SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ PROTOTre विशेषा. बवाह ॥९७१॥ इत्यादियुक्तिप्रवन्धतः प्रज्ञाप्यमानोऽप्यसौ यावद् न किञ्चित् प्रतिपद्यते, ततस्तत्र कि संजातम् ? इत्याहईय पण्णविओ वि जओ न पवज्जइ सो कओ तओ बज्झो । विहरंतो रायगिहे नाउं तो खंडरक्खेहि॥२४२०॥ गहिओ सीसेहिं समं एएऽहिमर त्ति जपमाणेहिं । संजयवेसच्छण्णा, सज्झं सब्वे समाणेह ॥ २४२१ ॥ अम्हे सावय ! जयओ कत्थुप्पण्णा कहिं च पव्वइया । अमुगत्थ बैंति सड्ढा ते वोच्छण्णा तया चेव ॥२४२२॥ तुब्भे तव्वेसधरा भणिए भयओ सकारणं च त्ति । पडिवण्णा गुरुमूलं गंतूण तओ पडिक्कन्ता ॥ २४२३ ॥ उक्तार्था एव, नवरं 'भणिए भयओ सकारणं च त्ति' तैः खण्डरक्षश्रावकैरेवं पूर्वोक्ते भणिते सति भयतो भयात् सकारणं च सयुक्तिकं च समाकानुशास्तिरूपं तद्वचः प्रतिपन्नास्तेऽश्वमित्रप्रमुखा निह्नवसाधवः । इति पञ्चत्रिंशद्गाथार्थः ॥ २४२०॥ ॥२४२१ ॥ २४२२ ॥ २४२३ ।। ॥ इत्यश्वमित्त्रनामा चतुर्थः सामुच्छेदिकनिह्नवः समाप्तः ॥ अथ पञ्चमवक्तव्यतामभिधित्सुराहअट्ठावीसा दो बाससया तइआ सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी उल्लुगतीरे समुप्पण्णा ॥२४२४॥ अष्टाविंशत्यभ्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य श्रीमन्महावीरस्यात्रान्तरे द्वैक्रियनिहवानां दृष्टिरुल्लुकातीरे समुत्पन्नेति ॥ २४२४ ॥ कथं पुनरियमुत्पन्ना ? इत्याह १ इति प्रज्ञापितोऽपि यतो न प्रपद्यते स कृतस्ततो बाह्यः । बिहरन् राजगृहे ज्ञात्वा ततः खण्डरक्षैः ॥ २४२० ।। गृहीतः शिष्यैः सममेतेऽभिमरा इति जल्पद्भिः । संयतवेषच्छन्नाः, सद्यः सर्वान् समानयेह ।। २४२१ ॥ वर्य श्रावक ! यतयः कुत्रोत्पन्नाः कदा वा प्रबजिताः । अमुत्रक ब्रुवन्ति श्राद्धास्ते म्युच्छिनास्तदेव ॥ २४२२ ।। यूयं तद्वेषधरा भणिते भयतः सकारणं चेति । प्रतिपना गुरुमूलं गत्वा ततः प्रतिक्रान्ताः ।। २४२३ ॥ R॥९७१॥ २ अष्टाविंशत्या वै वर्षपाते तदा सिद्धिं गतस्य वीरस्य । दैक्रियाणां दृष्टिरुल्लुकातीरे समुत्पमा ॥ २४२४ ॥ Jain Educationa.Internal For Personal and Price Use Only F iwww.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy