SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ SK विशेषा ॥९७२॥ नेइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगे य । किरिया दो रायगिहे महातवोतीरमणिनाए ॥ २४२५॥ उल्लुका नाम नदी तदुपलक्षितो जनपदोऽप्युल्लुका । उल्लुकानद्याश्वकस्पिस्तीरे धूलिपाकारावृतनगरविशेषरूपं खेटस्थानमासीत् , द्वितीये तूल्लुकातीरं नाम नगरम् । अन्ये त्वाहुः- एतदेवोल्लुकातीरं धूलिपाकारातत्वात् खेटमुच्यते । तत्र च महागिरिशिष्यो धनगुप्तो नाम। अस्यापि शिष्य आर्यगङ्गो नामाचार्यः । अयं च नद्याः पूर्वतटे, तदाचार्यस्त्वपरतटे । ततोऽन्यदा शरत्समये मूरिवन्दनार्थ गच्छन् गङ्गो नदीमुत्तरति । स च खल्वाटः । ततस्तस्योपरिष्टादुष्णेन दह्यते खल्ली । अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते । ततोऽत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्- अहो ! सिद्धान्ते युगपत्क्रियाद्यानुभवः किल निषिद्धः, अहं त्वेकस्मिन्नेव समये शैत्यमाष्ण्यं च वेदयामि, अतोऽनुभवविरुद्धत्वाद् नेदमागमोक्तं शोभनमाभाति । इति विचिन्त्य गुरुभ्यो निवेदयामास । ततस्तैवक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ । यदाच खाग्रहग्रस्तबुद्धिवाद्न किश्चित् प्रतिपद्यते । तदोद्धाव्य बाह्यः कृतो विहरन् राजगृहनगरमागतः। तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति । तत्समीपे च स्थितो गङ्गः पर्षत्पुरस्सरं युगपत्क्रियाद्वयवेदनं प्ररूषयति स्म । तच्च श्रत्वा प्रकुपितो मणिनागस्तमवादी- अरे दुष्टशिक्षक ! किमेवं प्रज्ञापयसि, यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्धमानस्वामिनकस्मिन् समये एकस्या एव क्रियाया वेदनं प्ररूपितम् । तच्चेह स्थितेन मयापि श्रुतम् । तत् किं ततोऽपि लष्टतरः प्ररूपको भवान् , येनैवं युगपत् क्रियायवेदन प्ररूपयसि । तत्परित्यजता कूटप्ररूपणाम् , अन्यथा नाशयिष्यामि त्वाम् । इत्यादितदुदितभयवाक्यैयुक्तिवचनैश्च प्रबुद्धोऽसौ मिथ्यादुष्कृतं दचा गुरुमूलं गत्वा प्रतिक्रान्त इति ॥ २४२५ ॥ अत्र भाष्यम्नेइमुल्लुगमुत्तरओ सरए सीयजलमजगंगस्स । सूराभितत्तसिरसो सीउसिणवेयणोभयओ ॥ २४२६ ॥ लग्गोऽयमसग्गाहो जुगवं उभयकिरिओवओगो त्ति। दो वि समयमेव य सीउसिणवेयणाओ मे ॥२४२७॥ गतार्थे, नवरमार्यगङ्गस्य लग्नोऽयमसद्ग्रहो यदुत- युगपस्क्रियाद्यसंवेदनोपयोगोऽस्ति, यद् यस्माद् मे मम द्वे अपि शीतोष्ण , नरखेटजनपदोल्लुके महागिरिधनगुप्त आर्यगङ्गश्च । किये वे राजगृहे महातपस्तीरमणिनागः ॥ २४२५ ॥ १ नदीमुल्लुकामुत्तरतः शरदि शीतजलामार्षगङ्गस्य । सूराभितप्तशिरसः शीतोष्णवेदनोभयतः ॥ २५२६ ॥ लमोऽयमसद्ग्रहो युगपदुभयक्रियोपयोग इति । यद् द्वे अपि समकमेव च शीतोष्णवेदने मे ।। २४२७ ।। मरूपयास ? मपितम् । तचेह स्थितेन मयामापयसि, यतोऽत्रैव मदेश प्रवास ॥९२७॥ For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy