश वर्षाणि केवलज्ञानस्योत्पादितस्याभूवन् । ततश्च राजगृहापरनानि ऋषभपुरे नगरे जीवप्रदेशिकदृष्टिः समुत्पन्नेति । कथमुत्पन्ना ? इत्याह- राजगृहे नगरे गुणशिलके चैत्ये चतुर्दशपूर्विणो वसुनामान आचार्याः समागताः, तेषां च तिष्यगुप्तो नाम शिष्यः । स च तत्र पूर्वगतमालापकं वक्ष्यमाणस्वरूपमधीयानो वक्ष्यमाणयुक्तिभिर्विप्रतिपन्नोऽसंबुद्ध: परिहृतो गुरुभिर्विहरनामलकल्पायां नगर्यो गतः । तत्र मित्रश्रीनाम्ना श्रावकेण कूर-पिउडादिना कूर-सिक्थादिदानेन प्रतिबोधित इत्यर्थः ॥ २३३३ ।। २३३४ ॥ अथास्य नियुक्तिगाथाद्वयस्य भाष्यमाहआयप्पवायपुव्वं अहिज्जमाणस्स तीसगुत्तस्स । नयमयमयाणमाणस्स दिहिमोहो समुप्पण्णो ॥२३३५॥ इच्छामः संबोधनमार्य ! प्रियदर्शनादयो ढङ्गम् । उक्त्वा जमालिमेकं मुक्त्वा गता जिनसकाशम् ॥ २३३२ ॥ २ पौधश वर्षाणि तदा जिनेनौत्पादितस्य ज्ञानस्य । जीवप्रदेशिकरष्टिस्तत पषभपुरे समुत्पना ॥ २३३३॥ राजगृहे गुणशिलके वसुखातुर्दशपूर्वी तिष्यगुप्तक्ष । भामलकल्पा नगरी मित्नश्रीः कूर-सिक्थादिना ॥ २३३४॥ भात्मप्रवादपूर्वमधीयानस्य तिष्यगुप्तस्य । नयमतमजानतो रष्टिमोहः समुत्पनः ।। २३३५ ॥ ९४५॥ Page #148 -------------------------------------------------------------------------- ________________ विशेषा० ॥९४६॥ Jain Educators Interna आत्मवादनामकं पूर्वमधीयानस्य तिष्यगुप्तस्यायं सूत्रालापकः सामायातस्तद्यथा- "ऐगे भंते ! जीवपएसे जीवे त्ति वत्तन्वं सिया ? | नो इणट्ठे समट्ठे । एवं दो, तिन्नि, जाब दस, संखेज्जा, असंखेज्जा भंते ! जीवपएसा जीव त्ति वत्तन्त्र सिया ? । नो इणद्वे समट्ठे, एगपणे त्रिणं जीवे नो जीवे त्ति वत्तव्वं सिया से केणं अडेणं १ । जम्हा णं कसिणे पडिपुने लोगागासपरसतुल्ले जीवे जीवेत्ति सिया, से तेणं अद्वेणं" इति । अमुं चालापकमधीयानस्य कस्यापि नयस्येदमपि मतम्, न तु सर्वनयानाम्' इत्येवमजानतस्तिष्यगुप्तस्य मिथ्यात्वोदयाद् दृष्टेर्दर्शनस्य मोहो विपर्यासः संजात इति ॥ २३३५॥ कथम् ? इत्याह गादओ पसा नो जीवो नो पएसहीणो वि । जं स जेण पुण्णो स एव जीवो पएसौ ति ॥ २३३६ ॥ यद् यस्मादेकादयः प्रदेशास्तावज्जीवो न भवति, “ऐगे भंते ! जीवपएसे" इत्याद्यालापके निषिद्धत्वात् एवं यावदेकेनापि प्रदेशेन हीनो जीवो न भवति, अत्रैवालापके निवारितत्वात् । ततस्तस्माद् येन केनापि चरममदेशेन स जीवः परिपूर्ण : क्रियते स एव प्रदेशो जीवो न शेषप्रदेशाः, एतत्सूत्रालापकप्रामाण्यादिति । एवं विप्रतिपन्नोऽसाविति ।। २३३६ ॥ ततः किम् ? इत्याह गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो। तो तप्परिणामो चिय जीवो कहमंतिमपएसो १ ॥ २३३७॥ 'एकोऽन्त्यपदेशो जीवः, तद्भावभावित्वाज्जीवत्वस्य' इत्यादि ब्रुवाणस्तिष्यगुप्तो गुरुणा वसुसूरिणाऽभिहितः- हन्त ! यदि ते तव प्रथमो जीवप्रदेशो जीवो न संमतः, ततस्तर्ह्यन्तिमो जीवप्रदेशः कथं केन प्रकारेण जीवः १ - न घटत एव सोऽपि जीव इत्यर्थः । कुतः ? तत्परिणाम इति कृत्वा । इदमुक्तं भवति भवदभिमतोऽन्त्यप्रदेशोऽपि न जीवः, अन्यप्रदेशैस्तुल्यपरिणामत्वात् प्रथमाद्यन्यप्रदेशवदिति ।। २३३७ ॥ १ एको भगवन् ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः । एवं द्वौ त्रयो यावद् दश, संख्येयाः, असंख्येया भगवन् ! जीवप्रदेशा जीव इति वक्तव्यं स्यात् ? । नो अयमर्थः समर्थः, एकप्रदेशोनोऽपि जीवो नो जीव इति वक्तव्यं स्यात् । अथ केनाथन ? यस्मात् कृत्स्नः परिपूर्ण छोकाकाशप्रदेशतुल्यो जीवो जीव इति वक्तव्यं स्यात् तेनार्थेन । २ एकादयः प्रदेशा नो जीवो नो प्रदेशहीनोऽपि । यत् ततः स येन पूर्णः स एव जीवः प्रदेश इति ॥ २३३६ ॥ ३ गुरुणाऽभिहितो यदि तव प्रथमप्रदेशो न संमतो जीवः । ततस्तत्परिणाम एव जीवः कथमन्तिमप्रदेशः १ ॥ २३३७ ॥ For Personal and Private Use Onty बृहद्वचिः ॥ ॥९४६॥ Page #149 -------------------------------------------------------------------------- ________________ विशेषा. ॥९४७॥ सरनसहवास अथवा, व्यत्ययेन प्रयोग इति दर्शयति अहव स जीवो कह नाइमो त्तिको वा विसेसहेऊ ते । अह पूरणो त्ति बुद्धी एकेको पूरणो तस्स ॥२३३८॥ अथवा, सोऽन्तिमप्रदेशः कथं जीवस्त्वयाऽभ्युपगम्यते, कथं च न-नैवादिमः प्रथमस्तद्रूपतयेष्यते । नन्वायोऽपि प्रदेशो जीव एवेष्यताम् , शेषप्रदेशतुल्यपरिणामत्वात् , अन्त्यप्रदेशवदिति । को वाऽत्र विशेषहेतुस्तव, येन प्रदेशत्वे तुल्येऽप्यन्तिमो जीवो न प्रथमः इति । अथ विवक्षितासंख्येयप्रदेशराशेरन्त्यः प्रदेशः पूरण इति विशेषसद्भावतः स जीवो न प्रथम इति तव बुद्धिः। तदयुक्तम् , यतो यथाऽन्त्यः प्रदेशः पूरणस्तथैकैकः प्रथमादिप्रदेशस्तस्य विवक्षितजीवप्रदेशराशेः पूरण एव, एकमपि प्रदेशमन्तरेण तस्यापरिपूर्तेरिति ॥ २३३८ ॥ एवं च सर्वप्रदेशानां पूरणत्व इदमनिष्टमापतति । किम् ? इत्याह ऐवं जीवबहुत्तं पइजीवं सब्बहा व तदभावो । इच्छा विवज्जओ वा विसमत्तं सवसिद्धी वा ॥२३३९॥ एवं सर्वजीवप्रदेशानां विवक्षितप्रदेशमानपूरणत्वेऽन्त्यप्रदेशवत् प्रत्येक जीवत्वात् प्रतिजीवं जीवबहुत्वमसंख्येयजीवात्मकं पामोति । अथवा, प्रथमादिप्रदेशवदन्त्यप्रदेशस्याप्यजीवत्वे सर्वथा तदभावो जीवाभावः प्रसजति । अथ पूरणत्वे समानेऽप्यन्त्यप्रदेश एव जीवः, शेषास्तु प्रदेशा अजीवा इत्याग्रहो न मुच्यते, तर्हि राजादेरिवेच्छा भवतः, यत् प्रतिभासते तदेव हि जलप्यत इति । तथा च सति विपर्ययोऽपि कस्माद् न भवति, आयो जीवः, अन्त्यस्तु प्रदेशोऽजीव इति ? । विषमत्वं वा कुतो न भवति- केचनापि प्रदेशा जीवाः, केचित्तु अजीवा इति । अनियमेन सर्वविकल्पसिद्धिा कस्माद् न भवति, खेच्छया सर्वपक्षाणामपि वक्तुं शक्यत्वात् ? इति ।। २३३९ ॥ किश्च, जं सव्वहा न वीसुं सव्वेसु वि तं न रेणुतेल्लं व । सेसेसु असब्भूओ जीवो कहमंतिमपएसे ? ॥२३४०॥ सरसरमARAT o corati , अथवा स जीवः कथं नादिम इति को वा विशेषहेतुस्तव ! । अथ पूरण इति बुद्धिरैकैकः पूरणस्तस्य ॥ २३३८॥ २ एवं जीवबहुत्वं प्रतिजीचं सर्वधा वा तदभावः । इच्छा विपर्ययो वा विषमत्वं सर्वसिदिवा ॥ २३३९॥ ३ यत् सर्वथा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । शेषेष्वसद्भूतो जीवः कथमन्तिमप्रदेशे ॥ २३४० ॥ | ॥९४७॥ For Personal and Present Page #150 -------------------------------------------------------------------------- ________________ विशेषा बृहदत्तिा ॥९४८॥ यद् विष्वगेकैकस्मिन्नवयवे सर्वथा नास्ति तत् सर्वेष्वप्यवयवेषु समुदितेषु न भवति, यथा रेणुकणेषु प्रत्येकमसत् तत्समुदाये तैलम् , नास्ति च प्रथमादिक एकैकस्मिन् प्रदेशे जीवत्वम् , ततः शेषेषु प्रथमादिप्रदेशेषसज्जीवत्वं परिणामादिना तुल्ये कथमकस्मादेवास्मिन्नेवान्त्यप्रदेशे समायातम् ? इति ।। २३४०॥ पुनः परमतमाशङ्कय परिहरन्नाहअह देसओऽवसेसेसु तो वि किह सव्वहंतिमे जुत्तो । अह तम्मि व जो हेऊ स एव सेसेसु वि समाणो ॥२३४१॥ अथान्त्यादवशेषेषु प्रथमादिप्रदेशेषु देशतो जीवः समस्त्येव, अन्त्यप्रदेशे तु सर्वात्मनाऽसौ समस्तीति विशेषः । ततो "ज सव्वहा न वीसु' इत्येतदसिद्धमिति भावः । अत्रोत्तरमाह- तथापि कथमन्त्यप्रदेशे सर्वात्मना जीवो युक्तः । ननु तत्रापि देशत एवासौ युज्यते, तस्यापि प्रदेशत्वात् , प्रथमादिप्रदेशवत् । अथान्त्यप्रदेशे संपूर्णो जीव इष्यते, तर्हि तत्र तद्भावे यो हेतुः स शेषेष्वपि प्रथमादिप्रदेशेषु समान एव, तुल्यधर्मकत्वात् । अतस्तेष्वपि प्रतिप्रदेशं संपूर्णजीवत्वमन्त्यप्रदेशवत् किं नेष्यते ? इति ॥ २३४१॥ अथ प्रथमादिप्रदेशेषु जीवत्वं नेष्यते, तीन्त्यप्रदेशेऽपि नेष्टव्यम् । कुतः ? इत्याह'नेह पएसत्तणओ अन्तो जीवो जहाइमपएसो। आह सुयम्मि निसिद्धा सेसा न उन्तिमपएसो ॥२३४२ ॥ ___ इहान्त्यप्रदेशोऽपि न जीवः, प्रदेशत्वात् , यथा प्रथमादिप्रदेश इति । आह- नवागमवाधितेयं प्रतिज्ञा, यतः पूर्वोक्तालापकरूपे श्रुते शेषाः प्रथमादिप्रदेशा जीवत्वेन निषिद्धाः, न पुनरन्त्यप्रदेशः, तस्य तत्र जीवत्वानुज्ञानात् । अतः कथं प्रथमादिप्रदेशबदन्त्यस्य जीवत्वनिषेधं मन्यामहे ? इति ॥ २३४२॥ अत्रोत्तरमाहनणु एगो त्ति निसिद्धो सो वि सुए जइ सुयं पमाणं ते। सुत्ते सव्वपएसा भणिया जीवो न चरिमो त्ति ॥२३४३॥ ननु सोऽप्यन्त्यप्रदेशः श्रुते जीवत्वेन निषिद्धः । कुतः ? इत्याह-एक इति कृत्वा । तथाहि- तत्रैवेत्थमुक्तम्- “ऐगे भन्ते ! , अध देशतोऽवशेषेषु ततोऽपि कथं सर्वथान्तिमे युक्तः । अथ तस्मिन् वा यो हेतुः स एव शेषेवपि समानः ॥ २३॥ ॥ २ गाथा २३४. । ९ि४८॥ ३ नेह प्रदेशवतोऽन्त्यो जीवो यथादिमप्रदेशः । आह श्रुते निषिद्धाः शेषा न त्वन्तिमप्रदेशः ॥ २३४२ ॥ * नन्वेक इति निषिद्धः सोऽपि श्रुते यदि श्रुतं प्रमाणं तव । सूत्रे सर्वप्रदेशा भणिता जीवो न चरम इति ॥ २३४३ ॥ ५ पृ. ९४६ For Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ SHANCPIRAT 220 E2262402.62 विशेषा. ॥९४९॥ जीवपएसे जीवे त्ति वत्तव्यं सिया ? । नो इणडे समढे " इति । ततो यदि श्रुतं तत्र प्रमाणम् , ततोऽन्त्यप्रदेशस्यापि जीवत्वं नेष्टव्यम् , एकत्वात , प्रथमाद्यन्यतरप्रदेशवत् । किश्च, यदि श्रुतं हन्त ! प्रमाणीकरोषि, तदा सर्वेऽपि जीवप्रदेशाः परिपूर्णा जीवत्वेन श्रुते । वृहद्वत्तिः । भणिताः, न त्वेक एव चरमप्रदेशः । तथा च तत्रैवाभिहितम्- "जम्हा णं कसिणे पडिपुने लोगागासपएसतुल्ले जीवे चि बत्तवं सिया"। अतः श्रुतप्रामाण्यमिच्छता भवता नैक एवान्त्यप्रदेशो जीवत्वेनैष्टव्य इति ॥ २३४३॥ अमुमेवार्थ दृष्टान्तेन साधयन्नाहतंतू पडोवयारी न समत्तपडो य समुदिया ते उ । सव्वे समत्तपडओ सव्वपएसा तहा जीवो ॥ २३४४ ॥ एकस्तन्तुर्भवति समस्तपटोपकारी, तमप्यन्तरेण समस्तपटस्याभावात् । परं स एकस्तन्तुः समस्तपटो न भवति, किन्तु ते तन्तवः सर्वेऽपि समुदिताः समस्तपटव्यपदेशं लभन्त इति प्रतीतमेव । तथा जीवप्रदेशोऽप्येको जीवो न भवति, किन्तु सर्वेऽपि जीवप्रदेशाः समुदिता जीव इति ।। २४३४ ॥ " ननु पार यदुक्तम्- 'नयमयमयाणमाणस्स दिट्ठिपोहो समुप्पण्णा' इति । तत् कस्य नयस्यैवं मतम् ? इत्येतद् व्यक्तीकरणपूर्वकमुपदेशमाह ऎवंभूयनयमयं देस-पएसा न वत्थुणो भिन्ना । तेणावत्थु त्ति मया कसिणं चिय वत्थुमिढं से ॥२३४५॥ जइ तं पमाणमेवं कसिणो जीवो अहोवयाराओ । देसे वि सव्वबुद्धी पवज्ज सेसे वि तो जीवं ॥२३४६॥ एवंभूतनयस्येदं मतं यदुत- देश-प्रदेशा न वस्तुनो भिन्नाः, तेन ताववस्तुरूपौ मतौ। अतो देश-प्रदेशकल्पनारहितं कृत्स्नं परिपूर्णमेव वस्तु 'से' तस्यैवंभूतनयस्येष्टम् । ततो यदि तदेवंभूतनयमतं प्रमाणं जानासि त्वम् , एवं तर्हि कृत्स्नः परिपूर्णो जीवो, न त्वन्त्यप्रदेशमात्रमिति प्रतिपद्यस्व । अथ 'ग्रामो दग्धः' 'पटो दग्धः' इत्यादिन्यायादेकदेशेऽपि सतस्तवस्तूपचारादन्त्यप्रदेशलक्षणे देशेऽपि समस्तजीवबुद्धिस्तत्र प्रवर्तते, तर्हि शेपे प्रथमादिप्रदेश उपचारतो जीवं प्रतिपद्यस्व, न्यायस्य समानत्वादिति ॥ २३४५॥ २३४६॥ १ पृ० ९४६ । २ तन्तुः पटोपकारी न समस्तपटश्च समुदितास्ते तु । सर्वे समस्तपटकः सर्वप्रदेशास्तथा जीवः ॥ २३४४ ॥ ३ गाथा २३३५ । । एवंभूतनवमतं देश-प्रवेशौ न वस्तुनो भिन्नौ । तेनावस्त्विति मती कृत्स्नमेव वस्विष्टं तस्य ॥ २३५५ ॥ ॥९४९॥ यदि तत् प्रमाणमेवं कृत्स्नो जीवोऽथोपचारात् । देशेऽपि सर्वबुद्धिः प्रपद्यस्य शेषानपि ततो जीवम् ॥ २३४६ ॥ For Personal and Use Only Page #152 -------------------------------------------------------------------------- ________________ विशेषा० ॥ ९५०॥ Jain Educatora Internal अथवा, अभ्युपगम्येदमुक्तम्, न चैकप्रदेशमात्रे सर्वजीवोपचारो युज्यत इति दर्शयन्नाहं -- जैत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि ||२३४७ ॥ अथवा, उपचारादप्येक एवान्त्यप्रदेशो जीवो न भवति, किन्तु देशोन एव जीवे जीवेोपचारो युज्यते, यथा तन्तुभिः कतिपयैरूने पटे पटोपचारो दृश्यते, न त्वेकस्मिंस्तन्तुमात्र इति ।। २३४७ ॥ एवं गुरुणाऽभिहिते ततः किम् १ इत्याह- tय पणविओ जाहे न पवज्जइ सो कओ तओ बज्झो । ततो आमलकप्पाए मित्तसिरिणा सुहोवायं ॥ २३४८॥ भक्खण-पाण-वंजण-वत्थंतावयवलाभिओ भणइ । सावय ! विधम्मिया म्हे कीस त्ति तओ भणइ सड्ढो ॥ २३४९ ॥ न तुझं सिद्धंतो पजंतावयवमित्तओऽवयवी । जइ सच्चमिणं तो का विहम्मणा मिच्छमिहरा भे ॥ २३५० ॥ गतार्था एव । नवरमिति पूर्वोक्तप्रकारेण गुरुभिः प्रज्ञापितस्तिष्यगुप्तो यावद् न किञ्चित् प्रतिपद्यते तत उद्धाट्य बाह्यः कृतो विहरन्नामलकल्पां नगरीं गत्वाऽऽम्रसालवने स्थितः । तत्र मित्र श्री श्रावकेण 'निहवोऽयम्' इति ज्ञात्वा तत्प्रतिबोधनार्थं गत्वा निमन्त्रितः - 'यद् मदीयगृहे प्रकरणमद्य तत्र भवद्भिः स्वयमागन्तव्यम्' । ततो गतास्ते तद्गृहे । तेन च तत्र तिष्यगुप्तमुपवेश्य महान्तं संभ्रममुपदर्शयता तत्पुरतो भक्ष्यभोज्याऽन्न-पान व्यञ्जन-वस्त्रादिवस्तुनिचया विस्तारिताः । ततस्तेषां मध्ये सर्वत्रान्यावयवान् गृहीत्वा प्रतिलाभतोऽसौ क्रूर - सिक्थादिना प्रतिलाभित इत्यर्थः । ततो भणत्यभिधत्ते - 'हे श्रावक ! विधर्मिताः किमिति त्वया वयमित्थम् ?' । ततः श्राद्धो भणति - 'नणु तुज्झमित्यादि' । 'मिच्छमिहरा मे त्ति' अन्यथा यदि नेदं सत्यम्, तदा सर्वमपि मिथ्या भवतां भाषितमिति ।। २३४८ ।। २३४९ ।। २३५० ।। अपि च, १ यतो वा तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥ २३४७ ॥ २ इति प्रज्ञापितो यावद् न प्रपद्यते स कृतस्ततो बाह्यः । तत आमलकल्पायां मिश्रिया सुखोपायम् ॥ २३४८ ॥ भक्षण-पान व्यञ्जन-वस्त्रान्तावयवलाभितो भणति । धावक ! विधर्मिता वयं कस्मादिति ततो भगति श्राद्धः ॥ २३४९ ॥ ननु तव सिद्धान्तः पर्यन्तावयवमात्रतोऽवयवी । यदि सत्यमिदं ततः का विधर्मता मिथ्यात्वमितरथा भवताम् ॥ २३५० For Personal and Private Use Only बृहद्वृत्तिः । ॥९५०॥ Page #153 -------------------------------------------------------------------------- ________________ विशेषा. बृतिः । ॥९५१॥ वार अंतोऽवयवो न कुणइ समत्तकज्जति जइ न सोऽभिमओ। संववहाराईए तो तम्मि कोऽवयविगाहो?॥२३५१॥ यदि नामान्त्यावयवः समस्तस्याप्यवयविनो यत् साध्य कार्य तद् न करोति, इत्यतोऽसौ नाभिमतो भवताम्- कूर-पक्कानवस्त्रादानां सिक्य-सुकुमारिकादिमूक्ष्मखण्डतन्त्वादिरूपोऽन्त्यावयवो यदि न परितोषकरो भवतामित्यर्थः, वृर्हि संव्यवहारातीते तस्मिअन्त्यावयवे कुतः किल समस्तावयविग्रहो भवताम् ? इति ।। २३५१ ।। प्रमाणयन्नाह अंतिमततू न पडो तक्कज्जाकरणओ जहा कुंभो । अह तयभावे वि पडो सो किं न घडो खपुप्पं व?॥२३५२॥ अन्त्यतन्तुमात्रं न पटः, तस्य पटस्य कार्य शीतत्राणादिकं तत्कार्य तस्याकरणं तत्कार्याकरणं तस्मादिति । यथा कुम्भो घटः । अथ तदभावेऽपि पटका भावेऽपि तन्तुः पट इष्यते, तर्हि किमित्यसौ पटो घटः खपुष्पं वा न भवति, पटकार्याकर्तृत्वस्याविशेषादिति ॥ २३५२ ॥ तथा, उवलंभव्ववहाराभावाओ नत्थि ते खपुप्फ व । अंतावयवेऽवयवी दिलुताभावओ वावि ॥ २३५३ ॥ तवाभिमतोऽवयवी अन्त्यावयवे नास्ति, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, व्यवहाराभावाच, खपुष्पवादिति । अथवा, अन्त्या-1 वयवमात्रमवयवी, अवयविसंपूर्णहेतुत्वात्' इत्यत्र तावद् दृष्टान्ताभावाद् न साध्यसिद्धिरिति ।। २३५३ ।। यदि नाम नोपलभ्यते, नापि व्यवह्रियते, दृष्टान्ताभावाच नानुमीयते, ततः किम् ? इत्याह पेच्चक्खओऽणुमाणादागमओ वा पसिद्धी अत्थाणं । सव्वप्पमाणविसयाईयं मिच्छत्तमेवं भे॥२३५४॥ प्रत्यक्षादिप्रमाणैरर्थानां सिद्धिः, तानि च त्वत्पक्षसाधकत्वेन न प्रवर्तन्ते । अतः सर्वप्रमाणविषयातीतं 'मे' भवतामभिमत मिथ्यात्वमेवेति ॥ २३५४ ॥ १ अन्त्योऽवयवो न करोति समस्तकार्यमिति यदि न सोऽभिमतः । संग्यवहारातीते ततस्तस्मिन् कुतोऽवयविग्रहः ॥ २३५१ ॥ २ अन्तिमतन्तुर्न पटस्तत्कार्याकरणतो यथा कुम्भः । अथ तदभावेऽपि पटः स किं न घटः खपुष्पं वा ? ॥ २३५२ ॥ ३ क. ग. 'यादि। • उपलम्भग्यवहाराभावाद् नास्ति तव खपुष्पमिव । अन्त्यावयवेऽवयवी दृष्टान्ताभावतो वापि ॥ २३५५ ॥ ५ प्रत्यक्षतोऽनुमानादागमतो वा प्रसिद्धिरर्थानाम् । सर्वप्रमाणविषयातीतं मिथ्यात्वमेवं भवताम् ॥ २३५५ ॥ ||९५१शः For Personal and Use Only A wajanmbrary.org Page #154 -------------------------------------------------------------------------- ________________ विशेषा० ॥९५२॥ तदेवं मित्रश्रीश्रावकेणोक्ते स किं कृतवान् ? इत्याह इय चोइय संबुद्धो खामियपडिलाभिओ पुणो विहिणा। गंतुं गुरुपायमूलं ससीसपरिसो पडिकंतो॥२३५५॥ इति प्रेरितः संबुद्धोऽसौ विहितक्षमितक्षामितेन मित्रश्रीश्रावकेण संपूर्णान्नप्रदानादिविधिना पुनरपि प्रतिलाभितो गुरुपादमूलं गत्वा शिष्यपरिषत्समेतो विधिना प्रतिक्रान्तः सम्यग् मार्ग प्रपन्नो गुर्वन्तिके विजहार ॥ इति त्रयोविंशतिगाथार्थः ॥ २३५५ ॥ ॥ इति जीवप्रदेशवादी तिष्यगुप्तनामा द्वितीयो निह्नवः समाप्तः ॥ अथ तृतीयनिववक्तव्यतामाह चउदस दो वाससया तइआ सिद्धिं गयस्स वीरस्स । तो अव्वत्तयदिट्ठी सेयविआए समुप्पण्णा ॥२३५६॥ चतुर्दशाधिकवर्षशतद्वयं तदा श्रीमन्महावीरस्य सिद्धिगतस्यासीत् । ततोऽव्यक्ताभिधाननिहवानां दृष्टिदर्शनरूपा श्वेतविकायां नगर्यां समुत्पन्नेति ॥ २३५६ ॥ कथम् ? इत्याह-- सेयविपोलासाढे जोगे तदिवसहिययसूले य । सोहम्मनलिणिगुम्मे रायगिहे मूरियबलभद्दे ॥२३५७॥ श्वेतविकाया नगर्याः पौलाषाढचैत्य आर्याषाढनामान आचार्याः स्थिताः । तेषां च बहवः शिष्या आगाढयोगान् प्रपन्नाः। अपरवाचनाचार्यासत्त्वे च त एवार्याषाढमूरयस्तेषां वाचनाचार्यत्वं प्रतिपन्नाः । तथाविधकर्मविपाकतश्च ते तत्रैव दिवसे रजन्यां हृदयशूलेन कालं कृत्वा सौधर्मदेवलोके नलिनीगुल्मविमाने देवत्वेनोत्पन्नाः । न च विज्ञाताः केनापि गच्छमध्ये । ततोऽवधिना प्राक्तनव्यतिकरं विज्ञाय साध्वनुकम्पया समागत्य तदेव शरीरमधिष्ठाप्योत्थाप्य च प्रोक्तास्तेन साधवः- यथा वैरात्रिककालं गृह्णीत । ततः कृतं साधुभिस्तथैव । श्रुतस्योदेश-समुद्देशा-ऽनुज्ञाश्च तदग्रतः कृताः । एवं दिव्यप्रभावतस्तेन देवेन तेषां साधूनां कालभङ्गादिविघ्नं 1 इति चोदितः संबुद्धः क्षामितप्रतिलाभितः पुनर्विधिना । गत्वा गुरुपादमूलं सशिष्यपरिषत् प्रतिक्रान्तः ॥ २३५५ ।। २ चतुर्दश हे वर्षशते तदा सिदि गतस्य वीरस्य । ततोऽव्यक्तकरष्टिः श्वेतविकायां समुत्पना ॥ २३५६ ॥ ३ श्वेतविकापौलापादे योगे तदिवसहृदयशूले च । सौधर्मनलिनीगुल्मे राजगृहे मौर्यचकभद्रः ॥ २३५० ॥ ॥९५२॥ Per Personal e n Page #155 -------------------------------------------------------------------------- ________________ बृहदाचः। वास रक्षता शीघ्रमेव निस्तारिता योगाः । ततोऽनेन तच्छरीरं मुक्त्वा दिवं गच्छता प्रोक्ताः साधवो यथा क्षमणीयं भदन्तैर्यदसंयतेन सता विशेषा. मयाऽऽत्मनो वन्दनादि कारिताश्चारित्रिणो यूयम् । अहं ह्य नुकदिने कालं कृत्वा दिवं गतो युष्मदनुकम्मयाऽत्रागतः, निस्तारिताथ भवतामागाढयोगाः । इत्याद्युक्त्वा क्षमयित्वा च स्वस्थानं गतः । ततस्ते साधवस्तच्छरीरकं परिष्ठाप्य चिन्तयन्ति- 'अहो ! असंयतो ॥९५३॥ बहकालं वन्दितः। तदित्थमन्यत्रापि शङ्का, को जानाति- 'कोऽपि संयतः, कोऽप्यसंयतो देवः । इति' सर्वस्याप्यवन्दनमेव श्रेयः, अन्यथा ह्यसंयतवन्दनं मृपावादश्च स्यात् । इत्थं तथाविधगुरुकर्मोदयात् तेऽपरिणतमतयः साधवोऽव्यक्तमतं प्रतिपन्नाः परस्परं न वन्दन्ते । For ततः स्थविरस्तेऽभिहिताः, यदि परस्मिन् सर्वत्र भवतां संदेहः, तर्हि येनोक्तम्- 'देवोऽहम्' इति, तत्रापि भवतां कथं न संदेहः ?-किं स देवोऽदेवो वा ? इति । यदि तेन स्वयमेव कथितं- 'अहं देवः' तथा, देवरूपं च प्रत्यक्षत एव दृष्टम् , इति न तत्र संदेहः । हन्त ! - यद्येवम तर्हि य एवं कथयन्ति- 'वयं साधवः' तथा, साधुरूपं प्रत्यक्षत एव दृश्यते, तेषु क: साधुत्वसंदेहः, येन परस्परं यूयं न बन्दध्वे ? । न च साधुवचनाद् देववचनं सत्यमिति शक्यते वक्तुम् । देववचनं हि क्रीडाद्यर्थमन्यथापि संभाव्यते, न तु साधुवचनम् , तद्विरतत्वात् तेषामिति । एवं च युक्तिभियोवद् न प्रज्ञाप्यन्ते तावदुद्धाव्य बाह्याः कृताः । पर्यटन्तश्च राजगृहनगरं गताः । तत्र च मौर्यवंशसंभूतो बलभद्रो नाम राजा । स च श्राद्धः। ततस्तेन ते विज्ञाता यथाऽव्यक्तवादिनो निहवा इह समायाता गुणशिलकचैत्ये तिष्ठन्ति । ततः स्वपुरुषान् प्रेष्य राजकूल आनायितास्तेन ते । कटकमन मारणार्थ चानुज्ञाताः। ततो हस्तिनि कटकेषु च तन्मदनार्थमानीतेषु तैः प्रोक्तम्- 'राजन् ! वयं जानीमा- 'श्रावकस्त्वम्' तत् कथमस्मान् श्रमणानित्यं मारयसि ?' । ततो राज्ञा प्रोक्तम्- 'युष्मत्सिद्धान्तेनैव को जानाति 'किं श्रावकोऽहं नवा ?' । भवन्तोऽपि किं चौराः, चारिकाः, अभिमरा वा ? इत्यपि को वेत्ति ? । तैः प्रोक्तम्- 'साधवो वयम्' । यद्येवम् , अव्यक्तवादितया किमिति परस्परमपि यथाज्येष्ठं वन्दनादिकं न कुरुथ । इत्यादिनिष्ठुरैर्मृदुभिश्च वचनैः प्रोक्तास्ते नरपतिना । ततः संबुद्धा लज्जिताश्च निःशङ्किताः सन्मार्ग प्रतिपन्नाः। ततो राज्ञा प्रोक्तम्- 'भवतां संवोधनार्थमिदं मया सर्वमपि विहितम्' इति क्षमणीयमिति ॥ २३५७ ॥ अमुमेवार्थ भाष्यकारः प्राह गुरुणा देवीभूएण समणरूवेण वाइया सीसा । सम्भावे परिकहिए अब्बत्तयदिट्टिणो जाया ॥ २३५८ ।। गतार्था ॥ २३५८ ॥ 1 गुरुणा देवीभूतेन भ्रमणरूपेण वादिताः शिष्याः । सद्भावे परिकधितेऽव्यक्तकदृष्टयो जाताः ॥ २३५८ ॥ ९५३॥ For Personal and Use Only Page #156 -------------------------------------------------------------------------- ________________ विशेषा० ॥९५४॥ Jain Education internat कथमव्यक्तदृष्टयो जाताः १ इत्याह htts किं साहू देवो वा तो न वंदणिज्जो त्ति । होज्जाऽसंजयनमणं होज्ज मुसावायममुगोति ॥ २३५९॥ बृहद्वतिः । को जानाति - किमयं साधुवेषधारी साधुर्देवो वा ?- नास्त्येवात्र निश्चय इत्यर्थः । न च वक्तव्यम् - साधुरेवायम्, तद्वेष-समाचारदर्शनात्, भवानिव; आर्याषाढदेवेऽपि साधुवेष-समाचारदर्शनेनानैकान्तिकत्वात् । तस्माद् न कोऽपि वन्दनीयः, संशयविषयत्वात् । यदि पुनर्वन्यते तदाऽर्याषाढदेववन्दन इवासंयतवन्दनं स्यात् । तदमुको ब्रवीति- भाषणे च मृषावादः स्यादिति ।। २३५९ ।। अथ प्रतिविधानमाह - 1 Pari जइ परे संदेहो किं सुरो ति साहु त्ति ? । देवे कहं न संका किं सो देवो न देवो त्ति ? ॥ २३६० ॥ तेण कहियं ति व मई देवोऽहं रूवदरिसणाओ य । साहु त्ति अहं कहिए समाणरूवम्मि का संका ? ॥ २३६१ ॥ देवस्स व किं वयणं सच्चं ति न साहुरूवधारिस्स । न परोप्परं पि वन्दह जं जाणन्ता वि जयउ ति ॥ २३६२ ॥ तिस्रोऽप्युक्तार्थाः ॥ २३६० ।। २३६१ ।। २३६२ ।। किञ्च, यदि प्रत्यक्षेष्वपि यतिषु भवतां शङ्का, तर्हि परोक्षेषु जीवादिषु सुतरामसौ प्राप्नोति, ततः सम्यक्त्वस्याप्यभाव इति दर्शयन्नाह - वात्सु सुमव्यवहिय - विगिहरू बेसुं । अञ्च्चंत परोक्खेसु य किह न जिणाईसु मे संका ? || २३६३ || गतार्था ॥ २३६३ ॥ १ को जानाति किं साधुर्देवो वा ततो न वन्दनीय इति । भवेदसंयतनमनं भवेद् मृषावादोऽमुक इति ॥ २३५९ ॥ २ स्थविरवचनं यदि परे सन्देहः किं सुर इति साधुरिति । देवे कथं न शङ्का किं स देवो न देव इति १ ॥ २३६० ॥ तेन कथितमिति वा मतिर्देवोऽहं रूपदर्शनाच्च । साधुरिति कथं कथिते समानरूपे का शङ्का ? ॥ २३६१ ॥ देवस्य वा किं वचनं सत्यमिति न साधुरूपधारिणः । न परस्परमपहि वन्दध्वे यज्ञानन्तोऽपि यतय इति ॥ २३६२ ॥ ३ जीवादिपदार्येषु च सूक्ष्म-व्यवहित- विकृष्टरूपेषु । अत्यन्तपरोक्षेषु च कथं न जिनादिषु भवतां शङ्का ? ।। २३६३ ॥ For Personal and Private Use Only ॥९५४॥ Page #157 -------------------------------------------------------------------------- ________________ विशेषा. वृहद्वत्तिः । ॥९५५|| अथ जिनवचनाजीवादिषु न शङ्का, तदेतदिहापि समानमित्याहतेव्वयणाओ व मई नणु तव्वयणे सुसाहुवित्तो त्ति । आलय-विहारसमिओ समणोऽयं वदणिजो त्ति ॥२३६४॥ अथ तद्वचनाजिनवचनाद् न जीवाद्यर्थेषु शङ्का । ननु यद्येवम् , तद्ववचन इदमप्यस्ति यदुत-शोभनं साधुवृत्तं श्रमणशीलं यस्यासौ सुसाधुवृत्त इति हेतोः 'श्रमणोऽयम्' इति निश्चयाद् वन्दनीयः। सुसाधुत्तोऽपि स कथं ज्ञायते ? इत्याह- 'आलय-विहारसमिओ' इति कृत्वा । उक्तं च ___“आलयेणं विहारेणं ठाणा चंकमणेण य । सक्का सुविहियं नाउं भासावेणइएण य ॥१॥" इति ॥ २३६४॥ उपपत्त्यन्तरमाह-- जैह वा जिणिंदपडिमं जिणगुणरहियं ति जाणमाणा वि। परिणामविसुद्धत्थं वंदह तह किं न साहं पि?॥२३६५॥ हुन्ज नवा साहुत्तं जइरूवे नत्थि चेव पडिमाए । सा कीस वंदणिज्जा जइरूवे कीस पडिसहो ? ॥२३६६॥ सुगमे, नवरं प्रथमगाथायां प्रतिमायाः साधुरूपेण सह वन्दनीयत्वे साम्यमुक्तम् । द्वितीयगाथायां तु साधुरूपे विशेष दर्शयतियतिरूपे प्राणिनि साधुत्वं भवेद् नवा ? इति संदिग्धमेव । प्रतिमायां तु जिनत्वं नास्त्येवेति निश्चयः । ततः किमिति सा बन्दनीया , यतिरूपे च किमिति वन्दनप्रतिषेधः ? ॥ २३६५ ॥ २३६६ ॥ अत्रोत्तरमाह-- असंजयजइरूवे पावाणुमई मई न पडिमाए । नणु देवाणुगयाए पडिमाए वि हुज्ज सो दोसो ॥२३६७॥ १ तवचनाद् वा मतिर्ननु तवचने सुसाधुवृत्त इति । आलय-विहारसमेतः श्रमणोऽयं वन्दनीय इति ॥ २३६४ ॥ २ आलयेन विहारेण स्थानाचकमणेन च । शक्त्या सुविहितं ज्ञात्वा भाषावैनयिकेन च ॥१॥ ३ यथा वा जिनेन्द्रप्रतिमा जिनगुणरहितामिति जानन्तोऽपि । परिणामविशुद्धार्थ वन्दध्वे तथा किं न साधुमपि ॥ २३६५ ॥ ___ भवेद् नवा साधुत्वं यतिरूपे नास्त्येव प्रतिमायाम् । सा कस्माद् वन्दनीया यतिरूप कस्मात् प्रतिषेधः? ॥२३६६ ॥ ५ असंयतयतिरूपे पापानुमतिमतिर्ने प्रतिमायाम् । ननु देवानुगतायां प्रतिमायामपि भवेत् स दोषः ॥ २३६७ ॥ ॥९५५|| Jan Education Interna For Personal and Price Use Only Page #158 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः विशेषा० ॥९५६॥ ___ अथैवंभूता मतिः परस्य भवेत् - असंयतदेवाधिष्ठिते यतिरूपे वन्द्यमाने तद्गतासंयमरूँपपीपानुपतिर्भवति, न त्वसौ प्रतिमायाम् । अत्रोच्यते- ननु देवताधिष्ठितप्रतिमायामप्ययमनुमतिलक्षणो दोषो भवेदेवेति ॥ २३६७॥ अथैवं ब्रूयात् परः । किम् ? इत्याह अह पडिमाए नदोसो जिणबुद्धीए नमओ विसुद्धस्स।तो जइरूवं नमओ जइबुद्धीए कहं दोसो ? ॥२३६८॥ अथ प्रतिमायां नायमनुमतिलक्षणो दोषः। किं कुर्वतः । नमस्यतः । कया? जिनबुद्ध्या । कथंभूतस्य । विशुद्धस्य-विशुद्धाध्यवसायस्य । यद्येवम् , ततो यतिबुद्ध्या यतिरूपं विशुद्धस्य नमस्यतः को दोषः, येन भवन्तः परस्परं न वन्दन्ते ? । अत्रापरः कश्चिदाह-- यद्येवम् , लिङ्गमात्रधारिणं पार्श्वस्थादिकमपि यतिबुद्ध्या विशुद्धस्य नमस्यतो न दोषः। तदयुक्तम् । पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यभावात् । तदभावश्च "आलएणं विहारेण" इत्यादियतिलिङ्गस्यानुपलम्भात् । ततः प्रत्यक्षदोषवतः पावस्थादीन् बन्दमानस्य तत्सावधानुज्ञालक्षणो दोष एव । उक्तं च-- ___ "जैइचेलं बगलिंगं जाणंतस्स नमओ हवइ दोसो । निद्धंधसं य नाऊण वंदमाणे धुवो दोसो ॥१॥" इत्यादि । प्रतिमायास्तु दोषाचरणाभावात् तद्वन्दने सावधानुज्ञाऽभावतो न दोष इति ।। २३६८ ॥ अत्र पुनरपि पराभिप्रायमाशङ्कय परिहरनाह अह पडिमं पि न वंदह देवासंकाइ तो न घेत्तव्या। आहारो-वहि-सज्जा मा देवकया भवेज्ज ण्हु ॥२३६९॥ अथ प्रतिमामपि न वन्दध्वे यूयम् , हन्त ! यधेवं शङ्काचारी भवान् , तर्हि मा देवकृता भवेयुरित्याहारो-पधि-शय्यादयोऽपि न ग्राह्या इति ।। २३६९ ।। किञ्च, इत्थमतिशङ्कालुतायां समस्तव्यवहारोच्छेदप्रसङ्गः । कुतः ? इत्याह TEREST ॥९५६॥ , अथ प्रतिमायां न दोपो जिनबुल्ला नमतो विशुद्धस्य । ततो यतिरूपं नमतो यतिबुज्या कथं दोषः ॥ २३६८ ॥ २ पृ. ९५५ । . बतिचेलं बकलिङ्ग जानतो नमतो भवेद् दोषः । निष्ठावंसं च ज्ञात्वा वन्दमाने भुवो दोषः ॥ २३६९ ॥ .. अथ प्रतिमामपि न वन्दध्वे देवाशङ्कया ततो न ग्रहीतव्याः । आहारो-पधि-शय्या मा देवकृता भवेयुर्नु ॥ २३७०॥ ब Page #159 -------------------------------------------------------------------------- ________________ विशेषा० ।।९५७|| को जाणइ किं भत्तं किमओ किं पाणयं जलं मज्जं । किमलाबु माणिकं किं सप्पो चीवरं हारो ? ॥२३७०॥ को जाणइ किं सुद्धं किमसुद्धं किं सजीव निज्जी । किं भक्खं किमभक्खं पत्तमभक्खं तओ सव्वं ॥२३७१॥ को जानाति किमिदं भक्तं कृमयो वा ? इत्याद्याशङ्कायां भक्तादावपि कृम्यादिभ्रान्त्यनिवृत्तेः सर्वमभक्ष्यमेव प्राप्तं भवतः। तथा, अलाबु-चीवरादौ मणि-माणिक्य-सपादिभ्रान्त्यनिवृत्तेः सर्वमभोग्यं च प्राप्तमिति ।। २३७० ।। २३७१ ।। तथा, जैइणा विन संवासो सेओ पमया-कुसीलसंकाए। होज्ज गिही वि जइ त्ति य तस्सासीसा न दायवा ॥२३७२॥ न यसो दिक्खेयव्वो भव्वोऽभव्यो त्ति जेण को मुणइ। चोरु त्ति चारिउ त्ति य होइ जओ परदारगामि त्ति ॥२३७३॥ कोजाणइ को सीसोको व गुरू तो न तव्विसेसो वि । गज्झो न चोवएसो को जाणइ सच्चमलियं ति? ॥२३७४॥ किंबहुणा सव्वं चिय संदिद्धं जिणमयं जिणिंदा य । परलोय-सग्ग-मोक्खा दिक्खाए किमत्थमारंभो ?॥२३७५॥ अह संति जिणवरिंदा तव्वयणाओय सव्वपडिवत्ती । तो तव्वयणाउ चिय जइवंदणयं कहं न मयं ?॥२३७६॥ सर्वा अपि प्रकटार्थाः । नवरं 'जइणा वि न संवासो' इत्यादिनाऽभ्युपगमविरोधो दर्शितः । अथ सन्ति जिनवरेन्द्राः, तद्वचनसिद्धत्वात् तेषां, तद्वचनादेव च सर्वस्यापि परलोक-स्वर्ग-मोक्षादेः प्रतिपत्तिर्भवति; एवं तर्हि तद्वचनादेव यतिवन्दनमपि कस्माद् न संमतम् । इति ।। २३७२ ।। २३७३ ।। २३७४ ॥ २३७५ ।। २३७६ ।। को जानाति कि भक्तं कृमयः किं पानकं जलं मयम् । किमलावु माणिक्यं किं सर्पश्चीवरं हारः ॥ २३७० ॥ को जानाति किं शुद्ध किमशुद्ध कि सजीवं निर्जीवम् । किं भक्ष्यं किमभक्ष्य प्राप्तमभक्ष्यं ततः सर्वम् ।। २३७१ ॥ २ यतिनापि न संवासः श्रेयः प्रमदा-कुशीलशङ्कया । भवेद् गृह्यपि यतिरिति च तस्मा आशीने दातम्या ।। २३७२॥ न च स दीक्षितव्यो भन्योऽभव्य इति येन को जानाति ? | चौर इति चारिक इति च भवति यको परदारगामीति ? ॥ २३७३ ॥ को जानाति कः शिष्यः को वा गुरुस्ततो न तद्विशेषोऽपि । प्रायो न चोपदेशः को जानाति सत्यमलोकमिति १ ॥ २३७४ ॥ किंबहुना सर्वमेव संदिग्धं जिनमतं जिनेन्द्राश्च । परलोक-स्वर्ग-मोक्षा दीक्षायाः किमर्थमारम्भः ॥ २३७५ ॥ भय सन्ति जिनवरेन्द्रास्तचनाच सर्वप्रतिपत्तिः । ततस्तद्वचनादेव यतिवन्दनकं कथं न मतम् । ॥ २३०६ ॥ ॥९५७॥ Jan Education Intem For Personal and Use Only Page #160 -------------------------------------------------------------------------- ________________ आपच, diotetevoleo विशेषा० हत्तिः । ॥९५८॥ जइ जिणमयं पमाणं मुणि त्ति तो बज्झकरणपरिसुद्धं । देवं पि वन्दमाणो विसुद्धभावो विसुद्धो त्ति ॥२३७७॥ यदि जिनमतं भवतां प्रमाणम् , तर्हि 'मुनिः' इत्यनया बुद्ध्या आलय-विहारादिबाह्यकरणपरिशुद्धं देवमपि- अमरमपि वन्दमानो विशुद्धभावो भवेद् दोषरहितो विशुद्ध एव । उक्तं चागमे "परमरहस्समिसीणं समत्तगणिपिड़गभवियसाराणं | परिणामियं पमाणं निच्छयमबलंबमाणाणं ॥१॥" इत्यादि ॥ २३७७॥ अथवा, जह वा सो जइरूवो दिह्रो तह कित्तिया सुरा अन्ने । तुब्भेहिं दिट्ठपुवा सव्वत्थापच्चओ जं भे ॥२३७८॥ 'वा' इत्यथवा, यथाऽऽाषाढदेवो यतिरूपधरोऽत्र दृष्टस्तथा कियन्तः सुरास्ततोऽन्ये भवद्भिदृष्टपूर्वाः, यदेतावन्मात्रेणापि सर्वत्राप्रत्ययो 'भे' भवताम् । न हि कदाचित् कथञ्चित् कचिदाश्चर्यकल्पे कस्मिंश्चित् तथाविधे दृष्टे सर्वत्र तथाभावाशङ्का युज्यत इति भावः । तस्माद् व्यवहारनयमाश्रित्य युक्तं भवतामन्योन्यवन्दनादिकम् । उक्तं च "निच्छयओ दुन्नेयं को भावे कम्मि वट्टए समणो । संववहारो य जुज्जइ जो पुव्वढिओ चरित्तम्मि ॥ १॥" इत्यादि ।। २३७८ ॥ एतदेव समर्थयन्नाह छेउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्वो विसुद्धमणो ॥ २३७९ ॥ यदि जिनमतं प्रमाणं मुनिरिति ततो बाह्यकरणपरिशुदम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध इति ॥ २३७७ ॥ २ परमरहस्यमृषीणां समस्तगणिपिटकभव्यसाराणाम् । पारिणामिकं प्रमाण निश्चयमवलम्बमानानाम् ॥ १॥ । यथा वा स यतिरूपी दृष्टस्तथा कियन्तः सुरा अन्ये ? । युष्माभिर्दष्टपूर्वाः सर्वत्राप्रत्ययो यद् भवताम् ।। २३७५ ।। ४ निश्चयतो दुनिं को भावे कस्मिन् वर्तते श्रमणः । व्यवहारतश्च युज्यते यः पूर्वस्थितचरित्रे ॥१॥ ५ छप्रस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । ता तथा समाचरन् शुध्यति सर्वो विशुद्धमनाः ।। २३०९ ॥ ॥९५८॥ AmEducatora Inten Page #161 -------------------------------------------------------------------------- ________________ विशेषा ॥९५९॥ O K रामसपासमाRIENDRAGON संववहारो विबली जमसुद्धं पि गहियं सुयविहीए। कोवेइ न सव्वण्णू वंदइ य कयाइ छउमत्थं ॥ २३८० ॥ निच्छयववहारनओवणीयमिह सासणं जिणिंदाणं । एगयरपरिञ्चाओ मिच्छं संकादओ जे य ॥ २३८१ ॥ जह जिणमयं पवजह तो मा ववहारनयमयं मुयह । ववहारपरिच्चाए तित्थुच्छेओ जओऽवस्सं ॥ २३८२ ॥ चतस्रोऽपि सुगमाः। नवरं 'कोवेईत्यादि' न कोपयति नाप्रमाणीकरोति न परिहरति भुत इत्यर्थः । 'संकादउ इत्यादि' येऽपि शङ्का-कासादयस्ते हि मिथ्यात्वमिति संबन्धः ॥ २३७९ ॥ २३८० ॥ २३८१ ॥ २३८२ ॥ एतावत्युक्ते ततः किं तत्र संजातम् ? इत्याहइय ते नासग्गाहं मुयंति जाहे बहु पि भण्णता । ता संघपरिच्चत्ता रायगिहे निवतिणा नाउं ॥ २३८३ ॥ बलभदेणग्घाया भणंति सावय वं तवस्सि त्ति । मा कुरु संकमसंकारुहेसु भणिए भणइ राया ॥ २३८४ ॥ को जाणइ के तुब्भे किं चोरा चारिआ अभिमर त्ति । संजयरूवच्छण्णा अज्जमहं भे विवाएमि ॥२३८५॥ नाण-चरियाहिं नजइ समणोऽसमणो व कीस जाणंतो।तं सावय ! संदेहं करेसि भणिए निवोभणइ ॥२३८६॥ तुभं चियन परुप्परं वीसंभो साहवो त्ति कह मज्झं। नाण-चरियाहिं जायइ चोराण वि किं नता संति ? ॥२३८७॥ मनमा १ संव्यवहारोऽपि बली यदशुद्धमपि गृहीतं श्रुतविधिना । कोपयति न सर्वज्ञो वन्दते च कदाचिच्छद्मस्थम् ॥ २३८०॥ निश्चयव्यवहारनयोपनीतमिह शासन जिनेन्द्राणाम् । एकतरपरित्यागो मिथ्वात्वं शङ्कादयो ये च ।। २३८१ ॥ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहारनयमतं मुञ्चत । व्यवहारपरित्यागे तीर्थोच्छेदो यतोऽवश्यम् ।। २३८२ ।। २ इति ते नासद्ग्रहं मुञ्चन्ति यावद् बड्वपि भण्यमानाः । तावत् संघपरित्यक्ता राजगृहे नृपतिना ज्ञात्वा ॥ २३८३ ।। बलभद्रेणाघ्राता भणन्ति श्रावक ! वयं तपस्विन इति । मा कुरु शङ्कामशङ्कारुहेषु भणिते भणति राजा ॥ २३८४ ॥ को जानाति के यूयं किं चौराश्चारिका अभिमरा इति । संयतरूपच्छन्ना अथाहं भवतो व्यापादयामि ॥ २३८५ ॥ ज्ञान-चर्याभ्यां ज्ञायते श्रमणोऽश्रमणो वा कस्माजानन् । त्वं श्रावक ! संदेहं करोषि भणिते नृपो भणति ॥ २३८६ ॥ युष्माकमेव न परस्परं विनम्भः साधव इति कथं मम । ज्ञान-चर्याभ्यां जायते चौराणामपि किं न ते स्तः ॥ २३८७ ॥ SEACEASEANBARMERENEPARADASRAJESEARATANTRATOPATANTOSHO ॥९५९॥ For Personal and Price Use Only Page #162 -------------------------------------------------------------------------- ________________ विशेषा० ॥९६०॥ PONDITAROOPRADHANDRASAR PAACHACHICHKOREAK उवउत्तिओ भयाओ य पव्वण्णा सव्वमयमसग्गाहे। निवखामियाभिगंतुं गुरुमूलं ते पडिकंता ॥२३८८|| सर्वा अप्युक्तार्थाः, सुगमाश्च । नवरं नृपतिना बलभद्रेण 'ते आगताः' इति ज्ञात्वाऽध्याता आहूताः 'के यूयम् ?' इति पृष्टाश्च भणन्ति- 'हे श्रावक ! इत्यादि' । 'नाण-चरियाहिं ति' ज्ञान-क्रियाभ्यां यो भवतामपि 'साधवः' इति विस्रम्भः परस्परं नास्ति स ताभ्यां कथं मम जायते ? । अपिच, किं ते कृत्रिमे ज्ञान-क्रिये चौराणामपि न स्तो- न भवतः ।। इति त्रयस्त्रिंशद्गाथार्थः ॥२३८३॥ २३८४ ॥ २३८५ ॥२३८६ ॥ २३८७ ॥ २३८८॥ ॥ इति तृतीयोऽव्यक्ताभिधाननिह्नववादः समाप्तः ॥ अथ चतुर्थवक्तव्यतामाह वीसा दो वाससया तइया सिद्धिं गयरस वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पन्ना ॥२३८९॥ विंशत्युत्तरं वर्षशतद्वयं तदा सिद्धिं गतस्य वीरस्यासीत् । ततोऽत्रान्तरे सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्नेति ॥२३८९।। यथोत्पन्ना तथा दर्शयन्नाह 'मिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्ते य । नेउणियाणुप्पवाए रायगिहे खंडरक्खा य ॥२३९०॥ मिथिलानगर्या लक्ष्मीगृहे चैत्ये महागिरिमूरीणां कौण्डिन्यो नाम शिष्यः स्थितः । तस्याप्यश्वमित्रो नाम शिष्योऽनुपवादाभिधानपूर्वे नैपुणिकं नाम वस्तु पठति स्म । तत्र च्छिन्नच्छेदनकनयवक्तव्यतायामालापकाः समायाताः, तद्यथा- "पंडुप्पन्नसमयनेरइया सवे वोच्छिज्जिस्संति, एवं जाव वेमाणिय त्ति, एवं बीयाइसमएसु वि वत्तव्वं"। अत्र तस्य चिकित्सा जाता, तद्यथा- 'प्रत्युत्पन्नसमयनारकाः सर्वेऽपि तावद् व्यवच्छेदं प्राप्स्यन्ति, ततश्च कुतः सुकृत-दुष्कृतकर्मफलवेदनम् , उत्पादानन्तरं सर्वजीवानां नाशात् ?' इति । एवमादि स्वमतिकल्पितं प्ररूपयन् वक्ष्यमाणभाष्ययुक्तिभिर्गुरुणा प्रज्ञाप्यमानोऽपि यावत् कथमपि न प्रज्ञाप्यते तत उद्धाट्य संघबाह्यः , उपपत्तितो भयाच प्रपन्नाः सर्वमतमसग्राहे । नृपक्षामिता अभिगत्य गुरुमूलं ते प्रतिक्रान्ताः ॥ २३८८ ॥ २ विंशत्या द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य । सामुच्छेदिकदृष्टिमिथिलापुर्यां समुत्पन्ना ॥ २३८९ ॥ ३ मिथिलायां लक्ष्मीगृहे महागिरिः कोण्डन्य अश्वामित्रश्च । नैपुणिकमनुप्रवादे राजगृहे खण्डरक्षाच ॥ २३९०॥ ४ प्रत्युत्पनसमयनैरपिकाः सर्वे व्यवच्छत्स्वन्ति, एवं यावद् वैमानिका इति; एवं द्वितीयादिसमयेष्वपि वक्तव्यम् । रा ९६०॥ Goluwaoncreenieshe For Personal and Use Only Page #163 -------------------------------------------------------------------------- ________________ विशेषा. ॥९६२॥ कृतः समुच्छेदवादं प्ररूपयन् काम्पिल्यपुरनगरं राजगृहापरनामकं गतः । तत्र च खण्डरक्षाभिधानाः श्रावका आसन् , ते शुल्कपालाः । तैश्च ते निवाः समागता विज्ञाता मारयितुं चारब्धाः। ततो भीतरश्वमित्रादिभिस्ते प्रोक्ता:- 'वयं न जानीमः- श्रावका यूयम्, तकिमस्मान् श्रमणान् सतो मारयथ?'। ततस्तैरुक्तम्- 'ये श्रमणास्ते युष्पत्सिद्धान्तेन समुच्छिन्नाः, यूयं तु चौराद्यन्यतराः केचि. दिति मारयामः' । ततस्तै तेर्मुक्तो निजाग्रहः, संबुद्धाश्च दत्तमिथ्यादुष्कृता गता गुरुपादमूल इति ॥ २३९० ।। अस्य नियुक्तिगाथाद्यस्य भाष्यम्-- 'नेउणमणुप्पवाए अहिजओ वत्थुमास मित्तस्स । एगसमयाइवोच्छेयसुत्तओ नासपडिवत्ती ॥२३९१॥ उप्पायाणंतरओ सव्वं चिय सव्वहा विणासि त्ति । गुरुवयणमेगनयमयमेयं मिच्छं न सब्वमयं ॥२३९२॥ अनुप्रवादपूर्वमध्यगतं नैपुणं वस्त्वधीयानस्याश्चमित्रस्य पूर्वोक्तादेकसमयादिव्यवच्छेदसूत्राद् नाशप्रतिपत्तिरुत्पन्ना । कोऽर्थः ? इत्याह- 'उत्पादानन्तरमेव सर्व वस्तु सर्वथा विनश्वररूपम्' इत्येवंभूतो बोधः समुत्पन्नः। अत्र प्रतिविधानार्थ गुरुवचनम्- 'ननु प्रतिसमयविनाशित्वं वस्तूनाम्' इत्येतदेकस्यैव क्षणक्षयवादिन ऋजुमूत्रनयस्य मतम् , न तु सर्वनयमतम् , ततो मिथ्यात्वमेवेति।।२३९११॥२३९२॥ कुतः पुनरेतद् मिथ्यात्वम् ? इत्याह__ ने हि सबहा विणासोऽद्यापज्जायमेत्तनासम्मि । स-परपज्जायाणंतधम्मणो वत्थुणो जुत्तो ॥ २३९३ ॥ न हि सर्वथैव वस्तुनो विनाशो युक्तः । क सति ? इत्याह- अद्धापर्यायमात्रनाशे । तत्रेहादा नारकादीनामुत्पत्तिपथमादिसमयः, स एव पर्यायमात्रं तस्य नाशोऽपगमस्तस्मिन् सति । कथंभूतस्य वस्तुनः? इत्याह- स्व-परपर्यायानन्तधर्मकस्य । इदमुक्तं भवति- यस्मिन्नेव समये तद् नारकवस्तु प्रथमसमयनारकत्वेन समुच्छिद्यते तस्मिन्नेव समये द्वितीयसमयनारकत्वेनोत्पद्यते, जीवद्रव्यतया त्ववतिष्ठते । अतो यदि नामाद्धापर्यायमात्रमुच्छिन्नम् , ततः सर्वस्यापि वस्तुनः समुच्छेदे किमायातम् , अनन्तपर्यायात्मकस्य वस्तुन एकपर्यायमात्रोच्छेदे सर्वोच्छेदस्य दरविरुद्धत्वात् ? इति ।। २३९३ ॥ अत्र पराभिप्रायमाशङ्कय परिहरति , नैपुणमनुप्रवादेऽधीयानस्य वस्त्वश्वमित्वस्य । एकसमयादिव्यवच्छेदसूत्रतो नाशप्रतिपत्तिः ॥ २३९१ ।। उत्पादानन्तरतः सर्वमेव सर्वथा विनाशीति ! गुरुवचनमकनयमतमेतद् मिथ्या न सर्वमतम् ॥ २३९२ ॥ २ न हि सर्वथा विनाशोदापर्यायमाननाशे । स्व-परपर्यायानन्तधर्मणो वस्तुनो युक्तः ॥ २३९५ ॥ ॥९६ Jain Intera Personal and Only Page #164 -------------------------------------------------------------------------- ________________ विशेषा० ॥९६२॥ अह सुत्ताउ त्ति मई सुत्ते नणु सासयंपि निदिदं । वत्थु दबहाए असासयं पज्जयट्ठाए ॥ २३९४ ॥ अथ पूर्वोक्तालापकरूपात् सूत्रात् सूत्रपामाण्यात् प्रतिसमयं सर्वथा वस्तूच्छेदः प्रतिपाद्यत इति तब मतिः। ननु यदि मूत्रं तवह प्रमाणम् , तर्हि सूत्रे द्रव्यार्थतया शाश्वतमपि वस्त्वन्यत्रोक्तमेव, पर्यायार्थतयैव चाशाश्वतम् । तथा च मूत्रम्- "नेरेइया णं भंते ! कि सासया, असासया। गोयमा! सिय सासया, सिय असासया । से केणटेणं? | गोयमा! दबढ़याए सासया, भावट्टयाए असासया" इति ॥ २३९४ ॥ अपिच, ऐत्थ वि न सव्वनासो समयाइविसेसणं जओऽभिहियं । इहरान सम्बनासे समयाइविसेसणं जुत्त॥२३९५॥ को पढमसमयनारगनासे बितिसमयनारगो नाम । न सुरो घडो अभावो व होइ जइ सव्वहा नासो ? ॥२३९६॥ अत्रापि- 'प्रथमसमयनारका व्यवच्छेदं यास्यन्ति' इति सूत्रे न सर्वनाशः सर्वात्मना नाशो गम्यते । कुतः ? इत्याह- यतो यस्मात् समयादिविशेषणमभिहितम् , ततो न सर्वथा नाशोऽत्र गम्यते, किन्तु प्रथमसमयनारका व्यवच्छेत्स्यन्ति । कोऽर्थः । प्रथमसमयनारकत्वेन विनश्यन्ति । एवं द्वितीयादिसमयनारका अपि द्वितीयादिसमयनारकत्वेनैव विनश्यन्ति न तु सर्वथा, द्रव्यार्थतया शाश्वतत्वात् । इतरथा सर्वनाशेऽभिप्रेते प्रथमसमयादिविशेषणं न युक्तं स्यादिति । कथमयुक्तम् ? इत्याह- 'को पढमेत्यादि' प्रथमसमयोत्पन्नानां हि नारकाणां सर्वथा विनाशे को नाम द्वितीय-तृतीयादिसमयनारकः ? । अवस्थितस्यैव हि कस्यचित् प्रथम-द्वितीयतृतीयादिसमयोत्पन्नविशेषणं युज्यते । यदि तु सर्वथा नाशः, तर्हि प्रथमसलयोत्पन्ननारकस्य निरन्वयनाशेन नष्टत्वाद् द्वितीय समयोत्पन्नो नारक इति व्यपदेष्टुं कथं युज्यते, यन्नारकात् सर्वथा विलक्षणत्वादसौ सुरो घटोऽभावो वा नोच्यते ? । सुरादिव्यपदेशे च न द्वितीयादिसमयनारकाः । तस्मात् प्रथम-द्वितीय-तृतीयादिसमयोत्पन्ना इति विशेषणं कथश्चिदवस्थितस्यैव नारकादेयुज्यत अथ सूत्रादिति मतिः सूत्रे ननु शाश्वतमपि निर्दिष्टम् । वस्तु इयार्थतयाऽशाश्वतं पर्ययार्थतया ॥ २३९४ ॥ २ नैरयिका भगवन् ! किं शाश्वता अशाश्वताः । गौतम ? स्यात् शाश्वताः, स्यादशाश्वताः। तत् केनार्थेन ? । गौतम ! द्रव्यार्थतया शाश्वताः, भावार्थतया अशाश्वताः। ३ अत्रापि न सर्वनाशः समयादिविशेषणं यतोऽभिहितम् । इतरथा न सर्वनाशे समयादिविशेषणं युक्तम् ॥ २३९५ ॥ कः प्रथमसमयनारकनाशे द्वितीयसमयनारको नाम । न सुरो घटोऽभावो वा भवति यदि सर्वथा नाशः ? ।। २३९६ ॥ ॥९६२।। Jan Education For Personal and Price Use Only Page #165 -------------------------------------------------------------------------- ________________ विशेषा. ॥९६३॥ इत्यस्मिन्नपि सूत्रे न नारकादेः सर्वोच्छेदः प्रतिपाद्यते । इति निर्मूल एव निजाशुभकर्मविपाकजनितस्तवैप व्यामोह इति ॥२३९५ ॥ २३९६ ॥ अथ पराशङ्कापरिहारार्थमाह अहव समाणुप्पत्ती समाणसंताणओ मई होज्जा । को सव्वहा विणासे संताणो किंव सामण्णं ॥२३९७॥ अथवैवंभूता मतिः परस्य भवेद् यदुत- नारकादीनां प्रतिसमयमपरापरसमानक्षणोत्पत्तिर्भवति । ततस्तया समानक्षणोस्पच्या यः समानक्षणसंततिरूपः संतानस्तस्मात् संतानात् संतानमाश्रित्य नारकादेः कथञ्चिद् ध्रौव्यमन्तरेणापि प्रथम-द्वितीयादिसमयोत्पन्नविशेषणमुपपद्यत एव । अत्रोत्तरमाह- को सबहेत्यादि । ननु सर्वथा विनाशे समुच्छेदेङ्गीक्रियमाणे कः कस्य संतानः, किं वा कस्य समानम् ? इति निर्निबन्धनमेवेदमुच्यते । न हि निरन्वयविनाशेऽवस्थिताः केचनापि नारकादिक्षणाः सन्ति, यानाश्रित्येदमुच्यते- 'अयमेषां सन्तानः, इदं चास्य समानम्' इति ।। २३९७ ।। किश्च, संताणिणो न भिण्णो जइ संताणो न नाम संताणो। अह भिण्णो न क्खणिओ खणिओ वा जइ न संताणो ॥२३९८॥ यदि सन्तानिभ्यो न भिन्नः किन्त्वभिन्नः संतानः, तर्हि न नामासौ संतानः, संतानिभ्योऽनर्थान्तरभूतत्वात् , तत्स्वरूपवत् । अथ संतानिभ्यो भिन्नः संतानः, तर्हि क्षणिकोऽसौ नेष्टव्यः, अवस्थितत्वाभ्युपगमात् । अथ क्षणिकोऽसाविष्यते, तर्हि नासौ संतानः, संतानिवत् । ततस्त एव संतानाभावपक्षोक्ता दोषा इति । तदेवं सर्वथोच्छेदेऽभ्युपगम्यमाने संतान उत्पद्यत इति भावितम् ।। २३९८ ॥ ' अथ यदुक्तम्- किं व सामण्ण' इति । तद्भावनार्थमाहपुव्वाणुगमे समया हुज्ज न सा सव्वहा विणासम्मि। अह सा न सवनासो तेण समं वा नणु खपुप्फं॥२३९९॥ १ अथवा समानोत्पत्तिः समानसंतानतो मतिभवेत् । कः सबंथा विनाशे संतानः किंवा सामान्यम् ? ॥ २३९७ ॥ २ संतानिनो न भिन्नो यदि संतानो न नाम संतानः । अथ भिन्नो न क्षणिकः क्षणिको वा यदि न संतानः ॥ २३९८ ॥ ३ गाथा २३९७। ४ पूर्वानुगमे ससता भवेद् न सा सर्वथा विनासे । अथ सा न सर्वनाशस्तेन समं वा ननु खपुष्पम् ॥ २३९५॥ ९६३॥ For Personal and Price Use Only Haww.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ Reete बदतिः। यदि पूर्वक्षणस्योत्तरक्षणे केनापि रूपेणानुगमोऽन्वयो भवेत् तदा तत्रानुगमे पूर्वोत्तरक्षणयोः समता समानरूपता भवेत् । सर्वथा विशेषा तु सर्वात्मना पूर्वक्षणस्य निरन्वयविनाशे न सा समतोत्तरक्षणस्य युज्यते । अथ सा समता तयोरभ्युपगम्यते, तर्हि तद्रूपस्य कथ- श्चिदवस्थितत्वाद् न पूर्वक्षणस्य सर्वथा विनाशः । अथ सर्वथा विनाशेऽपि तस्य समताऽभ्युपगम्यते, हन्त ! तर्हि तेन सर्वथाऽभावी॥९६४॥EET भूतेन पूर्वक्षणेन समं तुल्यं युज्यते यदि, परं खपुष्पम् , सर्वथाभावरूपतया द्वयोरपि तुल्यत्वादिति ॥ २३९९ ॥ किञ्च, अण्णविणासे अण्णं जइ सरिसं होइ होउ तेलुक्कं । तदसंबद्धं व मई सो वि कओ सब्वनासम्मि ?॥२४००॥ सर्वथा निरन्वयविनाशे घटात् पट इवोत्तरक्षणात् सर्वथाऽन्य एव पूर्वक्षणस्तस्माच्चान्य एवोत्तरक्षणः । ततः सर्वथाऽन्यस्य पूर्वक्षणस्य विनाशे तस्मात् सर्वथान्यदुत्तरक्षणरूपं यदि सदृशं भवतीत्यभ्युपेयते, तर्हि भवतु त्रैलोक्यमपि ततस्तत्सदृशम् , अनन्वयित्वेऽन्यत्वस्य सर्वत्र तुल्यत्वात् । अथ तत् त्रैलोक्यं प्रस्तुतपूर्वक्षणेन सह देशादिव्यवहितत्वादसंबद्धमिति न तत्सदृशम् , उत्तरक्षणस्तु तेन सह संबद्ध इति तत्सदृश इति परस्य मतिः स्यात् । ननु सोऽपि पूर्वोत्तरक्षणयोः संबन्धः पूर्वस्य सर्वथा विनाशे कुतः ?- न कुतश्चिदित्यर्थः, तत्संबन्धाभ्युपगमेऽज्यसंबन्धायोगेनान्वयाभ्युपगमप्रसङ्गादिति भावः ॥ २५०० ॥ अपि च, पर्यनुयुज्महे भवन्तम् । किम् ? इत्याहकिह वा सव्वं खणियं विण्णायं जइ मई सुयाउ त्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥२४०१॥ न उ पइसमयविणासे जेणिविक्कक्खरं चिय पयस्स । संखाईयसामइयं संखिज्जाइं पयं ताई ॥२४०२॥ संखिज्जपयं वकं तदत्थग्गहणपरिणामओ हुज्जा । सव्वक्खणभंगनाणं तदजुत्तं समयनट्ठरस ॥२४०३॥ 'वा' इत्यथवा, पर्यनुयुज्यते भवान् । ननु 'सर्व वस्तु क्षणिकम्' इत्येतत् कथं भवता विज्ञातमिति वक्तव्यम् । श्रुतादिति , अन्यविनाशेऽन्यद् यदि सदृशं भवति भवतु त्रैलोक्यम् । तदसंबद्धं वा मतिः सोऽपि कुतः सर्वनाशे १ ॥ २४०.॥ २ कथं वा सर्व क्षणिक विज्ञातं यदि मतिः श्रुतादिति । तदसंख्यसमयसूत्रार्थग्रहणपरिणामतो युक्तम् ॥ २४०१ ॥ नतु प्रतिसमयविनाशे येनकेकाक्षरमेव पदस्य । संख्यातीतसामयिक संख्यातानि पदं तानि ॥ २४०२ ।। संख्यातपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् । सर्वक्षणभज्ञानं तवयुक्तं समयनष्टस्य ॥ २४०३ ॥ ||९६४॥ Breleleas Page #167 -------------------------------------------------------------------------- ________________ विशेषा ॥९६५॥ चेत् । ननु तत् श्रुतादर्थविज्ञानमसंख्येयसमयैर्निष्पन्नो यः सूत्रार्थग्रहणपरिणामस्तस्मादेव युक्तम् , न तु प्रतिसमयविनाशे । इदमुक्तं भवति- असंख्येयानेव समयान् यावच्चित्तस्यावस्थाने 'सर्व क्षणिकम्' इति विज्ञानोपयोगो युज्यते, न तु प्रतिसमयोच्छेदे । अत्र बृहदत्तिः । कारणमाह- येन यस्मात् कारणात् पदस्य सावयवत्वात् तत्संबध्येकैकमप्यक्षरं संख्यातीतसामयिकमसंख्यातैः समयैर्निष्पद्यत इत्यर्थः, म तानि चाक्षराणि संख्यातानि समुदितानि पदं भवति । संख्यातैश्च पदैर्वाक्यं निष्पद्यते, तदर्थग्रहणपरिणामाच वाक्यार्थग्रहणपरिणामादित्यर्थः, सर्वक्षणभङ्गज्ञानं भवेत् । तच्चोत्पत्तिसमयानन्तरमेव नष्टस्य समुच्छिन्नस्य मनसोऽयुक्तमेवेति ॥२४०१॥२४०२॥२४०३॥ अन्यदपि क्षणभङ्गवादे यद् नोपपद्यते तद् दर्शयति'तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । अज्झयणं झाण भावणा य का सव्वनासम्मि ?॥२४०४॥ तृप्तिर्धाणिः, मार्गगमनादिपवृत्तस्य खदः श्रमः, क्लमो ग्लानिः, सादृश्यं साधर्म्यम् , विपक्षो वैधय॑म् , प्रत्ययः प्रत्यभिज्ञानादि, आदिशब्दात खनिहितमत्यनुमार्गण-स्मरणादिपरिग्रहः । अध्ययनं पुनः पुनर्ग्रन्थाभ्यासः, ध्यानमेकालम्बने मनःस्थैर्यम् , भावना पौन:पुन्येनानित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा । एतानि सर्वाण्यप्युत्पत्यनन्तरमेव वस्तुनः सर्वनाशेऽङ्गीक्रियमाणे कथमुपपद्यन्ते ? इति ।। २४०४॥ यथा च नोत्पद्यन्ते तथा दर्शयन्नाह अण्णण्णो पइगासं भुत्ता अंते न सो वि का त्तित्ती? । गतादओ वि एवं इय संववहारवुच्छित्ती॥२४०५॥ 'ग्रसु ग्लसु अदने ग्रसनं ग्रासः कवलक्षेपः, ग्रस्यत इति वा ग्रासः कवलः । ततश्च प्रतिग्रासं प्रतिकवलं भोक्ता देवदत्तः क्षणिकत्वादन्यश्चान्यश्च भवति, भोजनक्रियायाश्चान्ते पर्यन्ते सोऽपि भोक्ता सर्वथा न भवति, भुजिक्रियाविशेषणस्याभावे तद्विशिष्टस्य देवदत्तस्यापि सर्वथोच्छेदात् । ततश्चकस्मिन्नन्त्यकवलप्रक्षेपे का तृप्तिः, भोक्तुश्चाभावात् कस्यासौ तृप्तिः ? । एवमुक्तानुसारेण गन्त्रादीनामपि श्रमायभावः स्वबुद्ध्या भावनीय इति । एवं समस्तलोकव्यवहारोच्छेदप्रसक्तिरिति ॥ २४०५॥ अत्र परःपाह-- समानरबह तृप्तिः श्रमः क्लमः सादृश्य-विपक्ष-प्रत्ययादीनि । अध्ययनं ध्यानं भावना च का सर्वनाशे ॥२४.४ ॥ २ अन्योऽन्यः प्रतिग्रासं भोक्ताऽन्ते न सोऽपि का तृप्तिः गन्धादयोऽप्येवमिति संव्यवहारव्युच्छित्तिः ॥ २४०५ ॥ ॥९६५॥ Jan E inema For Personal and Price Use Only TANTwww.jaineibrary.org Page #168 -------------------------------------------------------------------------- ________________ विशेषा० ॥९६६॥ Jain Educator Intern 'जेणं चिय पइगासं भिन्ना तित्ती अओ चिय विणासो । तित्तीए तित्तस्स य एवं चिय सव्वसंसिद्धी ॥२४०६ ॥ येनैव यत एव प्रतिग्रासमन्योऽन्यश्च भोक्ता भवति, अपरापरा च तृप्तिमात्रा भवति, अत एव तृप्तेः, तृप्तस्य च प्रतिक्षणं विनाशोऽभ्युपगम्यतेऽस्माभिः, विशेषणभेदे विशेष्यस्याप्यवश्यं भेदात्, अन्यथा विशेषणभेदस्याप्ययोगात् । प्रतिक्षणविनाशित्वे तृप्त्यायोगोऽभिहित एवेति चेत् । तदयुक्तम् । कुतः । इत्याह- 'एवं विय सव्वसंसिद्धी त्ति' एवमेव प्रतिक्षणविनाशित्व एव सर्वस्यापि तृप्ति-श्रम-क्लमादेर्लोकव्यवहारस्य संसिद्धिः । इदमुक्तं भवति- तृप्त्यादिवासनावासितः पूर्वपूर्वक्षणादुत्तरोत्तरक्षणः समुत्पद्यते तावत् यावत् पर्यन्त उत्कर्षवन्तस्तृप्त्यादयो भवन्ति । एतच्च क्षणिकत्व एवोपपद्यते, न नित्यत्वे । नित्यस्याप्रच्युता नुत्पन्न- स्थिरैकस्वभावत्वेन सर्वदैव तृप्त्यादिसद्भावात् सर्वदैव तदभावाद् वेति ॥ २४०६ ।। अत्रोत्तरमाह व्विसव्वनासे वुड्ढी तित्ती य किंनिमित्ता तो? । अह सावि तेऽणुवत्तइ सव्वविणासो कहं जुत्तो ? ॥२४०७ ॥ 'तो त्ति' यद्येवम्, ततः पूर्वक्षणस्य सर्वथा विनाश उत्तरोत्तरक्षणेषु तृप्त्यादीनां या क्रमेण दृद्धिरुत्कर्षवती पर्यन्ते तृप्तिः श्रमादिसंभूतिश्च सा किंनिमित्ता किंकारणा ? इति वक्तव्यम् ? । पूर्वपूर्वक्षणेनोत्तरोत्तरक्षणस्य या तृप्त्यादिवासना जन्यते तन्निमिति चेत् । न, तस्यास्तदनर्थान्तरत्वे पूर्वपूर्वक्षणनाशे नाशात् । अथोत्तरोत्तरक्षणेषु सानुवर्तत एवेति ते तवाभिप्रायः तर्हि पूर्व पूर्वक्षणस्य सर्वविनाशः कथं युक्तो वक्तुम्, तदनर्थान्तरभूततृप्त्यादिवासनायाः समनुवर्तनात् ? इति ।। २४०७ ॥ सर्वस्य क्षणिकत्वे दूषणान्तरमप्याह- " दिक्खा व सव्वनासे किमत्थमहवा मई विमोक्खत्थं । सो जइ नासो सव्वस्स तो तओ किं व दिक्खाए ? ॥२४०८ ॥ दीक्षा वा क्षणानां सर्वनाशे किमर्थमिति वाच्यम् ?- निरर्थिकेयमिति भावः । अथ मोक्षार्थं दीक्षेति परस्य मतिः, तत्रापि वक्तव्यम् - स मोक्षो नाशरूपो वाऽभ्युपगम्यते, अनाशरूपो वा ? । तत्र 'सो जइ नासो त्ति' स मोक्षो यदि नाशरूप इति पक्षः, 'सव्वस्स १ येनैव प्रतिग्रासं भिन्ना तृप्तिरत एव विनाशः । तृप्तेस्तृप्तस्य चैत्रमेव सर्वसंसिद्धिः ॥ २४०६ ॥ २ पूर्वसर्वनाश वृद्धिस्तृप्तिश्च किंनिमित्ता ततः ? अथ सापि तेऽनुवर्तते सर्वविनाशः कथं युक्तः १ ॥ २४०७ ॥ दीक्षा वा सर्वनाशे किमर्थमथवा मतिर्विमोक्षार्थम् । स यदि नाशः सर्वस्व ततः सकः किं वा दीक्षया ? ॥ २४०४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९६६॥ Page #169 -------------------------------------------------------------------------- ________________ बहाव विशेषा बृहद्वत्तिः । ॥९६७॥ तो तउत्ति' ततस्तर्हि तकोऽसौ मोक्षः सर्वस्यापि वस्तुनः स्वरसतः प्रयत्नमन्तरेणापि त्वदभिप्रायेण सिद्ध एव, कि दीक्षाप्रयत्नेन ? इति ।। २४०८॥ अथानाशरूपो नित्यो मोक्षस्तत्राहअह निच्चो, न क्खणियं तो सव्वं अह मई ससंताणो। अहउ त्ति तओ दिक्खा निस्संताणस्स मुक्खो त्ति ॥२४०९॥ अथ नित्यो मोक्षः 'तो ति' ततस्तर्हि 'सर्व वस्तु क्षणिकम्' इत्येतद् न भवति, मोक्षेणैव व्यभिचारात् । अथ स्व आत्मीयो विज्ञान-वेदना-संज्ञा-संस्कार-रूपात्मकस्कन्धस्य क्षणपरम्परारूपः संतानो नाद्यापि हतः, निःसंतानस्यैव च मोक्षः, अतो निःसंतानार्थ दीक्षा विधीयत इति ॥ २४०९॥ अत्रोत्तरमाह छिण्णेणाछिण्णेण व किं संताणेण सव्वनट्ठरस । किंचाभावीभूयस्स स-परसताणचिंताए १॥ २४१० ॥ सर्वनष्टस्य सर्वप्रकारैविनाशमापनस्य च्छिन्नेन, अच्छिन्नेन वा संतानेन किं प्रयोजनम् , येन संतानहननार्थ दीक्षां गृह्णीयात् । किञ्च, सर्वथाऽभावीभूतस्य क्षणभङ्गुरतया सर्वथा विनष्टस्य किमनया चिन्तया- अयं स्वसंतानः, अयं तु परसंतानः, अयं तु न हतः, येनोच्यते- 'ससंताणो अहउ त्ति तो दिक्खा' इति ? ॥२४१०॥ अथ क्षणिकत्वसाधकपराभिमतप्रमाणमुपन्यस्य दूषणमाह-- सैव्वं पयं व खणियं पज्जते नासदरिसणाउ त्ति । नणु इत्तो च्चिय न खणियमंते नासोवलडीओ॥२४११॥ सर्व वस्तु क्षणिकम् , पर्यन्ते नाशदर्शनात् , पयोवदिति । आह- ननु यदि वस्तूनां पर्यन्ते नाशो दृश्यते, तर्हि प्रतिक्षणविनाशित्वे किमायातम् , येन सर्वं क्षणिकमुच्यते । सत्यम् , किन्त्वयमिह तदभिप्रायः- पर्यन्तेऽपि घटादीनां विनाशस्तावद् निर्हेतुक एवं भवति, मुद्रादेविनाशहेतारेयोगात् । तथाहि- मुद्गरादिना किं घट एवं क्रियते, कपालानि वा, तुच्छरूपोऽभावो वा ? इत्यादियुक्तितो , अथ नित्यो, न क्षणिकं ततः सर्वमथ मतिः स्वसंतानः । अहत इति ततो दीक्षा निःसंतानस्य मोक्ष इति ॥ २४०९॥ २ छिन्नेनाच्छिन्नेन वा किं संतानेन सर्वनष्टस्य । किज्ञाऽभावीभूतस्य स्व-परसंतानचिन्तया ॥ २४१०॥ ३ गाथा २४०९। ४ सर्व पय इव क्षणिकं पर्यन्ते नाशदर्शनादिति । नन्वित एष न क्षणिकमन्ते नाशोपलब्धः ॥ २४॥1॥ ॥९६७॥ Jan Education Intem For Personal and Use Only Page #170 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा० ॥९६८॥ विनाशस्य निर्हेतुकत्वं प्रागत्रैव दार्शतम् । ततो निर्हेतुकोऽसौ भवन्नादित एव भवतु, अन्यथा पर्यन्तेऽपि तदभवनमसङ्गादिति पर्यन्त नाशदर्शनाद् हेतोः क्षणिकत्वसिद्धिः। अत्र मूरिः प्राह-- नन्वेतस्मादेव पर्यन्ते नाशदर्शनलक्षणादेतोरस्माभिरेतच्छक्यते वक्तुम् । किम् ? इत्याह-न क्षणिकं न प्रतिक्षणं वस्तु विनश्यतीत्यर्थः, पर्यन्त एव तन्नाशोपलब्धेः, घटादिवत् । न च युक्तिवाधितत्वाद् भ्रान्तेयमुपलब्धिरिति शक्यते वक्तुम् , सर्वेषां सर्वत्रेत्यमेव प्रवर्तनात् , युक्तीनामेवानया बाधनात् , शून्यवादियुक्तिवादिति ॥ २४११॥ ___ यदि पुनरादित एव वस्तूनां विनाशः स्यात् तदा किं भवेत् ? इत्याहईहराइउ च्चिय तओ दीसेजंते व्व कीस व समाणो । सव्वविणासे नासो दीसइ अंते न सोऽन्नत्थ ? ॥ २४१२ ॥ __ इतरथा यदि प्रतिक्षणं नाशो भवेत् तदा यथा पर्यन्ते सर्वेणापि भवनसौ दृश्यते, तथा आदित एवादि-मध्येषु सर्वत्र तकोऽसौ नाशो दृश्येत । अथ पर्यन्तेऽसौ दृश्यते नादि-मध्येषु, किं कुर्मः । तर्हि प्रष्टव्योऽसि । किम् ? इत्याह- 'कीस वेत्यादि' किमिति चासौ नाशो वस्त्वभावरूपतया सर्वत्र समानो निरवशेषस्वरूपोऽपि सन् सर्वविनाशे मुद्गरादिना विहिते दृश्यत उपलक्ष्यतेऽन्ते पर्यन्ते, न पुनरन्यत्रादि-मध्येषु सर्वत्र भवताऽभ्युपगतोऽप्यसो भवन्नुपलक्ष्यत इत्यत्र कारणं वाच्यम् , न पुनः पादप्रसारिका श्रेयस्करीति भावः ।। २४१२॥ __ अपि च-पर्यन्ते नाशदर्शनरूपस्य हेतोः सिद्धत्वमभ्युपगम्य दूषणमुक्तं यावता जैनानां हेतुरप्ययमसिद्धः, पर्यन्तेऽपि घटादीनां सर्वथा नाशानभ्युपगमादिति दर्शयन्नाहअंते व सब्वनासो पडिवण्णो केण जदुवलडीओ । कप्पेसि क्खणविणासं नणु पज्जायतरं त पि ॥ २४१३ ॥ यदिवा, भोः क्षणभङ्गवादिन् ! अन्ते पर्यन्तेऽपि मुद्रादिसंनिधाने घटादिवस्तुनः सर्वनाशः सर्वथा विनाशः केन प्रतिवादिना जैनेनाभ्युपगतः, यदुपलब्धेर्यदर्शनावष्टम्भेन त्वं क्षणभङ्गरूपं प्रतिक्षणविनाशं कल्पयसि घटादेः ? । यदि मुद्रादिसंनिधाने सर्वविनाशस्तस्य जैनै भ्युपगम्यते, तर्हि तदवस्थायां घटो न दृश्यते, कपालान्येव च दृश्यन्त इत्येतत् किमिष्यते ? इत्याह-- १ इतरथादित एव सको रश्येतान्ते इव कस्माद् वा समानः । सर्वविनाश नाशो दश्यतेऽन्ते न सोऽन्यत्र ? ॥ २४१२॥ २ अन्ते वा सर्वनाशः प्रतिपन्नः केन यदुपलब्धेः । कल्पयसि क्षणविनाशं ननु पर्यायान्तरं तदपि ॥ २४१३ ॥ ९६८॥ Page #171 -------------------------------------------------------------------------- ________________ See विशेषा. ॥९६९॥ 'नवित्यादि' नन्वहो ! मृदूपतयाऽवस्थितस्यैव घटद्रव्यस्य भूत-भविष्यदनन्तपर्यायापेक्षया तदपि पर्यायान्तरं पर्यायविशेष एव कपालानि, न पुनस्तदानीं घटस्य सर्वथा विनाशः, मृदूपताया अप्यभावप्रसङ्गात् , तथा च कपालानाममृदूपतापरित्यसिद्धिः पर्यन्ते वृहतिः । सर्वनाशस्येति ॥ २४१३॥ भवतु वा तत्सिद्धिः, तथापि नातः सर्वव्यापिनी क्षणिकत्वसिद्धिरिति दर्शयन्नाह 'जेसिं व न पज्जते विणासदरिसणमिहंबराईणं । तन्निच्चब्भुवगमओ सव्वक्खणविणासिमयहाणी ॥२४१४॥ घटादीनां तावत् पर्यन्ते सर्वनाशदर्शनात् प्रसङ्गेनादित एव प्रतिक्षणनश्वरता साधयति भवान् , ततो येषामम्बरादीनां व्योमकाल-दिगादिना पर्यन्ते विनाशदर्शनं कदाचिदपि नास्ति, तेष्वस्मात् प्रसङ्गसाधनात् प्रतिसमयनश्वरत्वं न सिध्यति । ततस्तेषां नित्यत्वमेवाभ्युपगन्तव्यम् । तन्नित्यत्वाभ्युपगमे च ' सर्व क्षणिकम् ' इति व्याप्तिपरं यद् मतं भवतस्तस्य हानिरघटमानतैव मानोतीति ।। २४१४॥ भनयन्तरेणापि स्थविरा अश्वमित्र शिक्षयन्ति । कथम् ? इत्याह पज्जायनयमयमिणं जं सव्वं विगम-संभवसहावं । दव्वट्ठियस्स निच्चं एगयरमयं च मिच्छत्तं ॥२४१५॥ पर्यायवादिन एव नयस्येदं मतं यत् त्वं ब्रूषे- सर्वमेव त्रिभुवनान्तरर्गतं वस्तु विगम-संभवस्वभावं- प्रतिक्षणमुत्पद्यते विनश्यति चेत्यर्थः । द्रव्यमेवार्थों यस्य न पर्याया स द्रव्यार्थिकस्तस्य तु द्रव्यार्थिकनयस्य तदेव सर्व वस्तु नित्यं मतम् । एवं च स्थिते यद् भवानेकतरस्यैव पर्यायनयस्य प्रतिक्षणविनश्वरत्वलक्षणं मतमभ्युपगच्छति तद् मिथ्यात्वमेवेति मुञ्चेदमिति भावः ॥ २४१५॥ किमित्येतद् मिथ्यात्वम् ? इत्याह जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । ठिइ-विभव-भंगरूवं निच्चानिच्चाइ तोऽभिमयं ॥२४१६॥ यद् यस्माद् नैकान्ततः पर्यायमयं, नाप्येकान्तेन द्रव्यरूपम्, किन्त्वनन्तपर्यायं स्थित्यु-त्पाद-विनाशरूपत्वाद् भू-भवन-विमान. येषां वा न पर्यन्ते विनाशदर्शनमिहाम्बरादीनाम् । तमित्याभ्युपगमतः सर्वक्षणविनाशिमतहानिः ॥ २४१४ ॥ H९६९॥ २ पर्यायनयमतमिदं यत् सर्व विगम संभवस्वभावम् । द्रव्यार्थिकस्य नित्यमेकतरमतं च मिथ्यात्वम् ॥ २४१५॥ ३ पदनन्तपर्यवमयं वस्तु भुवनमिव चित्रपरिणामम् । स्थिति-विभव-भारूप निमानियादि ततोऽभिमतम् ॥ २१॥ Page #172 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वति। ॥९७०॥ द्वीप-समुद्रादिरूपतया त्रिभुवनमिव समस्तमपि वस्तु नित्या-ऽनित्यादिरूपतया विचित्रपरिणाममनेकस्वरूपं भगवतामभिमतम् । अतोऽस्यैकान्तविनश्वरलक्षणैकरूपाभ्युपगमो मिथ्यात्वमेवेति ।। २४१६ ।। अपिच, सुह-दुक्ख-बंध-मुक्खा उभयनयमयाणुवट्टिणो जुत्ता । एगयरपरिच्चाए सव्वव्ववहारवोच्छित्ती ॥ २४१७ ॥ भाविताथैवेति ।। २४१७॥ किमित्येकतरपरित्यागे सुखादिव्यवहाराभावः ? इत्याशङक्य प्रमाणयन्नाह-- ने सुहाइ पज्जयमए नासाओ सव्वहा मयस्सेव । न य दवट्ठियपक्खे निच्चत्तणओ नभस्सेव ॥२४१८॥ एकस्मिन्नेव पर्यायनयमतेऽङ्गीक्रियमाणे न सुखादि जगतो घटत इति प्रतिज्ञा, सुख-दुःख-बन्ध-मोक्षादयो न घटन्त इत्यर्थः । उत्पत्त्यनन्तरं सर्वथा नाशादिति हेतुः । मृतस्येवेति दृष्टान्तः । न च द्रव्यार्थिकनयपक्षे केवले समाश्रीयमाणे सुखादि घटते, एकान्तनित्यत्वेनाविचलितरूपत्वात् , नभस इवेति । तस्माद् द्रव्य-पर्यायोभयपक्ष एवं सर्वमिदमुपपद्यत इत्ययमेव ग्राह्यः, केवलैकनयपक्षस्तु दोषलक्षकक्षीकृतत्वात् त्याज्य एवेति ॥ २४१८ ॥ पुनरप्यश्वमित्रमनुकम्पमानाः स्थविरास्तच्छिक्षामाहुः जइ जिणमय पमाणं तो मा दव्वठियं परिचयसु । सक्करस व होइ जओ तन्नासे सब्बनासो त्ति ॥२४१९॥ पूर्वदर्शितसूत्रापालकभावार्थमजामन्नपि विभ्रमितचित्ततया तत्मामाण्यं पूत्कुर्वाणः किल जिनवचनप्रामाण्यावलम्बिनमात्मानं मन्यते भवान् । तद् यदि हन्त ! सत्यमेव जिनमतं भवतः प्रमाणम्, ततः केवलपर्यायवादितया जिनमताभिमतमपि द्रव्यास्तिकनयं मा परित्याक्षी:- द्रव्यास्तित्वं मा प्रतिषेधयेत्यर्थः, यतो यस्मात् शाक्यस्य बौद्धस्येव तव तन्नाशे द्रव्यस्य सर्वथा विनाशे स्वीक्रियमाणे 'सव्वनासो ति सर्वस्यापि तृप्ति-श्रमादेर्बन्ध-मोक्षादेश्च व्यवहारस्य नाशो भवति विलोपः प्रामोतीत्यर्थः ।। २४१९ ।। PRESS , सुख-दुःख-बन्ध-मोक्षा उभयनयमतानुवर्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारल्युपिछत्तिः ॥ २४१७॥ २म सुखादि पर्यवमते नाशात् सर्वथा मृतस्येव । न च द्रष्यार्थिकपक्षे नित्यत्वतो नभस इव ॥ २४१८॥ ३ यदि जिनमतं प्रमाणे सतो मा दण्याधिकं परित्याक्षीः । शाक्यस्येव भवति यतस्तमाशे सर्वनाश इति ॥ २४॥९॥ Jan Education internati For Personal and Price Use Only aniwww.jaineibrary.org Page #173 -------------------------------------------------------------------------- ________________ PROTOTre विशेषा. बवाह ॥९७१॥ इत्यादियुक्तिप्रवन्धतः प्रज्ञाप्यमानोऽप्यसौ यावद् न किञ्चित् प्रतिपद्यते, ततस्तत्र कि संजातम् ? इत्याहईय पण्णविओ वि जओ न पवज्जइ सो कओ तओ बज्झो । विहरंतो रायगिहे नाउं तो खंडरक्खेहि॥२४२०॥ गहिओ सीसेहिं समं एएऽहिमर त्ति जपमाणेहिं । संजयवेसच्छण्णा, सज्झं सब्वे समाणेह ॥ २४२१ ॥ अम्हे सावय ! जयओ कत्थुप्पण्णा कहिं च पव्वइया । अमुगत्थ बैंति सड्ढा ते वोच्छण्णा तया चेव ॥२४२२॥ तुब्भे तव्वेसधरा भणिए भयओ सकारणं च त्ति । पडिवण्णा गुरुमूलं गंतूण तओ पडिक्कन्ता ॥ २४२३ ॥ उक्तार्था एव, नवरं 'भणिए भयओ सकारणं च त्ति' तैः खण्डरक्षश्रावकैरेवं पूर्वोक्ते भणिते सति भयतो भयात् सकारणं च सयुक्तिकं च समाकानुशास्तिरूपं तद्वचः प्रतिपन्नास्तेऽश्वमित्रप्रमुखा निह्नवसाधवः । इति पञ्चत्रिंशद्गाथार्थः ॥ २४२०॥ ॥२४२१ ॥ २४२२ ॥ २४२३ ।। ॥ इत्यश्वमित्त्रनामा चतुर्थः सामुच्छेदिकनिह्नवः समाप्तः ॥ अथ पञ्चमवक्तव्यतामभिधित्सुराहअट्ठावीसा दो बाससया तइआ सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥२४२४॥ अष्टाविंशत्यभ्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य श्रीमन्महावीरस्यात्रान्तरे द्वैक्रियनिहवानां दृष्टिरुल्लुकातीरे समुत्पन्नेति ॥ २४२४ ॥ कथं पुनरियमुत्पन्ना ? इत्याह १ इति प्रज्ञापितोऽपि यतो न प्रपद्यते स कृतस्ततो बाह्यः । बिहरन् राजगृहे ज्ञात्वा ततः खण्डरक्षैः ॥ २४२० ।। गृहीतः शिष्यैः सममेतेऽभिमरा इति जल्पद्भिः । संयतवेषच्छन्नाः, सद्यः सर्वान् समानयेह ।। २४२१ ॥ वर्य श्रावक ! यतयः कुत्रोत्पन्नाः कदा वा प्रबजिताः । अमुत्रक ब्रुवन्ति श्राद्धास्ते म्युच्छिनास्तदेव ॥ २४२२ ।। यूयं तद्वेषधरा भणिते भयतः सकारणं चेति । प्रतिपना गुरुमूलं गत्वा ततः प्रतिक्रान्ताः ।। २४२३ ॥ R॥९७१॥ २ अष्टाविंशत्या वै वर्षपाते तदा सिद्धिं गतस्य वीरस्य । दैक्रियाणां दृष्टिरुल्लुकातीरे समुत्पमा ॥ २४२४ ॥ Jain Educationa.Internal For Personal and Price Use Only F i Page #174 -------------------------------------------------------------------------- ________________ SK विशेषा ॥९७२॥ नेइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगे य । किरिया दो रायगिहे महातवोतीरमणिनाए ॥ २४२५॥ उल्लुका नाम नदी तदुपलक्षितो जनपदोऽप्युल्लुका । उल्लुकानद्याश्वकस्पिस्तीरे धूलिपाकारावृतनगरविशेषरूपं खेटस्थानमासीत् , द्वितीये तूल्लुकातीरं नाम नगरम् । अन्ये त्वाहुः- एतदेवोल्लुकातीरं धूलिपाकारातत्वात् खेटमुच्यते । तत्र च महागिरिशिष्यो धनगुप्तो नाम। अस्यापि शिष्य आर्यगङ्गो नामाचार्यः । अयं च नद्याः पूर्वतटे, तदाचार्यस्त्वपरतटे । ततोऽन्यदा शरत्समये मूरिवन्दनार्थ गच्छन् गङ्गो नदीमुत्तरति । स च खल्वाटः । ततस्तस्योपरिष्टादुष्णेन दह्यते खल्ली । अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते । ततोऽत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्- अहो ! सिद्धान्ते युगपत्क्रियाद्यानुभवः किल निषिद्धः, अहं त्वेकस्मिन्नेव समये शैत्यमाष्ण्यं च वेदयामि, अतोऽनुभवविरुद्धत्वाद् नेदमागमोक्तं शोभनमाभाति । इति विचिन्त्य गुरुभ्यो निवेदयामास । ततस्तैवक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ । यदाच खाग्रहग्रस्तबुद्धिवाद्न किश्चित् प्रतिपद्यते । तदोद्धाव्य बाह्यः कृतो विहरन् राजगृहनगरमागतः। तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति । तत्समीपे च स्थितो गङ्गः पर्षत्पुरस्सरं युगपत्क्रियाद्वयवेदनं प्ररूषयति स्म । तच्च श्रत्वा प्रकुपितो मणिनागस्तमवादी- अरे दुष्टशिक्षक ! किमेवं प्रज्ञापयसि, यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्धमानस्वामिनकस्मिन् समये एकस्या एव क्रियाया वेदनं प्ररूपितम् । तच्चेह स्थितेन मयापि श्रुतम् । तत् किं ततोऽपि लष्टतरः प्ररूपको भवान् , येनैवं युगपत् क्रियायवेदन प्ररूपयसि । तत्परित्यजता कूटप्ररूपणाम् , अन्यथा नाशयिष्यामि त्वाम् । इत्यादितदुदितभयवाक्यैयुक्तिवचनैश्च प्रबुद्धोऽसौ मिथ्यादुष्कृतं दचा गुरुमूलं गत्वा प्रतिक्रान्त इति ॥ २४२५ ॥ अत्र भाष्यम्नेइमुल्लुगमुत्तरओ सरए सीयजलमजगंगस्स । सूराभितत्तसिरसो सीउसिणवेयणोभयओ ॥ २४२६ ॥ लग्गोऽयमसग्गाहो जुगवं उभयकिरिओवओगो त्ति। दो वि समयमेव य सीउसिणवेयणाओ मे ॥२४२७॥ गतार्थे, नवरमार्यगङ्गस्य लग्नोऽयमसद्ग्रहो यदुत- युगपस्क्रियाद्यसंवेदनोपयोगोऽस्ति, यद् यस्माद् मे मम द्वे अपि शीतोष्ण , नरखेटजनपदोल्लुके महागिरिधनगुप्त आर्यगङ्गश्च । किये वे राजगृहे महातपस्तीरमणिनागः ॥ २४२५ ॥ १ नदीमुल्लुकामुत्तरतः शरदि शीतजलामार्षगङ्गस्य । सूराभितप्तशिरसः शीतोष्णवेदनोभयतः ॥ २५२६ ॥ लमोऽयमसद्ग्रहो युगपदुभयक्रियोपयोग इति । यद् द्वे अपि समकमेव च शीतोष्णवेदने मे ।। २४२७ ।। मरूपयास ? मपितम् । तचेह स्थितेन मयामापयसि, यतोऽत्रैव मदेश प्रवास ॥९२७॥ For Personal and Price Use Only Page #175 -------------------------------------------------------------------------- ________________ विशेषा ० ॥ ९७३ ॥ Jain Education Internat वेदने समकालमेव स्तः । प्रयोगश्चात्र- युगपदुभयक्रियासंवेदनमस्ति, अनुभवसिद्धत्वात् मम पाद- शिरोगतशीतोष्णक्रिया संवेदनवदिति ।। २४२६ ।। २४२७ ॥ एवं गङ्गेनोक्ते किमभूत् १ इत्याह तर मजोगेणायं गुरुणाऽभिहिओ तुमं न लक्खेसि । समयाइसुहुमयाओ मणोऽतिचलसुहुमयाओ य ॥२४२८॥ गुरुणाऽभिहितोऽसौ - हन्त ! योऽयं युगपत्क्रियाद्वयानुभवस्त्वया गीयते स तरतमयोगेन क्रमेणैव भवतः संपद्यते न युगपत्, परं सदपि क्रमभवनमस्य त्वं न लक्षयसि, समया-ऽऽवलिकादेः कालस्य सूक्ष्मत्वात् तथा मनसश्चातिचलत्वेनातिसूक्ष्मत्वेन चाशुसंचारित्वादिति । तस्मात् 'अनुभवसिद्धत्वात्' इत्यसिद्धोऽयं हेतुरिति ।। २४२८ । हेत्वसिद्धिमेव भावयति - हुमासुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउ ति नो तेण ॥२४२९ ॥ उवलभए किरियाओ जुगवं दो दूरभिण्णदेसाओ । पाय सिरोगयसीउन्हवेयणाणुभवरूवाओ ॥२४३०॥ सूक्ष्ममाशुचरं च चित्तं मनः, तत्र सूक्ष्मं सूक्ष्मातीन्द्रियपुद्गलस्कन्धनिर्वृत्तत्वात्, आशुचरं तु शीघ्रसंचरणशीलत्वात् । ततश्च तदेवंभूतं चित्तं येन येन कायाद्याकारस्पर्शनादिद्रव्येन्द्रियसंबन्धिना देशेन सह यस्मिन् काले संबध्यते संयुज्यते तस्मिन् काले तस्य तन्माज्ञानहेतुर्भवति येन स्पर्शनादिद्रव्येन्द्रियदेशेन संबध्यते तज्जन्यस्यैव शीतादिविषयस्योष्णादिविषयस्य वैकतरविज्ञानस्य हेतुर्जायते, न तु येनेन्द्रियदेशेन सह तत्काले स्वयं तद् न संबद्धं तज्जन्यज्ञानस्यापि हेतुरित्यर्थः । इतिशब्दो वाक्य समाप्त्यर्थः । येनैवम् तेन कारणेन नो नैव दुरभिन्नदेशे द्वे क्रिये कोऽपि युगपदुपलभते संवेदयत इति संबन्धः । कथंभूते द्वे क्रिये ! इत्याह- पाद- शिरोगतशीतोवेदनयोरनुभवनमनुभवस्तद्रूपे तदात्मिके । अत्र प्रयोगः- इह पाद- शिरोगतशीतोष्णवेदने युगपद् न कोऽपि संवेदयते, भिन्नदेशस्वात्, विन्ध्य - हिमवच्छिखर स्पर्शन क्रियाद्वयवदिति 'अनुभवसिद्धत्वात्' इत्यसिद्धोऽयं हेतुरिति ।। २४२९ ।। २४३० ॥ १ तरतमयोगेनायं गुरुणाऽभिहितस्त्वं न लक्षयसि । समयादिसूक्ष्मतातो मनोऽतिचलसूक्ष्मतातश्च ॥ २४२८ ॥ २ सूक्ष्माशुचरं चित्तमिन्द्रियदेशेन येन यस्मिन् काले संबध्यते तत् तन्मात्रज्ञानहेतुरिति नो तेन ॥ २४२९ ॥ उपलभते क्रिये युगपद् द्वे दूर-भिन्नदेशात् । पाद- शिरोगतशीतोष्णवेदनानुभवरूपे ॥ २४३० ॥ For Personal and Private Use Only बृहद्वचिः । ॥ ९७३ ॥ Page #176 -------------------------------------------------------------------------- ________________ विशेषा बृह ॥९७४॥ किश्च, उवओगमओ जीवो उवउज्जइ जेण जम्मि जं कालं । सो तम्मओवओगो होइ जहिंदोवओगम्मि ॥२४३१॥ उपयोगेनैव केवलेन निर्वृत्त उपयोगमयो जीवः । ततः स येन केनापि स्पर्शनादीन्द्रियदेशेन करणभूतेन यस्मिन् शीतोहणाधन्यतरविषये 'जं कालं ति' यस्मिन् काल उपयुज्यते सावधानो भवति तन्मयोपयोगो भवति- यत्र शीताद्यन्यतरार्थ उपयुक्तस्तन्मयोपयोग एव भवति नान्यथोपयुक्त इत्यर्थः । उदाहरणमाह- 'जहिंदोवओगम्मि त्ति' यथेन्द्रोपयोगे वर्तमानो माणवकस्तन्मयोपयोग एव भवति, न पुनरर्थान्तरमयोपयोगः । इदमत्र तात्पर्यम्- एकस्मिन् काल एकत्रैवार्थ उपयुक्तो जीवः संभवति, न | त्वर्थान्तरे, पूर्वोक्तसांकर्यादिदोषप्रसङ्गात् । ततश्च युगपत्क्रियाद्वयोपयोगानुभवोऽसिद्ध एवेति ॥ २४३१ ॥ एकस्मिन्नर्थ उपयुक्तः किमत्यर्थान्तरेऽपि नोपयुज्यते ? इत्याह सो तदुवओगमेत्तोवउत्तसत्ति त्ति तस्समं चेव । अत्यंतरोवओगं जाउ कहं केण वंसेण ? ॥ २४३२ ॥ स जीवः 'तदुवओगमेत्तोवउत्तसत्ति ति तस्य विवक्षितैकार्थस्योपयोगस्तदुपयोगः स एव तन्मात्र तत्रोपयुक्ता व्यापृता निष्ठां गता शक्तिर्यस्य स तदुपयोगमात्रोपयुक्तशक्तिरिति कृत्वा कथं तत्समकालमेवार्थान्तर उपयोगं यातु - न कथञ्चिदित्यर्थः, सांकर्यादिप्रसङ्गात् । किञ्च, सर्वैरपि स्वप्रदेशैरेकस्मिन्नर्थ उपयुक्तो जीवः केनोदरितेनांशेनार्थान्तरोपयोगं व्रजतु । नास्त्येव हि स कश्चिदुरितोंशो येन तत्समकमेवार्थान्तरोपयोगमसौ गच्छेदिति भावः ॥ २४३२ ॥ यदि समकालमेव क्रियायोपयोगो न भवति, तहि कथमहं तं संवेदयामि ? इत्याशङ्ख्याह समयाइसुहुमयाओ मन्नसि जुगवं च भिन्नकालं पि । उप्पलदलसयवेहं व जह व तदलायचकं ति॥२४३३॥ समयावलिकादिकालकृतविभागस्य सूक्ष्मत्वाद् भिन्नकालमपि कालविभागेन प्रवृत्तमपि क्रियाद्वयसंवेदनमुत्पलपत्रशतवेधवद् युगपत् प्रवृत्तमिव मन्यसे त्वम् । न हि उत्पलपत्रशतमौत्तराधर्येण व्यवस्थापित सुतीक्ष्णयापि सूच्या छेकेन समर्थेनापि च वेधका सम १ उपयोगमयो जीव उपयुज्यते येन यस्मिन् यस्मिन् काले । स तन्मयोपयोगो भवति यथेन्द्रोपयोगे ॥ २४३३॥ २ स तदुपयोगमात्रीपयुक्तशक्तिरिति तत्सममेव । अर्थान्तरोपयोग यातु कधं केन वांशेन ? ॥ २४३२ ॥ ३ समयादिसूक्ष्मतातो मन्यसे युगपच्च्च भिन्न कालमपि । उत्पलदलशतवेधमिव यथा वा तदलातचक्रमिति ॥ २४३३ ॥ जाजरकाकानामन्जसमजफकरक बासस ॥९७४॥ Page #177 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । Re कालमेव विध्यते, किन्तु कालभेदेन, उपर्युपरितनेऽविद्वेग्धोऽधोवर्तिनः पत्रस्य वेधार्यागात् , अथ च वेधकर्ता युगपद् विहितमे-- विशेषा. व वेधं मन्यते, तद्वेधनकालभेदस्य सूक्ष्मत्वेन दुर्लक्षत्वात् । यथा वा तत् प्रसिद्धमलातचक्रं कालभंदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य ॥९७५॥ सूक्ष्मत्वेन दुरवगमत्वाद् निरन्तरभ्रमणमेव लक्ष्यते । एवमिहापि शीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्वाद् युगपदिव तदनुभवं मन्यते भवानिति ।। २४३३ ॥ मनोऽपि शिरः पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपद् न संबध्यते किन्तु क्रमेणैव, केवलमाशुचारित्वेन सूक्ष्मत्वेन च वस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाह 'चित्तं पि नेंदियाइं समेइ सममह य खिप्पचारि त्ति । समयं व सुक्कसक्कुलिदसणे सव्योवलद्धित्ति ॥२४३४॥ चित्तमपि च नैवन्द्रियाणि सममेव समेति- मनोऽपि नैवेन्द्रियैः सह युगपत् संवध्यत इत्यर्थः । उपलक्षणत्वाद् नापि शिर:पादादिभिः स्पर्शनेन्द्रियदेशैयुगपत् संबध्यते, अथ च क्षिपचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव 'सर्वत्र संबद्ध लक्ष्यते' इति शेषः । दृष्टान्तमाह-- 'समयं वेत्यादि'। 'समयं वा' इत्येतदनन्तरं योजितमप्यावृत्त्या पुनरपीह योज्यते । तत्र वाशब्दो यथार्थे । यथाशब्दश्च दृष्टान्तोपन्यासार्थे । यथा शुष्कशष्कुलिकादशने सर्वेषामपि शकुलिकागतरूप-रस-गन्ध-स्पर्श-शब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्तापि समकं लक्ष्यते तथाऽत्रापि मनः शिर-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संबध्यमानं लक्ष्यत इत्यर्थः । इदमत्र हृदयम्- इह दीर्घा शुष्का च शकुलिका कस्यचिद् भक्षयतस्तद्रूपं चक्षुषा वीक्षमाणस्य रूपज्ञानमुत्पद्यते, तद्गन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम् , तद्रसं च रसनयाऽऽस्वादयतो रसज्ञानम् , तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानम् , चर्वणोत्थं तच्छब्दं च भृण्वतःशब्दज्ञानमुपजायते । एतानि च पश्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सांकर्यादिदोषप्रसङ्गात् , मत्यादिज्ञानोपयोगकाले चावध्यायुपयोगस्यापि प्राप्तः, एकं च घटादिकमर्थ विकल्पयतोऽनन्तानामपि घटाद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच्च । न चैतदस्ति । ततः क्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता 'युगपदुत्पद्यन्ते' इति मन्यते, समया-ऽऽवलिकादिकालविभागस्य सूक्ष्मत्वात् । एवमिहापि शिरः-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत् संवध्यमानमध्यवस्यति । न तु तत्वतोऽसौ मनसः खभावः, तथा चोक्तम्- “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति । यदि चोक्तन्यायेन सर्वेन्द्रिय १ चित्तमपि नेन्द्रियाणि समेति सममथ च क्षिप्रचारीति । समकमिव शुष्कशष्कुलदिशने सर्वोपलब्धिरिति ॥ २४३५ ॥ २ गौतमभाष्ये १,१६॥ ॥९७५॥ Jan Education Internat For Personal and Price Use Only Page #178 -------------------------------------------------------------------------- ________________ जवाब विशेषा वृहदतिः । ॥९७६॥ द्वारेणोत्पद्यमान उपलम्मे क्रमेण संचरतो मनसः संचारो दुर्लक्षः, तर्हि कथमेकस्यैव स्पर्शनेन्द्रियमात्रस्य शीतवेदनोपयोगादुष्णवेदनोपयोगरूप उपयोगान्तरे जन्ये तत्संचारः सुलक्षः स्यात् , अलक्ष्यमाणे च तत्क्रमसंचारे शीतो-ष्णक्रियाद्वयोपयोगविषयौ युगपदध्यवसायौ भवहइति ॥ २४३४ ॥ एतदेवाह सव्वेदिओवलंभे जइ संचारो मणस्स दुल्लक्खो। एगेंदिओवओगंतरम्मि किह होउ सुलक्खो ? ॥२४३५॥ व्याख्याताथैव ॥ २४३५॥ यदि पुनरेकस्मिन्नर्थ उपयुक्तमपि मनोऽथोन्तरेऽप्युपयोगं गच्छेत् तदा को दोषः स्यात् ? इत्याह अन्नविणिउत्तमण्णविणिओगंलहइ जइ मणो तेणं हत्थि पि ट्ठियं पुरओ किमण्णचित्तो नलक्खेइ ? ॥२४३६॥ अन्यस्मिन् शीतवेदनादिकेऽर्थे विनियुक्तमुपयुक्तमन्यविनियुक्तं मनो यदि 'अण्णं ति अन्य उष्णवेदनादिकोऽर्थस्तद्विषयोपयोगोऽन्यस्तमन्यं विनियोगसुपयोगं लभते, 'तेणं ति' तर्हि किमित्यन्यचित्तोऽन्यार्थोपयुक्तचित्तो देवदत्तादिर्हस्तिनमपि पुरतो व्यवस्थितं न लक्षयति ? । तस्मादेकस्मिन्नर्थ उपयुक्तं मनो न कदाचिदन्यार्थोपयोगं लभत इति ॥ २४३६ ॥ यदि त्वेकोपयोगे उपयोगान्तरमपीष्यते तदैतदपि किं नेष्यते । किम् ? इत्याहविणिओगन्तरलाभे व किं त्थ नियमेण तो समं चेव । पइवत्थुमसंखेजाऽणता वाजं न विणिओगा?॥२४३७॥ एकोपयोगकाले विनियोगान्तरस्योपयोगान्तरस्य लाभे वेष्यमाणे 'तो ति' ततः किमत्र क्रियाद्वयोपयोगलक्षणेन नियमेन, 'जति यत् प्रतिवस्त्वसंख्येया अनन्ता वा सममेव युगपदेव विनियोगा नेष्यन्ते ? । इदमुक्तं भवति- यदि शीतवेदनोपयोगकाले उष्णवेदनोपयोगोऽपीध्यते, तर्हि किमत्रानेन क्रियाद्वयोपयोगनैयत्येन, यदसंख्येया अनन्ता वा प्रतिवस्तु युगपदुपयोगा न भवन्ति, खास बहसमानता ॥९७६॥ १ सर्वेन्द्रियोपलम्भे यदि संचारो मनसो दुर्लक्षः । एकेन्द्रियोपयोगान्तरे कथं भवतु सुलक्षः ॥ २४३५ ॥ २ अन्यावनियुक्तमन्यविनियोग लभते यदि मनस्तेन । हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति ॥ २४३६॥ विनियोगान्तरलाभे वा किमत्र नियमेन ततः सममेव । प्रतिवस्त्वसंख्येया अनन्ता दा यद् न विनियोगाः ॥ २४३७॥ Seeee Jan E inema For Personal and Use Only a w.jainmibrary.org Page #179 -------------------------------------------------------------------------- ________________ यथैककाले द्वितीयोपयोगस्तथा बहवोऽपि भवन्त्विति भावः । इह च 'दव्याओ असंखेज्जे संखेजे यावि पज्जवे लहइ' इति वचविशेषा नादेकस्मिन्नर्थे समकालमवाधिज्ञानिनः किलोत्कृष्टतोऽसंख्येया उपयोगाः प्राप्नुवन्ति, शेषज्ञानिनां स्वनन्ता इत्यभिप्रायवता प्रोक्तम्॥९७७॥ 'पइवत्थुमसंखेज'- इत्यादि ॥ २४३७ ॥ अत्र पराभिप्रायमधिकृत्य परिहारमाह__ बेहु-बहुविहाइगहणे नणुवओगबहुया सुएऽभिहिआ । तमणेगग्गहणं चिय उवआगाणेगया नस्थि॥२४३८॥ ननु बहु-बहुविध-क्षिप्रा-निश्रिता-संदिग्ध-ध्रुव-सेतरवस्तुग्रहणे पूर्वमिहैवावग्रहादीनामनुज्ञाने एकस्मिन्नुपयोगबहुता श्रुतेER Sभिहितैव, इति 'पइवत्थुमसंखेज-' इत्यादि सिद्धसाधनमेव, इति परेणोक्ते सत्याह- 'तमणेगेत्यादि । तद् बहु-बहुविधादिरूपं वस्तु नोऽनेकपर्यायाणां सामान्यरूपतया ग्रहणमात्रमेव ज्ञाने उपयोगयोग्यतामात्रव्यवस्थापनमेव, एकस्मिस्तु वस्तुन्येककालमुपयोगानेकता कापि नास्ति, क्रमेणैवोपयोगानां भावादिति ।। २४३८।। ___ यदुक्तम्-'तमणेगग्गहणं चिय' इति, तदुपजीव्य परः पाह समयमणेगग्गहणं जइ सीओसिणदुगम्मि को दोसो ?। केण व भणियं दोसो उवओगदुगे वियारोऽयं ॥२४३९॥ यद्याचार्य ! समकं युगपदनेकेषामर्थानां ग्रहणं त्वयाप्यनुज्ञायते तदा शीतोष्णद्वये गृह्यमाणे को दोषः, येन गङ्गाभ्युपगमो दृष्यते । मूरिराह- 'केण वेत्यादि केन पुनर्भणितम्- 'हन्त ! यत् समकमनेकार्थग्रहणे दोषः १, गृह्यन्ते युगपदपि सामान्यरूपतया सेना-वनग्राम-नगरादिवदनेकेऽर्था इति, एतद् न निवारयामो वयमित्यर्थः, केवलमिहोपयोगद्वये विचारोऽयं प्रस्तुतः । स च उपयोग एकदा एक एव भवति, न त्वनेक इति ॥ २४३९ ॥ पुनरपि परमश्नमाशङ्कयोत्तरमाह समयमणेगग्गहणे एगाणेगोवओगभेओ को ? । सामण्णमेगजोगो खधावारोवओगो व्व ॥ २४४०॥ RA९७७॥ १ गाथा ७६० । २ बहु-बहुविधादिग्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेवोपयोगानेकता नास्ति ॥ २४३८ ॥ २ समकमनेकग्रहणं यदि शीतोष्णद्विके को दोषः । केन वा भणितं दोष उपयोगहिके विचारोऽयम् ॥ २५३९ ॥ ३ समकमनेकग्रहण एकानेकोपयोगभेदः कः ? । सामान्यमेकयोगः स्कन्धावारोपयोग इव ॥ २४४० ॥ Jan Education Intera For Personal and Price Use Only Page #180 -------------------------------------------------------------------------- ________________ विशेषा. वृहदा ॥९७८ खंधारोऽयं सामण्णमेत्तमेगोवओगया समयं । पइवत्थुविभागो पुण जो सोऽणेगोवओग ति ॥ २४४१॥ ननु समकं युगपदनेकार्थग्रहणेऽभ्युपगम्यमाने कोऽयमेकानेकोपयोगभेदो नाम, येनोच्यते- 'उवओगाणेगया नत्थि' इति । अत्रोत्तरमाह- 'सामण्णमेगजोगो ति यः सामान्योपयोगः स एकोपयोगोऽभिधीयते, स्कन्धावारोपयोगवदिति दृष्टान्तः। अमुमेवार्थ स्पष्टयति- 'खंधारोऽयमित्यादि' समकं युगपदेव 'स्कन्धावारोऽयम्' इत्येवं यत् सामान्य सामान्यमात्रग्राहको य उपयोग इत्यर्थः, स एकोपयोगता भण्यते । यः पुनः प्रतिवस्तु 'एते हस्तिनः, अमी अश्वाः, इमे रथाः, एते पदातयः, एते खड्ग-कुम्भादयः, शिरस्त्राणकवचादयः, पट-कुटिकाः, ध्वजाः, पताका, ढक्का-शह-काहलादयः, करभ-रासभादयश्च' इत्यादिको विभागो भेदाध्यवसाय: सोऽनेकोपयोग इति ॥ २४४० ॥ २४४१॥ आह- एवमेकानेकोपयोगभेदे भवद्भिर्युगपत् किं निषिध्यते ? इत्याह ते च्चिय न संति समयं सामण्णाणेगगहणमविरुद्धं । एगमणेगं पि तयं तम्हा सामण्णभावेणं ॥ २४४२॥ त एवानेकोपयोगाः समकं युगपद् न सन्ति न भवन्तीति निषिध्यन्तेऽस्माभिः । यत्तु सामान्येनानेकेषामर्थानां युगपद् ग्रहणं तदविरुद्धमेव । 'तम्ह त्ति' तस्माद् युगपदनेकोपयोगनिषेधेन किमुक्तं भवति इत्याह- 'एगमणेगं पीत्यादि' यदिदं स्कन्धावारागुपयोगे युगपदनेकार्थग्रहणमस्माभिरनुज्ञायते 'तयं ति' तदनेकमप्यनेकार्थग्रहणमपि सदित्यर्थः, 'एगं ति'- एकमेव तत्त्वत एकार्थग्रहणमेवेत्यर्थः । केन ? इत्याह- 'सामण्णभावेणं ति' सामान्यरूपतयेत्यर्थः । अयमत्र तात्पर्यार्थः- यदनेकार्थग्रहणमनुज्ञायते तत् सामान्यमेव रूपमाश्रित्य, विशेषरूपतया त्वनेकार्थग्रहणं नास्त्येव, एकस्मिन् काल एकस्यैव विशेषोपयोगस्य सद्भावादिति ॥२४४२॥ अमुमेवार्थ प्रकृते योजयन्नाह-- उसिणेयं सीयेयं न विभागो नोवओगद्गमित्थं । होज्ज समं दुगगहणं सामण्णं वेयणा मे त्ति ॥२४४३॥ 'उष्णेयं शीतेयं वेदना' इत्येवं योऽसौ विभागो भेदोऽसौ नेष्ट:- शीतोष्णविभागे शीतोष्णविशेषरूपतया युगपद् ग्रहणं | हणमविरुद्धं । एगमभिः । यत्तु सामान्य यदिदं ॥९७८॥ , स्कन्धावारोऽयं सामान्षमात्रमेकोपयोगता समकम् । प्रतिवस्तुविभागः पुनयः सोऽनेकोपयोग इति ।। २५४१॥ ३ गाथा २४१८।। ३ त एव न सन्ति समकं सामान्यानेकप्रहणमविरुद्धम् । एकमनेकमपि तत् तस्मात् सामान्यभावेन ॥ २४१२ ॥ ५ ष्णेयं शीतेयं न विभागो नोपयोगद्विकामत्वम् । भवेत् समं द्विकपदणं सामान्यं वेदना ममेति ॥ २४४३ ॥ Page #181 -------------------------------------------------------------------------- ________________ विशेषा० ॥९७९॥ Jain Education Interna नेष्टमित्यर्थः । अत एव तद्विषयमुपयोगद्वयं युगपद् नेष्टम् । किं युगपद् वस्तुद्रयग्रहणं सर्वथा नेष्टम् । नैवम् । कुतः १ इत्याहभवेत् समं युगपद् वस्तुद्वयग्रहणम् । किं विशेषरूपतया १ । न इत्याह- सामान्यं सामान्यरूपतयेत्यर्थः । कथम् ? | 'वेदना मे मम वर्तते इत्येवं युगपद् द्वयग्रहणं भवेत्, न तु शीतोष्णवेदनाविशेषरूपतयेत्यर्थः, युगपदुपयोगद्वयमसङ्गात्, तत्र च दोषाणामुक्तत्वादिति ।। २४४३ ॥ आह- ननु यदा वेदनामात्रग्राहकं सामान्यज्ञानं, तदैवं शीतोष्णवेदनाविशेषग्राहकमपि तत् कस्माद् नेष्यते ? इत्याह-जं सामण्णविसेसा विलक्खणा तन्निबंधणं जं च । नाणं जं च विभिन्ना सुदूरओवग्गहा-ऽवाया ॥२४४४|| जं च विसेसन्नाणं सामन्ननाणपुव्वयमवस्सं । तो सामण्णविसेसन्नाणाई नेगसमयम्मि || २४४५ ॥ 'तो त्ति' तस्मात् सामान्य ग्राहकं विशेषग्राहकं च ज्ञानं द्वे अपि नैकसमये नैककालं भवत इति द्वितीयगाथायां संबन्धः । कुत: ? इत्याह- 'जं सामण्णेत्यादि' यद् यस्मात् सामान्य विशेषौ परस्परमतीव विभिन्नलक्षणौ भिन्नजातीयौ, अतः कथं तावेककालमेकज्ञाने प्रतिभासेते, एकस्वप्रसङ्गात्, सामान्यतत्स्वरूपवत्, विशेषतत्स्वरूपवद् वा ? | मा भूत् तत्प्रतिभासः, तथापि तज्ज्ञाने युगपद् भविष्यत इत्याहयस्माच्च तन्निबन्धनं सामान्यविशेषहेतुकं सर्वमपि ज्ञानं तत् कथं तत्प्रतिभासमन्तरेणोत्पद्येत ? । सामान्य विशेषज्ञानयेोरेकत्वादेककालं ते भविष्यत इति चेत् । तदयुक्तम् । कुतः १ इत्याह- यस्माच्च सुदूरं विभिन्न सामान्य विशेषज्ञानरूपाववग्रहाऽवायौ, इति कथं समः कालं भवतः १। यद् यस्माच्चावश्यकं सामान्यग्राहकज्ञानपूर्वकमेव विशेषग्राहकं ज्ञानम्, “नानवगृहीतमीह्यते, नानीहितं निधीयते" इत्यादिवचनात् । अतः कथं तयोर्युगपत् सम्भवः । इति ।। २४४४ ॥ २४४५ ॥ पुनरपि परः प्राह- "होज्ज न विलक्खणाई समयं सामण्ण-भेयनाणाई | बहुयाण को विरोहो समयम्मि विसेसनाणाणं ? ॥२४४६|| नन्वाचार्य ! एवं तर्हि अस्तु यदुत - सामान्यवेदनामात्र ग्राहकं सामान्यज्ञानं, शीतोष्णवेदनाविशेषग्राहकं विशेषज्ञानरूपं भेदज्ञानं १ यत् सामान्य-विशेषौ विलक्षणौ तन्निबन्धनं यच्च । ज्ञानं यच्च विभिन्नौ सुदूरतोऽवग्रहा- बायौ ॥ २४४४ ॥ यच्च विशेषज्ञानं सामान्यज्ञानपूर्वकमवश्यम् । ततः सामान्य विशेषज्ञाने नैकसमये ॥ २४४५ ॥ २ भवेतां न विलक्षणे समकं सामान्य भेदज्ञाने । बहुकानां को विरोधः समये विशेषज्ञानानाम् ? || २४४६ ॥ For Personal and Private Use Onty बृहद्वतिः । ॥ ९७९ ॥ Page #182 -------------------------------------------------------------------------- ________________ विशेषा० हत्तिः । ॥९८०॥ च, इत्येते द्वे अपि सुदूरविलक्षणत्वात् समकं युगपद् न भवतः, बहूनां तु शीतोष्णादिविशेषज्ञानानां समय एकस्मिन् काले जायमानानां विशेषज्ञानरूपतया तेषां बहूनामपि तुल्यस्वेन वैलक्षण्याभावात् को विरोधः, येन शीतोष्णवेदनाविशेषज्ञाने युगपद् गङ्गस्य निषिध्येते ? इति ॥ २४४६ ॥ अत्रोत्तरमाहलक्खणभेयाउ च्चिय सामण्णं च जमणेगविसयं ति । तमघेत्तुं न विसेसन्नाणाई तेण समयम्मि ॥२४४७॥ तो सामन्नग्गहणाणंतरमीहियमवेइ तब्भेयं । इय सामन्नविसेसावेक्खो जावंतिमो भेओ ॥ २४४८ ॥ तेन कारणेन समय एकस्मिन् काले बहूनि विशेषज्ञानानि न भवन्ति । कुतः ? इत्याह- लक्षणं शीतोष्णादिविशेषणस्वरूपं | तस्य परस्परं भेदा भिन्नत्वाद् न तद्ग्राहकाणि ज्ञानानि समकं भवन्ति, यस्माच्चानेकविषयमनकाधारं सामान्यम् , इत्यतस्तदगृहीत्वा न विशेषज्ञानसंभूतिरस्तीति, अतोऽपि न युगपद् विशेषज्ञानानि । इदमुक्तं भवति- पूर्व वेदनासामान्यं गृहीत्वा तत ईहां प्रविश्य 'शीतेयं पादयोर्वेदना' इति वेदनाविशेष निश्चिनोति । शिरस्यपि प्रथम वेदनासामान्य गृहीत्वा तत ईहां प्रविश्य 'उष्णेयमिह वेदना इत्यध्यवस्यति । न हि घटविशेषज्ञानादनन्तरमेव पटाश्रयसामान्यरूपेऽगृहीते पटविशेषज्ञानमुपजायते 'उग्गहो ईहअवाओ य' इत्यमुनैव क्रमेण घटादिविशेषज्ञानोत्पत्त्यभिधानात् । एवं च सति विशेषज्ञानादनन्तरमपि विशेषत्वानं नोत्पद्यते, आस्तां पुनः समकालम् , सामान्यस्यानेकविशेषाश्रयत्वात् । तच्च पूर्वमगृहीत्वा विशेषज्ञानस्याप्रसवादिति । - यतश्चैवं सामान्येऽगृहीते नास्ति विशेषज्ञानम्, 'तो तिततः सामान्यग्रहणानन्तरमीहितं तद्भेदं सामान्यभेदं घटत्वादिसामान्याश्रयं घटादिविशेषमित्यर्थः, अवैति- 'घटादिरेवाऽयम्' इत्येवं निश्चिनोतीत्यर्थः । तत उत्तरभेदापेक्षया घट एव सामान्यम् । तस्मिंश्च गृहीते ईहित्वा 'धातुजोऽयम् ,न मातः' इत्येवं निश्चिनोति । ततो धातुजोऽप्युत्तरभेदापेक्षया सामान्यम् । तस्मिंश्च गृहीते इहित्वा 'ताम्रोऽयं न राजतादिः' इतीत्थं निश्चिनोतीति । एवं सामान्य-विशेषापेक्षा तावत् कर्तव्या यावदन्तिमो भेदः स कश्चिद् यदनन्तरमीहा न प्रवतते । ततश्चैवं न कचिद् विशेषज्ञानानां युगपत्पत्तिसंभवः, सामान्यरूपतया तु समकालमपि विशेषाणां ग्रहणं भवेत् , यथा सेना, , लक्षणभेदादेव सामान्य च यदनेकविषयमिति । तदगृहीत्वा न विशेषज्ञानानि तेन समये ॥ २४४७ ॥ ततः सामान्यग्रहणानन्तरमीहितमवेति तजेदम् । इति सामान्यविशेषापेक्षा यावदन्तिमो भेदः॥ २४४८॥ १गाथा १७८ । का ROO 8॥९८०॥ Toto 10 Jan E rinn For Personal and Use Only Page #183 -------------------------------------------------------------------------- ________________ विशेषा० ॥९८१ ॥ Jain Educators Internati वनमित्यादि, न तु युगपदुपयोग इत्युक्तमेव । तथा च भिन्नकाले एव शीतोष्णविशेषज्ञाने । ततो भ्रान्तमेव समकालं शीतोष्णक्रियाद्वयवेदनं भवत इति ।। २४४७ ।। २४४८ ॥ इत्यादियुक्तितैः प्रज्ञापितोऽपि न स्वाग्रहं मुक्तवान् गङ्गः । ततः किम् ? इत्याह पणविओ विजओ न पवज्जइ तो तओ कओ ब्रज्झो। तो रायगिहे समयं किरियाओ दो परूवंतो ॥२४४९॥ मणिनागेणारद्धो भओववत्तिओ पडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण तओ पडिकंतो ॥२४५०॥ व्याख्यातार्थे एव ॥ इति सप्तविंशतिगाथार्थः || २४४९ ।। २४५० ।। ॥ इति गङ्गाख्यः पञ्चमो निह्नवः समाप्तः ॥ अथ षष्ठवक्तव्यतामभिधित्सुराह पेंच सया चोयाला तइआ सिद्धिं गयरस वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उप्पन्ना || २४५१॥ पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य श्रीमन्महावीरस्य, अत्रान्तरेऽन्तरञ्जिकायां पुर्या त्रैराशिकदृष्टिरुत्पन्नेति ।। २४५१ ॥ कथमुत्पन्ना ? इत्याह पुरिमंतरंज भूयहि बलसिरी सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसाले घोसणपडिसेहणा वा ॥ २४५२॥ संग्रहगाथेयम् । अस्याश्च कथानकादर्थोऽवसेयः । तच्चेदम्- अन्तरञ्जिका नाम नगरी । तस्याश्च वहिर्भूतगृहं नाम चैत्यम् । तत्र च श्रीगुप्तनामाचार्यः स्थितः । तस्यां च नगर्यो बलश्रीर्नाम राजा । श्रीगुप्ताचार्याणां च रोहगुप्तो नाम शिष्योऽन्यत्र ग्रामे स्थित आसीत् । अतोऽसौ गुरुवन्दनार्थमन्तरञ्जिकायामागतः । तत्र चैकः परिव्राजको लोहपट्टकेनोदरं बद्ध्वा जम्बूवृक्षशाखया च हस्ते गृही १ इति प्रज्ञापितोऽपि यतों न प्रपद्यते ततः सको कृतो बाह्यः । ततो राजगृहे समकं क्रिये द्वे प्ररूपयन् ॥ २४४९ ॥ मणिनागेनारब्धो भयोपपत्तितः प्रतिबोधित उक्त्वा । इच्छामो गुरुमूलं गत्वा ततः प्रतिक्रान्तः ॥ २४५० ॥ २ पञ्च शतानि चतुश्चत्वारिंशता तदा सिद्धिं गतस्य वीरस्य । पुर्यामन्तरक्षिकायां त्रैराशिकदृष्टिरुत्पन्ना ॥ २४५१ ॥ ३ पुर्वन्तरञ्जिका भूतगृहं बलश्रीः श्रीगुप्तो रोहगुप्तश्च । परिब्राजकपोट्टशालो घोषणप्रतिषेधना वादः ॥ २४५२ ॥ For Personal and Private Use Onty बृहद्वत्तिः । ॥९८१ ॥ Page #184 -------------------------------------------------------------------------- ________________ विशेषा० ॥९८२॥ Jain Education Internat तया नगर्यो भ्राम्यति । 'किमेतत् ?' इति च लोकेन पृष्टो वदति- 'मदीयोदरमतीव ज्ञानेन पूरितस्वात् स्फुटतीति लोहपट्टेन बद्धम्, 'जम्बूद्वीपमध्ये च मम प्रतिवादी नास्ति' इत्यस्यार्थस्य सूचनार्थ जम्बूक्षशाखा हस्ते गृहीता । ततस्तेन परिव्राजकेन सर्वस्यामपि नगर्यो 'शून्याः सर्वेऽपि परप्रवादाः, नास्ति कश्चिद् मम प्रतिवादी' इत्युद्घोषणा पूर्वकः पटहको दापितः । लोहपट्टबद्धपोट्ट-जम्बूवृक्षशाखायोगाच्च तस्य लोके 'पोट्टशाल' इति नाम जातम् । ततस्तत्पटहको नगरी प्रविशता रोहगुप्तेन दृष्टः, उद्घोषणा च श्रुता । ततो 'अहं तेन सार्धं वाद दास्यामि' इत्यभिधाय गुरुनपृष्ट्वापि निषिद्धस्तेनासौ पटहकः । गुरुसमीपं चागत्यालोचयता कथितोऽयं व्यतिकरस्तेषाम् । आचार्यैः प्रोक्तम्- न युक्तं त्वयाऽनुष्ठितम् स हि परिव्राजको वादे निर्जितोऽपि विद्यास्वतिकुशलत्वात् ताभिरुपतिष्ठति । तस्य चैताः सप्त विद्या वाढं स्फुरन्ति ।। २४५२ ।। काः पुनस्ताः ? इत्याह 'बिच्छू य सप्पे मूसग मिगी वराही य काग पोयाई । एयाहिं विज्जाहिं सो य परिवायगो कुसल ॥ २४५३॥ ‘विच्छू य त्ति' वृश्चिकप्रधाना विद्या गृह्यते । 'सप्पे चि' सर्पप्रधाना विद्या । 'मूसगे त्ति' मूषकमधाना । तथा मृगी नाम विद्या मृगरूपेोपघातकारिणी । एवं वराही च । 'काग पोयाइ सि' काकविया, पोताकीविद्या च । पोताक्यः शकुनिकाः । एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति । ततो रोहगुप्तेनोक्तम्- 'यद्येवम्, तत् किमिदानीं नष्टुं कापि शक्यते ?, निषिद्धस्तत्पटहकः, यद् भवति तद् भवतु' । ततः सूरिभिः प्रोक्तम्- 'यद्येवम्, तर्हि पठितसिद्धा एवैताः सप्त तत्प्रतिपक्षविद्या गृहाण ॥ २४५३ ॥ काः पुनस्ताः ? इत्याह १ मोरी नउली बिराली वग्धी सिही य उलुगि उधाई । एआओ विज्जाओ गिव्ह परिव्वायमहणीओ ॥ २४५४॥ वृश्चिकाणां प्रतिपक्षभूता मोरीविद्या । सर्पाणां तु प्रतिपक्षभूता नकुली । मूषकाणां विडाली । एवं व्याघ्री, सिंही, उलूकी । "'वाइ त्ति' पोताकी प्रतिपक्षभूता उलावकप्रधाना विद्येत्यर्थः । एताः परिव्राजकमथनीर्विद्या गृहाण स्वम् । इति सूरिणा प्रोक्ते गृह्णाति रोहगुप्तः । तथा रजोहरणं चाभिमन्त्र्य सूरिभिस्तस्य समर्पितम् । अभिहितश्च यथा यद्यन्यदपि किञ्चित् तत्प्रणीतक्षुद्रविद्याकृतमुपसर्ग १ वृश्चिकी सर्प सूपकी मृगी वराही काकी पोताकी । एताभिर्विद्याभिः स च परिब्राजकः कुशलः ॥ २४५३ ॥ २ मोरी नकुली बिडाली व्याघ्री सिंही खोलुकी उठावकी । एता विद्या गृहाण परिब्राजकमथनीः ।। २४५४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९८२॥ Page #185 -------------------------------------------------------------------------- ________________ विशेषा ॥९८३॥ जातमुपतिष्ठते तदा तन्निवारणार्यमेतद् मस्तकस्योपरि भ्रमणीयम् । ततश्चैन्द्रीणामप्यजेयो भविष्यास, किमुत मनुष्यमात्रस्य तस्येति । ततश्च गतो राजसभा रोहगुप्तः। प्रोक्तं च तत्र तेन-'किमेष द्रुमकः परिव्राजको जानाति ?, करोत्वयमेव यदृक्षया पूर्वपक्षम् , येनाहं निराकरोमि। ततः परिव्राजकेन चिन्तितम्- निपुणाः खल्वमी भवन्ति, तदमीषामेव संमतं पक्षं परिगृह्णामि, येन निराकर्तुं न शक्नोति । विचिन्त्य चेदमभ्यधायि-'इह जीवाश्चाजीवाश्चेति द्वावेव राशी, तथैवोपलभ्यमानत्वात् , शुभा-ऽशुभादिराशिद्वयवत्' इत्यादि । ततो रोहगुप्तेन तबुद्धिपरिभवनाथ स्वसंमतोऽप्ययं पक्षो निराकृतः। कथम् ? इति चेत् । उच्यते- असिद्धोऽयं हेतुः, अन्यथोपलम्भात् , जीवा अजीवा नोजीवाश्चेति राशित्रयदर्शनात् । तत्र जीवा नरक-तिर्यगादयः, अजीवास्तु परमाणु-घटादयः, नोजीवास्तु गृहकोकिलापुच्छादया। ततो जीवा-ऽजीव-नोजीवरूपास्त्रयो राशयः, तथैवोपलभ्यमानत्वात् , अधम-मध्यमो-त्तमादिराशिवयवत् , इत्यादियुक्तिभिर्निप्रश्नव्याकरणः कृत्वा जितः परिव्राजको रोहगुप्तेन । ततोऽसौ क्रुद्धो वृश्चिकविद्यया रोहगुप्तविनाशार्थ वृश्चिकान् मुश्चति । ततो रोहगुप्तस्तत्यतिपक्षभूतमयूरीविद्यया मयूरान् मुश्चति । तैश्च वृश्चिकेषु हतेषु परिव्राजकः सर्पान् मुञ्चति । इतरस्तत्मतिघातार्थ नकुलान् विसृजति । एवं मूषिकाणां विडालान् , मृगीणां व्याघ्रान् , शूकराणां सिंहान् , काकानामुलूकान् , पोतकीनामुलाक्कान् मुश्चति । ततो गर्दभी मुक्ता । तां चागच्छन्ती दृष्ट्रा रोहगुप्तेन रजोहरणं मस्तकस्योपरि भ्रमयित्वा तेनैव रजोहरणेन ताडिता सती परिव्राजकस्योपरि मूत्र-पुरीपोत्सर्ग कृत्वा गतासौ । ततः सभापतिना, सभ्यैः, समस्त लोकेन च निन्द्यमानो नगराद् निर्वासितः परिव्राजकः ॥२४५४॥ इतः परं यदभूत तद् भाष्यकार: माह'जेऊण पोट्टसालं छलूओ भणइ गुरुमूलमागंतुं। वायम्मि मए विजिओ सुणह जहा सो सहामज्झे ॥२४५५।। रासिद्गगहियपक्खो तइयं नोजीवरासिमादाय । गिहकोकिलाइपुच्छच्छेओदाहरणओऽभिहिए ॥२४५६।। भणइ गुरू सुठु कयं किं पुण जेऊण कीस नाभिहियं । अयमवसिद्धतो णे तइओ नोजीवरासि त्ति ॥२४५७॥ई एवं गए वि गंतुं परिसामज्झम्मि भणसु नायं णे । सिद्धंतो किंतु मए बुद्धिं परिभूय सो समिओ ॥ २४५८ ॥ 1 जित्वा पोशालं पडुलूको भणति गुरुमूलमागत्य । वादे मया विजितः शृणुत यथा स सभामध्ये ॥ २४५५ ।। राशिद्विकगृहीतपक्षस्तृतीयं नोजीवराशिमादाय । गृहकोकिलादिपुग्छच्छेदोदाहरणतोऽभिहिते ॥ २४५६ ।। भणति गुरुः सुष्टु कृतं किं पुनर्जित्वा कस्माद् नाभिहितम् । अयमपसिद्धान्तो नस्तृतीयो नोजीवराशिरिति ॥ २४५७॥ एवं गतेऽपि गत्वा परिषन्मध्ये भण नाऽयं नः । सिद्धान्तः किन्तु मया बुद्धिं परिभूय स शमितः ॥ २५५८ ॥ ॥९८३॥ For Personal and Use Only Page #186 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥९८४॥ बहुसो स भण्णमाणो गुरुणा, पडिभणइ किमवसिद्धंतो। जइ नाम जीवदेसो नोजीवो हुज को दोसो ? ॥२४५९॥ व्याख्या-पोट्टशालपरिव्राजक जित्वा गुरुचरणमूलमागत्य रोहगुप्तोऽपरनाम्ना तु षडुलूको भणति-स परिव्राजकाधमः समस्तनृपसभामध्ये यथा वादे मया विजितस्तथा शृणुत यूयं, कथयामीति । तदेवाह-राशिद्वयगृहीतपक्षः स परिव्राजको मया वादे विजित इति प्राक्तनेन संबन्धः । किं कृत्वा ? इत्याह-तृतीय जीवराशिमादाय पक्षीकृत्य । कुतो दृष्टान्तादसौ पक्षीकृत्य ? इत्याह-गृहकोकिलादीनां पुच्छमेव छिन्नत्वाच्छेदस्तदुदाहरणतस्तदृष्टान्तादित्यर्थः । एवं रोहगुप्तेनाभिहिते गुरुर्भणति- सुष्टु कृतं त्वया यदसौ जितः, किन्तु तत्रोत्तिष्ठता त्वया किमेतद् नाभिहितम् । किम् ? इत्याह- तृतीयो नोजीवराशिरित्ययं 'णे ति' नोऽस्माकमपसिद्धान्तः, जीवाऽजीवलक्षणराशिद्वयस्यैवाऽस्मत्सिद्धान्तेऽभिहितत्वादिति । तस्मादेवं गतेऽप्येतावत्यपि गत इत्यर्थः, तत्र परिपन्मध्ये गत्वा भण प्रतिपादय 'नायं णे त्ति' नोऽस्माकं नायं सिद्धान्तः, किन्तु स परिव्राजकस्तबुद्धिं परिभूय तिरस्कृत्य शमित उपशमं नीतो दर्प त्याजित इत्यर्थः। एवं बहुशोऽनेकधा गुरुणा भण्यमानः स रोहगुप्तः प्रतिभणति प्रत्युत्तरयति- आचार्य ! किमयमपसिद्धान्तः । यदि हि नोजीवलक्षणतृतीयराश्यभ्युपगमे कोऽपि दोषः स्यात् तदा स्यादयमपसिद्धान्तः, न चैतदस्ति । कुतः ? इत्याह- यदि नाम गृहकोकिलापुच्छादिजीवदेशो नोजीवो भवेत्- नोजीवत्वेनाभ्युपगम्येत, तर्हि को दोषः स्यात् ? न कमपि दोषमत्र पश्याम इत्यर्थः । ततः किमित्यपसिद्धान्तत्वे दोषपरिहारार्थ पुनर्मी तत्र प्रेषयसि ? इति भावः ॥ २४५५ ।। २४५६ ॥ २४५७ ।। २४५८ ॥ २४५९ ॥ कस्माद् न दोषः ? इत्याह-- __ 9 देसनिसेहपरो नोसद्दो जीवदव्वदेसो य । गिहकोइलाइपुच्छं विलक्खणं तेण नोजीवो ॥ २४६० ॥ यद् यस्माद् 'नोजीवः' इत्यत्र नोशब्दो देशनिषेधपरो न तु सर्वनिषेधपरः, नोजीवो जीवैकदेशो न तु सर्वस्यापि जीवस्याभाव इत्यर्थः। भवत्वेवं देशनिषेधको नोशब्दः, परं गृहकोकिलादिपुच्छं जीवदेशो न भविष्यतीत्याशङ्कयाह- जीवद्रव्यैकदेशश्च गृहकोकिलादिपुच्छम् , आदिशब्दाच्छिन्नपुरुषादिहस्तादयः परिगृह्यन्ते । कथंभूतं तद् गृहकोकिलादि पुच्छम् ? इत्याह- विलक्षणं 'जीवा-जीवेभ्यः' इति गम्यते; तथाहि- न तावद् गृहकोकालादिपुच्छं जीवत्वेन व्यपदेष्टुं शक्यते, तत्कायैकदेशत्वेन तद्विलक्षणत्वात् । ९८४॥ , बहुशः स भण्यमानो गुरुणा प्रतिभणति किमपसिद्धान्तः । यदि नाम जीवदेश नोजीयो भवेत् को दोपः ॥ २४५९ ॥ २ यद् देशनिषेधपरो नोशब्दो जीवद्यदेशश्च । गृहकोकिलादिपुच्छं विलक्षणं तेन नोजीवः ॥ २४६० ॥ For Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ विशेषा. ॥९८५ | नाप्यजीव इत्यभिधातुं पार्यते, स्फुरणादिभिस्तेभ्योऽपि विलक्षणत्वात् । येनैवम् , तेन कारणेन पारिशेष्याद् नौजीव एतदुच्यत इति ॥२४६०॥ सिद्धान्तेऽपि धर्मास्तिकायादिदेशवचनादुक्त एव नोजीवः । कथम् ? इत्याह-- बृहद्वतिः। धम्माइदसविहादेसओ य देसो वि जं पिहुं वत्थु । अपिहुब्भूओ किं पुण च्छिन्नं गिहकोलियापुच्छं ? ॥२४६॥ इच्छइ जीवपएसं नोर्जावं जं च समभिरूढो वि । तेण त्थि तओ समए घडदेसो नोघडो जह वा ॥२४६२॥ व्याख्या- चकारस्य भिन्नक्रमत्वाद् यद् यस्मात् कारणाद् देशोऽपीत्यपिशब्दस्यापि भिन्नक्रमत्वाद् धर्मास्तिकायादिदोशनः 'अपिहन्भूओ त्ति' अपृथग्भूतोऽप्येकत्वमापन्नोऽपि देशः 'पिहं वत्थु ति' सिद्धान्ते पृथग् वस्तु 'भणितः' इति शेषः, पृथग्वस्तुत्वेन निर्दिष्ट इत्यर्थः । किं पुनर्यच्छिन्नमात्मनः पृथग्भूतं कृतं तद् गृहकोकिलादिपुच्छं पृथग् वस्तु न भविष्यति ?- भविष्यत्येवेति । तच्च जीवच्छिन्नत्वेन पृथग्भूतत्वात् , स्फुरणादिना चाजीवविलक्षणत्वात् सामाद् नोजीव एवेति भावः । कुतः पुनर्वचनादेष सिद्धान्ते पृथग वस्तु भ. णितः ? इत्याह-'धम्माइदसविहादेसउ ति' धर्मास्तिकायादीनाममूर्ताजीवानां दशविधादेशतो दशविधत्वभणनात् । एतदुक्तं भवतिअजीवनरूपणां कुर्वद्भिक्तं परममुनिभिः- "अजीवा दुविहा पण्णत्ता, तं जहा-रूविअजीवा य, अरूविअजीवा य । रूविअजीवा चउबिहा पण्णत्ता, तं जहा- खंधा, देसा, पएसा, परमाणुपोग्गला । अरूविअजीवा दसविहा पण्णत्ता, तं जहा- धम्मस्थिकाए, धम्मत्थिकायस्स। देसे, धम्मत्थिकायस्स पएसे, एवमधम्मत्थिकाए वि, आगासत्थिकाए वि, अद्धासमए" । तदेवं धर्मास्तिकायादीनां दशविधत्वभणनेन तद्देशस्य पृथग्वस्तुत्वमुक्तमेव, अन्यथा दशविधत्वानुपपत्तेः । यदा च धर्मास्तिकायादीनां देशस्तेभ्योऽपृथग्भूतोऽपि पृथ, वस्तूच्यते, तदा गृहकोकिलापुच्छादिकं छिन्नत्वेन जीवात् पृथग्भूतं सुतरां वस्तु भवति । तच्च जीवा-ऽजीवविलक्षणत्वाद् नोजीव इत्युक्तमेवेति । अपिच, यद् यस्मात् कारणाज्जीवप्रदेशं नोजीवं समभिरूढनयोऽपीच्छति, तेन तस्मात् तकोऽसौ नोजीवः सपये सिद्धान्ते धर्माविवशविधादेशतश्च देशोऽपि यत् पृथग् वस्तु । अपृथग्भूतः किं पुनश्ठि गृहकोकिलापुछम् ! ॥ २५६१॥ इच्छति जीवप्रदेश नोजीवं यच्च समभिरूढोऽपि । तेनास्ति सकः समये घटदेशो नोघटो यथा वा ॥ १४२ ॥ २ अजीवा द्विविधाः प्रज्ञप्ताः, तद्यथा- रूप्यजीवाश्च, अरूप्यजीवाश्च । रूप्यजीवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा- स्कन्धाः, देशाः, प्रदेशाः, परमाणुपुद्गलाः । ॥९८५॥ अरूप्यजीवा दशविधाः प्राप्ताः, तद्यथा- धर्मास्तिकायो धर्मास्तिकायस्य देशः, धमास्तिकायस्य प्रदेशः, एवमधर्मास्तिकायोऽपि, भाकाशास्तिकायोऽपि अद्धासमयः । १२४ For Personal and Use Only T ajanesbrary.org Page #188 -------------------------------------------------------------------------- ________________ Relate विशेषा. बृहद्वत्तिः । ॥९८६॥ ऽप्यस्ति, न पुनर्मयैव केवलेनोच्यते; तथाचानुयोगद्वारेषु प्रमाणद्वारान्तर्गतं नयप्रमाणं विचारयता प्रोक्तम्- “समभिरूढो सद्दनयं भणइजइ कम्मधारएण भणसि तो एवं भणाहि- जीवे य से पएसे य से सपएसे नोजीवे" इति। तदनेन प्रदेशलक्षणो जीवैकदेशो नोजीव उक्तः, यथा घटैकदेशो नोघट इति । तस्मादस्ति नोजीवलक्षणस्तृतीयराशिः, युक्त्या-ऽऽगमसिद्धत्वात् , जीवा-जीवादितत्त्ववदिति ॥ २४६१ ॥ २४६२॥ तदेवं षड्डुलकेनोक्त आचार्यः प्रतिविधानमाह जैइ ते सुयं पमाणं तो रासी तेसु तेसु सुत्तेसु । दो जीवाजीवाणं न सुए नोजीवरासि त्ति ॥२४६३॥ _ 'धम्माइदसविहादेसओ य' इत्याशुपन्यासात् सूत्रप्रामाण्यवादी किल लक्ष्यते भवान् । तद् यदि सत्यमेव तव मूत्रं प्रमाणम् , ततस्तर्हि तेषु तेषु सूत्रेषु जीवा-ऽजीवरूपी द्वावेव राशी मोक्तौ, तथा च स्थानाङ्गसूत्रम्- “दुवे रासी पण्णत्ता, तं जहा- जीवा चेव अजीवा चेव" । तथा, अनुयोगद्वारसूत्रेऽप्युक्तम्- "कइविहा णं भन्ते ! दव्या पण्णत्ता । गोयमा ! दुविहा पण्णत्ता, तं जहा-जीवदव्वा य अजीवदव्वा य" | तथा, उत्तराध्ययनसूत्रे चाभिहितम्- “जीवा चेव अजीवा य एस लोए वियाहिए" इत्याद्यन्येष्वपि सूत्रेषु द्रष्टव्यम् । नोजीवराशिस्तु तृतीयः श्रुते न कचिदप्यभिहितः, तत् कथं तत्सत्त्वप्ररूपणा न श्रुताशातना ? इति । न च धर्मास्तिकायादीनां देशस्तेभ्यो भिन्नः कोऽप्यस्ति, विवक्षामात्रेणव तस्य भिन्नवस्तुत्वकल्पनात् ॥ २४६३ ॥ एवं पुच्छादिकमपि गृहकोकिलादिजीवेभ्योऽभिन्नमेव, तत्संबद्धत्वात् , अतो जीव एव तत् , न तु नोजीव इति दर्शयन्नाह गिहकोलियाइपुच्छे छिन्नम्मि तदंतरालसंबंधो । सुत्तेऽभिहिओ सुहुमामुत्तत्तणओ तदग्गहणं ॥२४६४॥ गृहकोकिलादीनां पुच्छादिकेऽवयंव छुरिकादिना छिन्नेऽपि तयोहकोकिल-पुच्छादिवस्तुनोर्यदन्तरालं विचालं तत्र जीवपदेशान १ समभिरूढः शब्दन भणति- यदि कर्मधारयेण भणसि तत एवं भण-जीवश्च स प्रदेशश्च तस्य स्वप्रदेशो नोजीवः । २ यदि ते श्रुतं प्रमाण ततो राशी तेषु तेषु सूत्रेषु । द्वौ जीवा-उजीवानां न श्रुते नोजीवराशिरिति ॥ २४६३ ॥ । द्वौ राशी प्रज्ञप्ती, तद्यथा-जीवाश्चैव, अजीवाश्चैव । । कतिविधानि भगवन् ! च्याणि प्रज्ञप्तानि । गौतम ! द्विविधे प्रज्ञप्ते, तद्यथा- जीवद्रव्यं च अजीवद्रव्यं च । १ गृहकोकिलादिपुच्छे छिने तदन्तरालसंबन्धः। सूत्रेऽभिहितः सूक्ष्मा-ऽमूर्तस्वतस्तदग्रहणम् ॥ २४६५ ॥ . ॥९८६।। JanEducationainten For Personal and Use Only Page #189 -------------------------------------------------------------------------- ________________ विशेषा. ॥९८७॥ MSCRIBE न संबन्धः संयोगस्तदन्तरालसंबन्धः सूत्रेऽभिहित एव । तथा च भगवतीमूत्रम्- अहे भंते ! कुम्मा कुम्मावलिया, गोहा गोहावलिया, गोणे गोणावलिया, मणुसे मणुसावलिया, महिसे महिसावलिया, एएसिं णं दुहा वा, तिहा वा, असंज्जेखज्जहावा छिन्नाणं जे अंतरा ते विबृहद्वत्तिः। णं तेहिं जीवपएसेहिं फुडा। हता फुडा। पुरिसे णं भंते ! अंतरे हत्थेण वा, पाएण वा, अंगुलियाए वा, कहेण वा, किलिंचेण वा, आमुसमाणे वा, समुसमाणे वा, आलिहमाणे वा, विलिहमाणे वा, अण्णयरेण वा तिक्खेणं सत्थजाएणं आछिंदमाणे वा, विछिंदमाणे वा अगणिकाएणं समोदुहमाणे तेसि जीवपएसाणं किंचि आवाहं वा विवाह वा उप्पाएइ, विच्छेयं वा करेइ ? । नो इणद्वे समझे । नो खलु तत्थ सत्थं संकमइ” इति । यदि नामैवं सूत्रे जीवप्रदेशानां तदन्तरालसंबन्धोऽभिहितः, तर्हि तदन्तराले ते जीवप्रदेशाः किमिति नोपलभ्यन्ते ? इत्याह- 'सुहुमेत्यादि' कार्मणशरीरस्य सूक्ष्मत्वात् , जीवप्रदेशानां चामूर्तत्वादन्तराले तेषां जीवप्रदेशानां सतामप्यग्रहणं तदग्रहणमिति ।। २४६४ ॥ ननु यथा देहे पुच्छादौ च स्फुरणादिभिर्लिङ्गैर्जीवप्रदेशा गृह्यन्ते, तथा सन्तोऽप्यन्तराले किमिति ते न गृह्यन्ते ? इत्याह गैज्झा मुत्तिगयाओ नागासे जहा पईवरस्सीओ । तह जीवलक्खणाई देहे न तदंतरालम्मि ॥२४६५ ॥ इह भू-कुड्य-वरण्डका-अन्धकारादीनि वस्तुन्येव मूर्तियोगाद् मूर्तिरुच्यन्ते । ततश्च यथा मूर्तिगता यथोक्तवस्तुगता एवेत्यर्थः, प्रदीपरश्मयो ग्राह्या भवन्ति, न तु केवल आकाशे प्रसृताः, तथा तेनैव प्रकारेण जीवो लक्ष्यते यैस्तानि जीवलक्षणानि भाषणो-च्छासनिःश्वास-धावन-वल्गन-स्फुरणादीनि देह एवं गृह्यन्ते न तु तदन्तराल इति ॥ २४६५ ॥ यतश्चैवं ततः किम् ? इत्याह-- । अथ भगवन् ! कूर्मः कूर्मावयवाः, गोधा गोधावयवाः, गोगोऽवयवाः, मनुष्यो मनुष्यावयवाः, महिषो महिषावयवाः, एतेषां द्विधा था त्रिधा वाऽसंख्येE- यप्रकारेण वा छिन्नानां येऽन्तरालेऽपि तैर्जीवप्रदेशैः स्फुटाः । हन्त ! स्फुटाः । पुरुषो भगवन् ! अन्तहस्तेन वा, पादेन वा, अङ्गुल्या बा, काण्डेन वा, किलिञ्चेन वाssमृध्यमाणो वा, संमृष्यमाणो वा, आलियमानो वा, विलियमानो वा, अन्यतरेण वा तीक्ष्णेन शस्त्रजासेनाच्छिद्यमानो वा विच्छिद्यमानो वाऽनिकायेन समुद्रुह्यमाणस्तेषां AGA||९८७॥ जीवप्रदेशानां काञ्चिदाबाधां वा विबाधां वोल्पादयति, विच्छेदं वा करोति । नायमर्थः समर्थः, नो खलु तत्र शस्त्रं संक्रामति । २ ग्राह्या मूर्तिगता नाकाशे प्रदीपरश्मयः । तथा जीवलक्षणानि देहे न तदभ्सराले ॥ २४५५ ॥ Jan Edu Internat For Personal and Price Use Only Page #190 -------------------------------------------------------------------------- ________________ विशेषा ॥९८८॥ 'देहरहियं न गिण्हइ निरतिसओ नातिसुहुमदेहं व । न य से होइ विबाहा जीवस्स भवन्तराले व्व ॥४६६॥ देहाभावे जीवलक्षणानामभावाद् देहरहितं मुक्तात्मानं छिन्नपुच्छाद्यन्तरालवर्तिनं वा जीवं निरतिशयः केवलज्ञानायतिशयरहितो जन्तुर्न गृह्णाति । तथा, अतिसूक्ष्मो देहो यस्य तमतिसूक्ष्मदेहं निगोदादिजीवं कार्मणकाययोगिनं वा जन्तुं नासौ गृह्णाति । न च 'से' तस्य जीवस्यान्तरालवर्तिषु प्रदेशेष्वनन्तरदर्शितसिद्धान्तसूत्रोक्तयुक्त्या कुन्ता-ऽसि-सेल्लादिशस्त्रैरनि-जलादिभिर्वा विवाधा पीडा काचिद् भवति, भवान्तराले कार्मणशरीरवर्तिजीवप्रदेशवदिति ॥ २४६६ ॥ ननु गृहकोकिलादिजीवस्य च्छिन्नत्वात् पुच्छादिकं खण्डं नष्टम् , ततश्च तत् तस्मात् पृथग्भूतत्वाद् नोजीवः कस्माद् नोच्यते, यथा घटाच्छिन्नत्वात् पृथग्भूतं रथ्यापतितं घटखण्डं घटकदेशत्वाद् नोघटः । तदयुक्तम् । कुतः ? इत्याह देव्वामुत्तत्ताकयभावादविकारदरिसणाओ य । अविणासकारणाहि य नभसो व्व न खंडसो नासो ॥२४६७॥ खण्डशो जीवस्य नाशो न भवतीति प्रतिज्ञा, अमूर्तद्रव्यत्वात् , अकृतकभावात्- अकृतकत्वादित्यर्थः, तथा, घटादेः कपालादिवद् विकारदर्शनाभावात् , अविनाशकारणत्वाचः विनाशकारणानामग्रि-शस्त्रादीनामभावाचेत्यर्थ इत्येते हेतवः । सर्वेषु 'नभस इव' इति दृष्टान्त इति ॥ २४६७ ॥ खण्डशो नाशे च जीवस्य दोषानाहनासे य सव्वनासो जीवस्स नासो य जिणमयच्चाओ। तत्तो य अणिमुक्खो दिक्खावफल्लदोसा य ॥२४६८॥ शरच्छेदादिना जीवप्रदेशस्य नाशे चेष्यमाणे क्रमशः सर्वनाशोऽपि कदाचित् तस्य भवेत् ; तथाहि- यत् खण्डशो नश्यति तस्य सर्वनाशो दृष्टः, यथा घटादेः, तथा च त्वयेष्यते जीवः, ततः सर्वनाशस्तस्य प्राप्नोति । भवत्वेतदपि, किं नः सूयते ? इति चेत् । तदयुक्तम् । कुतः ? इत्याह- 'नासो येत्यादि' स च जीवस्य सर्वनाशो न युक्तः, यस्माज्जिनमतत्यागहेतुत्वाजिनमतत्यागो देहरहितं न गृह्णाति निरतिशयो नातिसूक्ष्मदेहमिव । न च तस्य भवति विवाधा जीवस्य भवान्तराल इव ॥ २४१५॥ २ व्यामूर्तत्वादकृतभावाव विकारदर्शनाच्च । अविनाशकारणाच्च नभस इब न खण्डशो नाशः ॥ २४६७ ॥ ३ नाशे च सर्वनाशो जीवस्य नाशश्न जिनमतत्यागः । ततश्चानिर्मोक्षो दीक्षावैफल्यदोषाश्च ॥ २४६८ ॥ ९८८॥ For Personal use only Page #191 -------------------------------------------------------------------------- ________________ विशेषा वृहद्वत्तिः । ॥९८९॥ नसहरकत ऽसौ। जिनमते हि जीवस्य सतः सर्वथा विनाशोऽसतश्च सर्वथोत्पादः सर्वत्र निषिद्ध एव; यदाह- "जीवा णं भंते ! किं वदति हायंति, अवढिया । गोयमा ! नो वड्दंति, नो हायंति, अवट्ठिया" इत्यादि । अतो जीवस्य सर्वथा नाशेऽभ्युपगम्यमाने जिनमतत्याग एव स्यात् । तथा ततस्तत्सर्वनाशादनिर्मोक्षो मोक्षाभावः प्रामोति, मुमुक्षोः सर्वथा नाशात् । मोक्षाभावे च दीक्षादिकष्टानुष्ठानवैफल्यम् , क्रमेण च सर्वेषामपि जीवानां सर्वनाशे संसारस्य शून्यताप्राप्तिः, कृतस्य च शुभाशुभकर्मणो जीवस्य सर्वनाश एवमेव नाशात् कृतनाशप्रसङ्ग इत्यादि वाच्यमिति न जीवस्य खण्डशो नाशः। गृहकोकिलादीनां पुच्छादिखण्डस्य पृथग्भूतत्वेन प्रत्यक्षत एवं नाशो दृश्यत इति चेत् । तदयुक्तम् । औदारिकशरीरस्यैव हि तत् खण्डमध्यक्षतो वीक्ष्यते, न तु जीवस्य, तस्यामूर्तत्वेन केनापि खण्डयितुमशक्यत्वादिति ॥ २४६८॥ अथात्रैव पराभिप्रायमाशक्य दूषयति अह खंधो इव संघाय-भेयधम्मा स तो वि सव्वेसिं । अवरोप्परसंकरओ सुहाइगुणसंकरो पत्तो ॥२४६९॥ अथ पुद्गलस्कन्ध इव सावयवत्वात् स जीवः संघात-भेदधर्माऽभ्युपगम्यते, यथा कचिद् विवक्षितपुद्गलस्कन्धेऽन्यस्कन्धगतं खण्डं समागत्य संहन्यते संबध्यते, तद्गतं च खण्डं भित्वाऽन्यत्र गच्छति, एवं जीवस्याप्यन्यजीवखण्डं संहन्यते, तद्गतं तु भिद्यत इत्येवं संघातभेदधर्मा जीव इष्यत इति । अतः खण्डशो नाशेऽपि संघातस्यापि सद्भावाद् न तस्य सर्वनाश इति परस्याभिप्रायः । अत्र दुषणमाह- 'तो वि सव्वेसिं इत्यादि' एवमपि च सति सर्वेषामपि सर्वलोकवर्तिनां जीवानां परस्परसंकरतः सुखादिगुणसंकरः प्राप्तः । इदमुक्तं भवति- यदैकं जीवसंबन्धिशुभाशुभकर्मान्वितं खण्डमन्यजीवस्य संबध्यते, अन्यसंबन्धि तु खण्डं तस्य संबध्यते, तदा तत्सुखादयोऽन्यस्य प्रसजन्ति, अन्यसुखादयस्तु तस्य, इत्येवं सर्वजीवानां परस्परं सुखादिगुणसांकय स्यात् । तथैकस्य कृतनाशः, अन्यस्याकृताभ्यागम इत्यादि वाच्यमिति ॥ २४६९ ॥ . अन्यमपि पराभिप्रायमाशङ्कय दूषणान्तरमाहअह अविमुक्को वि तओ नोजीबो तो पइप्पएसं ते।जीवम्मि असंखेजा नोजीवा नत्थि जीवो ते ॥२४७०॥ जीवा भगवन् ! किं वर्धन्ते, हीयन्ते, अवस्थिताः । गौतम! नो वर्धन्ते, नो हीयन्ते, अवस्थिताः । २ अथ स्कन्ध हव सज्ञात-भेदधर्मा स ततोऽपि सर्वेषाम् । परस्परसंकरतः सुखादिगुणसंकरः प्राप्तः ॥ २४६९ ॥ ३ अथाविमुक्तोऽपि सको नोजीवस्ततः प्रतिप्रदेशं ते । जीवेऽसंख्येया नोजीवा नास्ति जीवस्ते ॥ २४७० ॥ For Personal and Use Only Page #192 -------------------------------------------------------------------------- ________________ सख विशेषा बृहदा ॥९९०॥ अथैतदोषभयान जीवस्य च्छेदोऽभ्युपगम्यते, किन्त्वविमुक्तोऽप्यविच्छिन्नोऽपि जीवसंबद्धोऽपि तकोऽसौ जीवदेशो नो. जीवस्त्वयेष्यते, यथा धर्मास्तिकायायकदेशो नोधर्मास्तिकायादिः । ततस्तहि प्रतिप्रदेशं ते तव नोजीवसद्भावादेकैकस्मिन्नात्मन्यसंख्येया KO नोजीवाः पाप्ताः, ततस्ते तब नास्ति कापि जीवसंभवः, सर्वेषामपि जीवानां प्रत्येकमसंख्येयनोजीवत्वप्राप्तेरिति ।। २४७० ।। दूषणान्तरमपि प्रसञ्जयनाह- ऐवमजीवा वि पइप्पएसभेएण नोअजीव त्ति। नत्थि अजीवा केइ कयरे ते तिन्नि रासि त्ति ? ॥२४७१॥ एवमजीवा अपि धर्मास्तिकायादयो घणुक-स्कन्धादयो घटादयश्च प्रतिप्रदेशभेदतोऽजीवैकदेशत्वाद् नोअजीवाः, घटैकदेशनोघटवदिति, अतोऽजीवाः केचनापि न सन्ति, परमाणनामपि पुद्गलास्तिकायलक्षणाजीवैकदेशत्वेन नोअजीवत्वात् सर्वत्र नोअजीवानामवोपपद्यमानत्वात् । ततश्च कतरे ते त्रयो राशयः- त्वया ये राजसभायां प्रतिष्ठिताः, उक्तन्यायेन नोजीव-नोअजीवलक्षणराशिद्वयस्यैव सद्भावात् । इति । तस्माद् बहुदोषप्रसङ्गाद् न जीवश्छिद्यत इति स्थितम् ।। २४७१ ।। छियता वाऽसौ तथापि न नोजीवसिद्धिरिति दर्शयन्नाहछिन्नो व होउ जीवो कह सो तल्लक्खणो वि नोजीवो ? । अह एवमजीवस्स वि देसो तो नोअजीवो त्ति ॥२४७२॥ एवं पि रासओ ते न तिन्नि चत्तारि संपसज्जंति । जीवा तहा अजविा नोजीवा नो अजीवा य ॥२४७३॥ पुच्छाद्यवयवच्छेदेन च्छिन्नोऽपि भवतु गृहकोकिलादिजीवः, केवलं तस्य जीवस्य लक्षणानि स्फुरणादीनि यस्यासौ तल्लक्षणोऽपि सन्नसौ पुच्छादिदेशः कथं केन हेतुना नोजीवो भण्यते ? । इदमुक्तं भवति-संपूर्णोऽपि गृहकोकिलाजीवः स्फुरणादिलक्षणैरेव जीवो भण्यते, स्फुरणादीनि च लक्षणानि च्छिन्ने तदवयवेऽपि पुच्छादिके दृश्यन्ते, अतस्तल्लक्षणयुक्तोऽप्यसौ किमिति जीवो न भण्यते येन नोजीवकल्पनाऽत्र विधीयते ? इति । 'अह एवमिति' अथैवं जीवलक्षणैः सद्भिरपि पुच्छादिकस्तदवयवो नोजीच एवेष्यते, न पुनः स्वाग्रहस्त्यज्यत इत्यर्थः । अत्र मूरिराह- 'तो त्ति' ततस्तर्हि अजीवस्यापि घटादेर्देशो नोअजीवः प्रामोति, जीवैकदेशनोजीववदिति । अस्त्वेवं , एवमजीवा अपि प्रतिप्रदेशभेदेन नौअजीचा इति । न सन्त्यजीवाः केचित् कतरे से प्रयो राशय इति ॥ २४७१॥ २ छिनो वा भवतु जीवः कथं स तलक्षणोऽपि नोजीवः । अथैबमजीवस्यापि देशस्ततो नोअजीव इति ॥ २५७२ ॥ एवमपि राशयस्ते न अयश्चत्वारः संप्रसजन्ति । जीवास्तथाऽजीवा नोजीवा नोअजीवाश्च ॥ २४७३ ॥ MATHASHARE ॥९९०॥ For Personal and Present Page #193 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा. न किश्चिद मम विनश्यतीति चेत् । नैवम् । कुतः ? इत्याह- ‘एवं पीत्यादि' एवमप्यभ्युपगम्यमाने ये भवता त्रय एव राशय इष्यन्ते ते न घटन्ते, किन्तु चत्वारो राशयः संप्रसजन्ति, तद्यथा- जीवाः, तथाऽजीवाः, नोजीवाः, नोअजीवाश्चेति ॥२४७२॥२४७३॥ अत्र यः परस्य परिहारस्तस्य स्वपक्षेऽपि समानतां दिदर्शयिषुः मूरिराहअह ते अजीवदेसो अजीवसामण्णजाइ-लिङ्गो त्ति। भिन्नो वि अजीवो च्चिय न जीवदेसो वि किं जीवो ॥२४७४॥ अथ ते तवाजीवस्य जीवस्कन्धादेर्देश एकदेशो भिन्नोऽपि स्कन्धात् पृथग्भूतोऽप्यजीव एव न तु नोअजीवः । कुतः ? इत्याहअजीवन सामान्ये जाति-लिङ्गे यस्यासावजीवसामान्यजाति-लिङ्ग इति कृत्वा । तत्राजीवत्वं जातिः, पुंलिङ्गलक्षणं च लिङ्गम् । एतच्च द्वयमप्यजीव-तदेशयोः सामान्यमेव, ततस्तद्देशोऽप्यजीव एव । हन्त ! यद्येवम् , तर्हि जीवदेशोऽपि किमिति जीवो नेष्यते, तस्यापि जीवेन समानजाति-लिङ्गत्वादिति ॥ २४७४ ॥ गाथाचतुर्थपादोक्तमेवार्थ प्रमाणेन द्रढयन्नाहछिन्नगिहकोलिया विहु जीवो तल्लक्खणेहिं सयलो व्व । अह देसो त्ति न जीवो अजीवदेसो तिनोऽजीवो ॥२४७५॥ छिन्नग्रहकोकिलापि-छिन्नः पुच्छादिको गृहकोकिलादिजीवावयवोऽपीत्यर्थः । किम् ? इत्याह- जीवः, इति प्रतिज्ञा । हेतुमाह'तल्लक्खणेहिं ति' तल्लक्षणैर्हेतुभूतैः- स्फुरणादितल्लक्षणयुक्तत्वादित्यर्थः। 'सयलो व त्ति' यथा सकला परिपूर्णोऽच्छिन्नो गृहकोकिलादिजीव इत्यर्थः, एष दृष्टान्तः । अथ गृहकोकिलादेर्जीवस्य पुच्छादिकस्तदवयवो देश एवेति कृत्वा न जीव इष्यते, संपूर्णस्यैव जीवत्वात् । ययेवम् , अजीवस्यापि घटादेर्देशो नो नैवाजीवः पामोति, संपूर्णस्यैवाजीवत्वात् । ततोऽयमजीवदेशोऽपि नोअजीव एव स्यात् , न स्वजीवः । तथा च सति स एव राशिचतुष्टयप्रसङ्ग इति ।। २४७५ ॥ यदुक्तम्- 'इच्छइ जीवपएसं नाजीवं जं च समभिरूढो वि' इत्यादि । तत्राह-- नोजीवं ति न जीवादण्णं देसमिह समभिरूढो वि । इच्छइ बेइ समासं जेण समाणाहिगरणं सो ॥२४७६॥ ॥९९२॥ १ अथ तेऽजीवदेशोऽजीवसामान्यजाति-लिङ्ग इति । भिन्नोऽप्यजीव एव न जीवदेशोऽपि किं जीवः १ ॥ २४७५ ॥ २ छिन्नगृहकोकिलापि खलु जीवस्तलक्षणैः सकल इव ! अथ देश इति न जीवोऽजीवदेश इति नोमजीवः ॥ २५७५ ॥ ३ गाथा २४६२ ॥ ५ नोजविमिति न जीवादन्यं देशमिह समभिरूडोऽपि । इच्छति ब्रवीति समासं येन समानाधिकरणं सः ॥ २४७६ ॥ For Personal and Use Only Page #194 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९२॥ Jain Education Inter 'जीवेय से पएसे जीवपएसे एव नोजीवो । इच्छइ न य जीवदलं तुमं व गिहकोलियापुच्छं || २४७७|| न य रासिभेयमिच्छइ तुमं व नोजीवमिच्छमाणो वि । अन्नो वि नओ नेच्छइ जीवाजीवाहियं किं पि ॥ २४७८ ॥ बृहद्वृत्तिः । व्याख्या - इह “जीवे य से पएसे य से सपएसे नोजीवे" इत्यत्रानुयोगद्वारोक्तमुत्रालापके समभिरूढनयोऽपि नोजीवमिति नेच्छतीति संबन्ध:- नोजवित्वेन नेच्छतीत्यर्थः । कं कर्मतापन्नम् ? । देशम् । कथंभूतम् । जीवादन्यं जीवाद् व्यतिरिक्तं देशं नोजीवं समभिरूढनयोऽपि नेच्छति किन्त्वव्यतिरिक्तमेव तं तस्मादिच्छतीत्यर्थः । कुत एतद् विज्ञायते १ इत्याह- येन कारणेन देश - देशिनोः | कर्मधारय लक्षणं समानाधिकरणमेव समासमसौ समभिरूढनयो ब्रवीत्यभ्युपगच्छति, न पुनर्नैगमादिरिव तत्पुरुषमित्यर्थः । समानाधिकरणसमासश्च नीलोत्पलादीनामिव विशेषण विशेष्याणामभेद एव भवति । अतो ज्ञायते जीवादनन्यरूपमेव देशं नोजीवमिच्छति समभिरूढ इति, एवं कथं तृतीयराशिः स्यात् ? इति । तदेव समभिरूढाभिमतं समानाधिकरणसमासं दर्शयति- 'जीवे य से इत्यादि । ferral प्रदेश जीवप्रदेश: स एव 'नोजीवो त्ति' स एव जीवादव्यतिरिक्तो जीवप्रदेशो नोजीव इत्येवमिच्छति समभिरूढनयः, न पुनर्जीवदलं जीवात् पृथग्भूतं तत्खण्डं नोजीवमिच्छत्यसौ, यथा गृहकोकिलादीनां पुच्छादिखण्डं नोजीवं त्वमिच्छसीति । अपि च, नोजीवमिच्छपि समभिरूढनयो यथा त्वं तथा नोजीवराशेजवाजीवराशिद्वयाद् भेदं नेच्छति, किन्तु जीवाजीव लक्षणं राशिद्वयमेवेच्छति, स्त्रैवान्तर्भावात् । तथाऽन्योऽपि नैगमादिर्नयो जीवा जीवेभ्योऽधिकं किमपि नोजीववस्तु नेच्छत्येव । ततस्त्वदीप एवायं नूतनः कश्चिद् मार्ग इति ।। २४७६ ।। २४७७ ।। २४७८ ॥ तथाऽभ्युपगम्यापि सूरिराह इच्छउ व समभिरूढो देसं नोजीवमेगनइयं तु । मिच्छत्तं सम्मत्तं सव्वनयमयोवरोहेणं ॥ २४७९॥ 2 जीवश्व स प्रदेशो जीवप्रदेश एव नोजीवः । इच्छति न च जीवदलं त्वमिव गृहकोकिला पुच्छम् ॥ २४७७ || न च राशिभेदमिच्छति त्वमिव नोजीवमिच्छन्नपि । अन्योऽपि नयो नेच्छति जीवाजीवाधिकं किमपि ॥ २४७८ ॥ २ जीवन स प्रदेशश्व तस्य स्वप्रदेशो नोजीवः । ३ इच्छतु वा समभिरूढो देशं नोजीवमैकनयिकं तु । मिध्यात्वं सम्यक्त्वं सर्वनयमतोपरोधेन ॥ २४७९ ॥ For Personal and Private Use Only ९९२॥ Page #195 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९३॥ Jain Educationa Inter तं जइ सव्वनयमयं जिणमयमिच्छसि पवज्ज दो रासी । पयविप्पडिवत्तीए वि मिच्छत्तं किं नु रासीसु ?|| २४८०॥ इच्छतु वा समभिरूढनयस्त्वमिव जीवाद भिन्नमपि तदेशं नोजीवम्, तथाप्येकनयस्येदं मतमैकनयिकम्, मिध्यात्वं चैतच्छा क्यमतवत्, इत्यतो न तत् प्रमाणीकर्तव्यम् । सम्यक्त्वं तु सर्वनयमतावरोधेन समस्तनयमतसंग्रहेणैव भवति । ततो यदि सर्वनयमयं जनमतं प्रमाणमिच्छसि तदा प्रतिपद्यख जीवा - ऽजीवलक्षणौ द्वावेव राशी, अन्यथा “पैयमक्खरं पि एकं पि जो न रोएइ सुत्तनिद्दिवं । सेसं रोयन्तोऽवि हु मिच्छद्द्द्दिट्ठी मुणेयच्वो ॥ १ ॥ " १२५ इत्यादिवचनात् पदविप्रतिपत्त्यापि मिध्यात्वमापद्यते, किमुत सकलेषु राशिषु विप्रतिपत्या तद् न भविष्यति । इति ॥२४८० ॥ तदेवं युक्तिभिर्गुरुणा संबोध्यमाने रोहगुप्तेऽग्रतः किं संजातम् १ इत्याह ऐवं पि भण्णमाणो न पव्वज्जइ सो जओ तओ गुरुणा । चिंतियमयं पणट्ठो नासिहई मा बहुं लोगं ॥२४८१॥ तो णं रायसभाए निग्गिहामि बहुलोगपच्चक्खं । बहुजणनाओऽवसिओ होही अगेज्झपक्खो त्ति ॥ २४८२ ॥ तो बलसिरिनिवपुरओ वायं नाओवणीयमग्गाणं । कुणमाणाणमईया सीसा ऽऽयरियाण छम्मासा ॥२४८३ ॥ एक्को वि नावसिज्जइ जाहे तो भणइ नरवई नाहं । सत्तो सोउं सीयंति रज्जकज्जाणि मे भगवं ! ॥२४८४|| गुरुणाऽभिहिओ भवओ सुणावणत्थमियमेत्तियं भणियं । जइ सि न सत्तो सोउं तो निग्गिण्हामि णं कल्लं ॥ १ तद् यदि सर्वनयमयं जिनमतमिच्छसि प्रपयस्त्र द्वौ राशी पदविप्रतिपत्याऽपि मिध्यात्वं किं नु राशिषु ? || २४८० ॥ २ पदमक्षरमध्येकमपि यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि च मिथ्यादृष्टिर्ज्ञातव्यः ॥ १ ॥ ३ एवमपि भण्यमानो न प्रपद्यते स यतस्ततो गुरुणा चिन्तितमयं प्रनष्टो नाशयतु मा बहुं लोकम् || २४८१ ॥ राजसभार्या निगृह्णामि बहुलोकप्रत्यक्षम् । बहुजनज्ञातोऽवसितो भवेद्ग्राह्यपक्ष इति । २४८२ ।। ततो बलश्रीनृपपुरतो वादं न्यायोपनीतमार्गाणाम् । कुर्वतामतीताः शिष्याचार्याणां पद् मासाः ॥ ३४८३ ॥ एकोऽपि नावसथते यदा ततो भणति नरपतिर्नाहम् । शक्तः श्रोतुं सीदन्ति राज्यकार्याणि मे भगवन् ! ॥ २४८४ ॥ गुरुणाऽभिहितो भवतः श्रावणार्थमिदमियद् भणितम् । यद्यसि न शक्तः श्रोतुं ततो निगृह्णामि कल्ये ॥ २४८५ ॥ For Personal and Private Use Only बृहद्वतिः । ॥ ९९३ ॥ Page #196 -------------------------------------------------------------------------- ________________ 5 BASIC STRamete विशेषा बृहद्वति।। ॥९९४॥ प्रकटार्था एवैताः, नवरं 'बहुजणनाओऽवसिउ त्ति' बहुजनस्य ज्ञातो विदितोऽवसितो मया जितः सन्नग्राह्यवचनः सर्वस्यापि भविष्यति । 'तो बलसिरिनिवपुरउत्ति' ततो बलश्रीनाम्नो राज्ञः पुरत इत्यर्थः । 'नाओवणीयमग्गाणं नि' नीयते संवित्तिं प्राप्यते वस्त्वनेन इति न्यायः प्रस्तुतार्थसाधक प्रमाणं, येनोपन्यस्तेन सतोपनीतो ढौकितः प्रसङ्गेनागतः सकलस्यापि तर्कस्य मार्गो येषां ते तथा तेषां न्यायोपनीतमार्गाणां रोहगुप्त-श्रीगुप्तसूरीणामिति ॥ २४८१ ॥ २४८२ ॥ २४८३ ॥२४८४ ॥ २४८५ ॥ ततो द्वितीयदिने किमभूत् ? इत्याह'बीयदिणे बेइ गुरू नरिंद ! जं मेइणीए सब्भूयं । तं कृत्तियावणे सव्वमत्थि सव्वप्पतीयमियं ॥ २४८६ ॥ तं कुत्तियावणसुरो नोजीवं देहि जइ न सो नत्थि। अहभणइ नत्थि तो नत्थि किंव हेउप्पबंधेणं ॥२४८७॥ तं मग्गिजउ मुल्लेण सव्ववत्थूण किंत्थ कालेण,।इय होउ त्ति पवण्णे नरिंद-पइवाइ-परिसाहिं ॥ २४८८ ॥ सिरिगुत्तेणं छलुगो छम्मासा विकट्टिऊण वाए जिओ।अहरण कुत्तिआवण चोयालसएण पुच्छाण॥२४८९॥ व्याख्या-द्वितीयदिने ब्रवीति गुरुः श्रीगुप्तसूरिः-नरेन्द्र ! पृथिवीपते !- इह मेदिन्यां पृथिव्यां यत् किमपि सद्भूतं विद्यमान वस्तु तत् सर्वमपि कुत्रिकापणेऽस्तीति सर्वजनस्य भवतां च प्रतीतमेवेदम् । तत्र कूनां स्वर्ग-पाताल-मत्यभूमीनां त्रिकं कुत्रिकं तात्स्थ्यात् तद्यपदेश इति कृत्वा तत्स्थलोका अपि कुत्रिकमुच्यते, कुत्रिकमापणयति व्यवहरति यत्र हटेऽसौ कुत्रिकापणः । अथवा, धातु-जीव-मूलP लक्षणेभ्यस्त्रिभ्यो जातं त्रिजं सर्वमपि वस्त्वित्यर्थः, कौ पृथिव्यां त्रिजमापणयति व्यवहरति यत्र हट्टे स कुत्रिजापणः। अस्मिंश्च कुत्रि कापणे वणिजः कस्यापि मन्त्राधाराधितः सिद्धो व्यन्तरसुरः क्रायकजनसमीहितं सर्वमपि वस्तु कुतोऽप्यानीय संपादयति । तन्मूल्यद्रव्यं तु वणिगेव गृह्णाति । अन्ये तु वदन्ति- 'वणिग्रहिताः सुराधिष्ठिता एव त आपणा भवन्ति । ततो मूल्यद्रव्यमपि स एव व्यन्तरसुरः . द्वितीयदिने ब्रवीति गुरुर्नरेन्द्र ! यद् मेदिन्यां सद्भूतम् । तत् कुत्रिकापणे सर्वमस्ति सर्वप्रतीतमिदम् ॥ २४८६ ॥ तत् कुत्रिकापणसुरो नोजीव देहि यदि न स नास्ति । अथ भणति नास्ति ततो नास्ति किं वा हेतु-प्रबन्धेन ? ॥ २४८७॥ तदू मार्यन्तां मूल्येन सर्ववस्तूनि किमत्र कालेन । एवं भवत्विति प्रपन्ने नरेन्द्र प्रतिवादि-परिषानः ॥ २४८८ ॥ श्रीगुप्तेन पडुलूकः षड् मासान् विकृष्य वादे जितः । उदाहरणानां कुत्रिकापणे चतुश्चत्वारिंशता शतेन पृच्छानाम् ॥ २४८९ ॥ २ क.ग. 'मूल जीवल' ॥९९४॥ Jain Educationa.Inter For Personal and Price Use Only Page #197 -------------------------------------------------------------------------- ________________ JOD विशेषा० ॥९९५॥ स्वीकरोति । एते च कुत्रिकापणाः प्रतिनियतेष्वेवोजयिनी-भृगुकरछनगरादिस्थानेषु कापि कियन्तोऽप्यासन् , इत्यागमेऽभिहितम् । ततस्तस्मात् कुत्रिकापणसुरो यदि मूल्येन याचितः सन् नोजीवं जीवाजीवव्यतिरिक्तवस्तुरूपं कमपि ददाति तदाऽसौ न नास्त्यपि तु निर्विवादमस्त्येव । अथायमेव वदति- नास्ति तव्यतिरिक्तः कोऽपि नोजीवस्तदा नास्त्येवासौ, किं तन्नास्तित्वसाधनाय युष्मद्राज्यप्रयोजनक्षतिकारिणा क्लेशफलेन हेतुपबन्धोपन्यासेन ? इति । तत् तस्माद् याच्यन्ता मूल्येन सर्ववस्तूनि कुत्रिकापणसुरः, किमत्र कालेन कालविलम्बन ? इत्यर्थः । एवं गुरुभिरुक्त बलश्रीनरेन्द्रेण प्रतिवादिना रोहगुप्तेन सभ्यपर्षदा च युक्तियुक्तत्वात् 'एवं भवतु' इति प्रतिपन्ने श्रीगुप्ताचार्येण षडुलूको रोहगुप्तः पूर्व षड् मासान् विक्रष्यातिवाह्य वादे जितो निगृहीतः। केन ? इत्याह-कुत्रिकापणे यानि वक्ष्यमाणभू-जल-ज्वलनाद्याहरणान्युदाहरणानि तद्विषयपृच्छानां चतुश्चत्वारिंशेन शतेन, प्राकृतशैल्या छन्दोबन्धानुलोम्यादापत्वादत्र व्यत्ययेन निर्देश इति ॥२४८६ ॥२४८७ ॥२४८८ ॥ २४८९ ॥ कथं पुनरिदं चतुश्चत्वारिंशं शतं पृच्छानां भवति ? इत्याह-- भू-जल-जलणा-निल-नह-काल-दिसा-ऽऽया मणो यदव्वाई। भण्णंति नवेयाइं सत्तरस गुणा इमे अण्णे॥२४९०॥ रूव-रस गंध-फासा संखा परिमाणमहमह-पुहुत्तं च । संजोग-विभाग-परा-ऽपरत्तबुद्धी सुहं दुक्खं ॥२४९१॥ इच्छा दोस-पयत्ता एत्तो कम्मं तयं च पंचविहं । उक्खेवण-वक्खेवण-पसारणाऽऽकुंचणं गमणं ॥ २४९२॥ सत्ता सामण्णं पिय सामण्णविसेसया विसेसोय। समवाओ य पयत्था छ छत्तीसप्पभेयाय ॥ २४९३ ॥ पगईए अगारेण य नोगारोभयनिसहओ सव्वे । गुणिआ ओयालसयं पुच्छाणं पुच्छिओ देवो ॥२४९४॥ भू-जल-ज्वलना-ऽनिल-नमः-काल-दिगा-5ऽत्मानो मनश्च द्रव्याणि । भण्यन्ते नवैतानि सप्तदश गुणा इमेऽन्ये ।।२४९०॥ रूप-रसभान्ध-स्पर्शाः संख्या परिमाणमय महत्-पृथक्त्वे च । संयोग-विभाग-परा-उपरत्व-बुद्धयः सुखं दुःखम् ॥ २४९१ ॥ इच्छा द्वेष प्रयत्नावितः कर्म तच्च पञ्चविधम् । उत्क्षेपणाऽवक्षेपण-प्रसारणा ऽऽकुचनानि गमनम् ॥ २४९२ ॥ सत्ता सामान्यमपि च सामान्यविशेषका विशषश्च । समवायश्च पदार्थाः षट् षट्त्रिंशस्त्रभेदाश्च ॥ २४९३ ॥ प्रकृत्याऽकारेण च नोकारोभयनिषेधतः सर्वे । गुणितास्त्वेकचत्वारिंशता शतं पृच्छानां पृष्टो देवः ॥ २४९४ ॥ ९९५॥ Jan Education Internal For Personal and Price Use Only Page #198 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९६ ॥ इह द्रव्य-गुण-कर्म- सामान्य- विशेष - समवायलक्षणाः षड् मूलपदार्थास्तेन षडुलूकेन कल्पिताः । तत्र द्रव्यं नवधा । कथम् ? इत्याह- 'भू-जलेत्यादि' भूमिः, जलम्, ज्वलनः, अनिलः, नभः, कालः, दिकू, आत्मा, मनवेत्येतानि नव द्रव्याणि भण्यन्ते । गुणाः सप्तदश भवन्ति, तथा रूपं रसः, गन्धः, स्पर्शः, संख्या, परिमाणम्, महत्त्वम्, पृथक्त्वम्, संयोगः, विभागः, परा-परत्वे, बुद्धिः, सुखम्, दुःखम्, इच्छा, द्वेषः, प्रयत्नश्चेति । इतः कर्म तत् पुनः पञ्चविधम्, तद्यथा- उत्क्षेपणम्, अवक्षेपणम्, आकुश्चनम्, प्रसारणम्, गमनमिति + सामान्यं त्रिविधम्, तद्यथा- सत्ता, सामान्यम्, सामान्यविशेषश्चेति । तत्र द्रव्य-गुण-कर्मलक्षणेषु त्रिषु पंदार्थेषु सद्बुद्धिहेतुः सत्ता, सामान्यं द्रव्यत्व-गुणत्वादि, सामान्यविशेषस्तु पृथिवीत्व - जलस्व- कृष्णत्व-नीलत्वाद्यवान्तरसामान्यरूप इति । अन्ये स्वित्थं सामान्यस्य त्रैविध्यमुपवर्णयन्ति - अविकल्पं महासामान्यम्, त्रिपदार्थसद्बुद्धिहेतुभूता सत्ता, सामान्यविशेषो द्रव्यत्वादि । महासामान्य-सत्तयोविंशेव्यत्यय इत्यन्ये । द्रव्य-गुण-कर्मपदार्थत्रय सद्बुद्धिहेतुः सामान्यम्, अविकल्पा सत्तेत्यर्थः । सामान्यविशेषस्तु द्रव्यत्वादिरूप एव । इत्यलं प्रसङ्गेनेति । विशेषश्चान्त्यः । समवायपदार्थचेति । तदेवमेते द्रव्यादयः षट् पदार्थाः पट्त्रिंशत्प्रभेदाः- नवानां द्रव्याणां सप्तदशानां गुणानां पञ्चानां कर्मणां त्रयाणां सामान्यानाम्, विशेष समवाययोश्च मीलने षट्त्रिंशद् विकल्पा भवन्तीत्यर्थः । एते च सर्वे प्रकृत्या, अकारेण, नोकारेण, उभयनिषेध यथेत्येतैवतुर्भिः प्रकारैर्गुणिताः सन्तो यच्चतुश्चत्वारिंशं शतं पृच्छानां भवति तत् पृष्टः कुत्रिकापणदेवः । इदमत्र हृदयम् - नरहितं शुद्धं पदमिह प्रकृतिरुच्यते, तया शुद्धपदरूपया प्रकृत्या पृथिव्यादयः पदार्थाः पृच्छयन्ते, तथथा - 'पृथिवीं देहि' इत्यादि । तथा, लुप्तस्य नञः स्थाने योऽकारस्तेन चाकारेण संयुक्तया प्रकृत्या पृच्छा विधीयते, यथा 'अपृथिवीं देहि' इत्यादि । तथा नोकारेण संयुक्तया प्रकृत्या पृच्छा यथा- 'नो पृथ्वी देहि' इत्यादि । तथा, नोकाराऽकारलक्षणं यदुभयं तेन योऽसौ प्रकृत्या निषेधस्तस्माच्च पृष्टः सुरो यथा- 'नोअपृथिवीं देहि' इत्यादि । एवं जलादिष्वपि प्रत्येकमेते प्रकृत्य-कार- नोकारो-भयनिषेधलक्षणाश्चत्वारः पृच्छाप्रकारा वक्तव्या इति । एतदभिप्रायत्रता प्रोक्तम्— 'सब्वे गुणिआ' इति । आह- ननु 'पृथिवीं देहि' इत्यादिका याचना एवं कथं पृच्छाः प्रोच्यन्ते ? | सत्यम्, किन्तु 'पृथिवीं देहि' इत्यादियाचनाद्वारेण पृथिव्याद्यस्तित्वमेवासौ देवः पृच्छयते, 'नोजीवं याचितो यद्यसौ जीवा-ऽजीवव्यतिरिक्तं तं दास्यति तदाऽयमस्ति नान्यथा इत्येवमेव प्रतिज्ञातत्वात् । ततो याचना अध्येतास्तस्वतः पृच्छा एवेत्यदोषः || २४९० ।। २४९१ ।। २४९२ ।। २४९३ ॥ २४९४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९९६ ॥ Page #199 -------------------------------------------------------------------------- ________________ विशेषा ॥९९७॥ rate कथं पुनरेताः कुत्रिकापणसुरस्य पृच्छाः कृताः ? इत्याशङ्कय दिङ्मात्रोपदर्शनार्थमायं पृथिवीलक्षणं भेदमधिकृत्याहपुढवि त्ति देइ लेढुं देसो वि समाणजाइ-लिंगो त्ति | पुढवि त्ति सोऽपुढवीं देहि त्ति देइ तोयाइं ॥२४९५॥ पृथिवीं याचितः कुत्रिकापणसुरो लेष्टुं ददाति । आह- अप्रस्तुतमिदम् , अन्यस्मिन् याचितेऽन्यस्य प्रदानात् । नैवम् । कुतः ? इत्याह- 'देसो वीत्यादि देशोऽपि लेष्टुलक्षणः 'पुढवि त्ति' पृथिव्येव मन्तव्या, पृथिवीत्वलक्षणाया जातेः स्त्रीलिङ्गलक्षणस्य लिङ्गस्य च समानत्वात् । इह यत्र पृथिवीत्वजातिः स्त्रीलिङ्गं च वर्तते तत् 'पृथिवी' इति व्यवहर्तव्यम् , यथा रत्नप्रभादि, तथा च लेष्टुः, तस्मात् पृथिवीति । 'अपृथिवीं देहि' इत्येवं याचितोऽसौ देवस्तोयादि प्रयच्छति ॥ २४९५॥ नोपृथिवीं याचितस्तर्हि किं ददाति ? इत्याहदेसपडिसेहपक्खे नोपुढवीं देइ लेठ्ठदेसं सो । लेठ्ठद्दव्वावेक्खो कीरइ देसोवयारो से ॥ २४९६ ॥ इहरा पुढवि च्चिय सो लेट्छु व्व समाणजाइलक्खणओ। लेठ्ठदलं ति व देसो जइ तो लेठू वि भूदेसो॥२४९७॥ नोशब्दस्य देशप्रतिषेधपक्षे नोपृथिवीं याचितोऽनन्तरमेव समस्तपृथीत्वेनोपचरितस्य लेष्टोरेव देशं तत्खण्डरूपं ददात्यसौ देवः। आह- ननु देशनिषेधपक्षे नोपृथ्वी तद्देश एवं गृह्यते, यस्तु लेष्टुदेशः स पृथ्वीदेशस्यापि देश एव, न तु पृथ्वीदेशः, तत् कथं नोपृथ्वीं याचितस्तं ददाति ? इत्याह- 'लेठ्ठदव्वेत्यादि' लेष्टुद्रव्यापेक्षः 'से' तस्य लेष्टुदेशस्य देशोपचारः क्रियते । इदमुक्तं भवति- लेष्टौ तावदनन्तरोक्तयुक्तेः संपूर्णपृथ्वीद्रव्यत्वमारोपितम् , ततो लेष्टुलक्षणपृथ्वीद्रव्यापेक्षया तद्देशस्यापि पृथ्वीदेशत्वमुपचर्यते, इतरथाऽन्यथा । पुनः परमार्थतो लेष्टुवत् समानजात्यादिलक्षणत्वादिति पूर्वोक्तहेतोः सोऽपि लेष्टुदेशः पृथ्व्येव मन्तव्या। अथ पराभिप्रायमाविष्कृत्य 11९९७॥ , पृथिवीति ददाति लेष्टुं देशोऽपि समानजाति-लिङ्ग इति । पृथिवीति सोऽपृथिवीं देहीति ददाति तोयादि ॥ २४९५ ॥ २ देशप्रतिषेधपक्षे नोपृथिवीं ददाति लेष्टुदेशं सः । लेष्टुद्रव्यापेक्षः क्रियते देशोपचारतस्तस्य ॥ २४९६ ।। इतरथा पृथिव्येव स लेष्टुरिव समानजातिलक्षणतः । लेष्टुदलमिति वा देशो यदि ततो लेष्टुरपि भूदेशः ॥ २४९७ ॥ For Personal and Use Only Page #200 -------------------------------------------------------------------------- ________________ विशेषा० ॥९९८ अननस कला परिहारार्थमाह- 'लेट् ठुदलं ति व देसो जइ त्ति' यदि तु भोः पर ! त्वं मन्यसे- योऽयं लेष्टोदेशः स दलं लेष्टोरेव खण्डमात्रम् , ततः समानजातिलक्षणत्वेऽपि नासौ पृथ्वीति । अत्र परिहारमाह- 'तो लेठू वि भूदेसो त्ति' । ततस्तर्हि 'पुढवी त्ति देइ लेट्टुं देसो विबृहद्वत्तिः । इत्यादौ यः पूर्व लेष्टुः पृथ्वीत्वेनोक्तः सोऽपि भुवः पृथिव्या देश एव । ततस्त्वदभिप्रायेण सोऽपि पृथ्वीदलरूपत्वाद् न पृथ्वी, लेष्टुदेशवदिति ॥ २४९६ ॥ २४९७ ॥ अस्त्वेवमिति चेत् । तदयुक्तम् । कुतः ? इत्याह 'देहि भुवं तो भणिए सव्वाणेया न यावि सा सव्वा । सक्का सक्केण वि याणेउं किमुयावसेसेणं ? ॥२४९८॥ यदि लेष्टुर्न पृथ्वी, ततस्तर्हि 'भुवं देहि' इत्युक्ते सर्वापि संपूर्णा साऽऽनेया प्रसज्यते, न च सा सर्वा शक्रेणाप्यानेतुं शक्या, किमुतावशेषेण कुत्रिकापणदेवादिमात्रेण ? इति । तर्हि किमत्र तत्त्वम् ? इति भवन्त एव कथयन्तु ? इति ।। २४९८ ॥ इत्थं प्रेरके उपसन्ने दृष्टान्तोपन्यासद्वारेण सूरिः प्रस्तुतार्थनिर्णयमाहजेह घडमाणय भणिए न हि सव्वाणयणसंभवो किंतु । देसाइविसिह चिय तमत्थवसओ समप्पेइ ॥२४९९॥ पुढवि त्ति तहा भणिए तदेगदेसे वि पगरणवसाओ। लेठुम्मि जायइ मई जहा तहा लेठ्ठदेसे वि ॥२५००॥ यथा सामान्येन 'घटमानय' 'पदमानय' इत्युक्तेऽपि न खलु सर्वस्यापि घटस्य सामान्यतयैवानयनसंभवोऽस्ति, किन्तु सर्वस्यानेतुमशक्यत्वात् प्रायः सर्वेण प्रयोजनाभावाच्च, अर्थवशात् सामर्थ्यत एव नियतदेशकालाधवच्छिन्नं विशिष्टमेव कश्चिद् घटमानीय १ देहि भुवं ततो भणिते सानया न चापि सा सर्वा । शक्या शक्रेणापि चानेतुं किमुतावशेषेण ॥ २४९८ ॥ २ यथा घटमानय भणिते न हि सर्वानयनसंभवः किन्तु । देशादिविशिष्टमेव तमर्थवशतः समर्पयति ॥ २४९९ ॥ पृथिवीति तथा भणिते तदेकदेशेऽपि प्रकरणवशात् । लेष्ट्री जायते मतिर्यथा तथा लेष्टुदेशेऽपि ॥ २५०० ॥ ॥९९८॥ Jan Edu Interna For Personal and Price Use Only Page #201 -------------------------------------------------------------------------- ________________ विशेषा ० ॥९९९॥ Jain Education Internat समर्पयति, तथाऽत्रापि 'पृथिवीं देहि' इति भणिते सर्वस्या आनेतुमशक्यत्वात् प्रायस्तया प्रयोजनाभावाच्च यथा तदेकदेशेऽपि पृथि - व्येकांशेऽपि लेष्टौ देवस्य समर्पणमतिर्जायते । कुतः १ इत्याह- प्रकरणवशात्, 'अनेनापि तदेकदेशेन लेण्डुना प्रस्तुतार्थः सेत्स्यति' इत्येवं प्रस्ताववशादित्यर्थः । प्रकृतमाह- 'तहा लेट्ठदेसे वि त्ति' यथा 'पृथिवीं देहि' इत्युक्ते सति प्रतिपादितन्यायेन तदेकदेशेऽपि लेष्टौ समर्पणमतिर्जायते तथा तेनैव प्रकारेण 'नोपृथ्वीं देहि' इत्युक्ते तत्खण्डरूपे तदेकदेशेऽपि समर्पणबुद्धिरुत्पद्यत इति ॥ २४९९ ॥ ।। २५०० ॥ आह- ननु 'ईहरा पुढवि च्चिय सो ले व्व समाणजाइलक्खणओ' इति वचनादेकदेशः पूर्वं भवद्भिः पृथिवीत्वेनोक्तः स कथमिदानीं नोपृथिवी स्यात् १ इत्याशङ्कयाह लेव्वावेक्खाए तह वि तद्देसभावओ तम्मि । उवयारो नोपुढवि पुढवि च्चिय जाइलक्खणओ ॥२५०१ ॥ यद्यपि लेष्वेकदेशः पृथिव्यैव, तथापि 'उवयारो ति तस्मिन् लेष्वेकदेशे नोपृथिवीत्वस्योपचारः क्रियत इत्यर्थः । कया ? इत्याह- लेण्डद्रव्यापेक्षया लेष्टोः प्रागुक्तन्यायेन यत् पृथिवीद्रव्यत्वमारोपितं तदपेक्षयेत्यर्थः । कुतः १ इत्याह- तद्देशभावतो लेष्टुद्रव्यैकदेशत्वादित्यर्थः । प्रागुक्तन्यायेन तावल्लेष्टुरेवेह पृथ्वीद्रव्यं तदपेक्षया च तदेकदेशे नोपृथ्वीत्युपचर्यत इति भावः । परमार्थतस्त्वियं लेक देशलक्षणं नोपृथ्व्येव मन्तव्यम्, समानजातिलक्षणत्वादिति को वै न मन्यते, अस्माभिरेव प्रागुक्तत्वात्, इदीनीमपि च स्मर्यमाणत्वात् इति ।। २५०१ ॥ नोअकारो भयनिषेधपक्षमधिकृत्याह- सेहदुगं गई गमेइ जं तेण नोअपुढवित्ति । भणिए पुढवित्ति गई देसनिसेहे वि तसो || २५०२ ॥ १ गाथा २४९७ । २ लेष्टुद्रव्यापेक्षया तथापि तद्देशभावतस्तस्मिन् । उपचारो नोपृथिवी पृथिव्यैव जातिलक्षणतः ।। २५०१ ।। ३ प्रतिषेधद्विकं प्रकृतिं गमयति यत् तेन नोअपृथिवीति । भणिते पृथिवीति गतिर्देशनिषेधेऽपि तदेशः ॥ २५०२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ ९९९ ॥ Page #202 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः / // 10.00 "द्वौ नौ प्रकृतमर्थ गमयतः" इति वचनाद् नोकाराकारलक्षणं प्रतिषेधद्वयं यस्मात् प्रकृतिं गमयति-प्रकृतमेवार्थ प्रतिपादविशेषायतीत्यर्थः, तेन कारणेन 'नोअपृथ्वी' इति भणिते नोशब्दस्य सनिषेधपरत्वात् पृथिवीगतिर्भवति- पृथिव्याः प्रतिपत्तिर्भवतीत्यर्थः / 'देसनिसेहे वि तद्देसो ति' देशनिषेधवाचके तु नोशब्द तस्या जलादिरूपाया अपृथिव्या एवोत्तरपदे श्रूयमाणाया देशस्तद्देशो गम्यते, देशनिषेधके नोशब्दे नोअपृथिवीति याचिते जलादिरूपापृथिव्येकदेशं देवो ददातीत्यर्थः // 2502 // __ अथ प्रस्तुतार्थतात्पर्यमाहउवयाराओ तिविहं भुवमभुवं नोभुवं च सो देइ / निच्छयओ भुवमभुवं तह सावयवाई सब्वाइं // 2503 // स कुत्रिकापणदेवो याचितः सन् वस्तु ददाति / कतिविधम् ?, किंवा तत् ? इत्याह- त्रिविधं त्रिप्रकारम् , चतुर्थस्य नोअभूपक्षस्य प्रथमपक्ष एवान्तर्भावात् / तत्र भुवं लेष्टुम् , अभुवं जलादि, नोभुवं भूम्येकदेशं ददाति / कुतः ? इत्याह- उपचारात्- व्यवहारनयमताश्रयणादित्यर्थः, स एव हि देशदेशिव्यवहारं मन्यते, न तु निश्चय इति भावः / अत एवाह- 'निच्छयउ इत्यादि' निश्चयतस्तु भुवमभुवं चेत्येवं द्विविधमेव वस्तु ददाति, तृतीयस्य नोभूपक्षस्य देश-देशिव्यवहार एवोपपद्यमानत्वात् , तस्य च निश्चयनयेनानभ्युपगमादिति / तदेवं भू-जल-जलण' इत्यादौ पृथिव्याः प्रथम निर्दिष्टत्वात् तामधिकृत्योक्तम् / अथ शेषाणि जलादिवस्तून्यधिकृत्याह'तह सावयवाई वि' न केवलमित्थं भुवं ददाति, तथा शेषाण्यपि जलादिवस्तूनि 'पैगईए अगारेणं' इत्यादि प्रकारेण विशेष्य याचितः सन् व्यवहारनयमतेन यथोक्तविधिना त्रिप्रकाराणि ददाति / कुतः ? इति चेत् / उच्यते- यतः साक्यवानि सदेशान्येतानि सर्वाण्यपि जलादिवस्तूनि / अतस्तृतीयोऽपि देशविषयो दानप्रकार एतेषु संभवतीति भावः / निश्चयनयमतेन तु देशदशिव्यवहाराभावादेतान्यपि जलादीनि द्विप्रकाराण्येव ददातीति / तदेवं सावयचे वस्तुनि प्रकारत्रयेण प्रकारद्वयेत संभवति // 2503 // ___ अथ निरवयवे वस्तुनि प्रकारद्वयेनैव दानसंभव इति दर्शयन्नाह 1000 // 1 उपचारात् त्रिविधं भुवमभुवं नोभुवं च स वदाति / निश्चयतो भुवमभुवं तथा सावयवानि सर्वाणि गाथा 24 गाव 2494 / For Personal and Use Only