SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वति। ॥९७०॥ द्वीप-समुद्रादिरूपतया त्रिभुवनमिव समस्तमपि वस्तु नित्या-ऽनित्यादिरूपतया विचित्रपरिणाममनेकस्वरूपं भगवतामभिमतम् । अतोऽस्यैकान्तविनश्वरलक्षणैकरूपाभ्युपगमो मिथ्यात्वमेवेति ।। २४१६ ।। अपिच, सुह-दुक्ख-बंध-मुक्खा उभयनयमयाणुवट्टिणो जुत्ता । एगयरपरिच्चाए सव्वव्ववहारवोच्छित्ती ॥ २४१७ ॥ भाविताथैवेति ।। २४१७॥ किमित्येकतरपरित्यागे सुखादिव्यवहाराभावः ? इत्याशङक्य प्रमाणयन्नाह-- ने सुहाइ पज्जयमए नासाओ सव्वहा मयस्सेव । न य दवट्ठियपक्खे निच्चत्तणओ नभस्सेव ॥२४१८॥ एकस्मिन्नेव पर्यायनयमतेऽङ्गीक्रियमाणे न सुखादि जगतो घटत इति प्रतिज्ञा, सुख-दुःख-बन्ध-मोक्षादयो न घटन्त इत्यर्थः । उत्पत्त्यनन्तरं सर्वथा नाशादिति हेतुः । मृतस्येवेति दृष्टान्तः । न च द्रव्यार्थिकनयपक्षे केवले समाश्रीयमाणे सुखादि घटते, एकान्तनित्यत्वेनाविचलितरूपत्वात् , नभस इवेति । तस्माद् द्रव्य-पर्यायोभयपक्ष एवं सर्वमिदमुपपद्यत इत्ययमेव ग्राह्यः, केवलैकनयपक्षस्तु दोषलक्षकक्षीकृतत्वात् त्याज्य एवेति ॥ २४१८ ॥ पुनरप्यश्वमित्रमनुकम्पमानाः स्थविरास्तच्छिक्षामाहुः जइ जिणमय पमाणं तो मा दव्वठियं परिचयसु । सक्करस व होइ जओ तन्नासे सब्बनासो त्ति ॥२४१९॥ पूर्वदर्शितसूत्रापालकभावार्थमजामन्नपि विभ्रमितचित्ततया तत्मामाण्यं पूत्कुर्वाणः किल जिनवचनप्रामाण्यावलम्बिनमात्मानं मन्यते भवान् । तद् यदि हन्त ! सत्यमेव जिनमतं भवतः प्रमाणम्, ततः केवलपर्यायवादितया जिनमताभिमतमपि द्रव्यास्तिकनयं मा परित्याक्षी:- द्रव्यास्तित्वं मा प्रतिषेधयेत्यर्थः, यतो यस्मात् शाक्यस्य बौद्धस्येव तव तन्नाशे द्रव्यस्य सर्वथा विनाशे स्वीक्रियमाणे 'सव्वनासो ति सर्वस्यापि तृप्ति-श्रमादेर्बन्ध-मोक्षादेश्च व्यवहारस्य नाशो भवति विलोपः प्रामोतीत्यर्थः ।। २४१९ ।। PRESS , सुख-दुःख-बन्ध-मोक्षा उभयनयमतानुवर्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारल्युपिछत्तिः ॥ २४१७॥ २म सुखादि पर्यवमते नाशात् सर्वथा मृतस्येव । न च द्रष्यार्थिकपक्षे नित्यत्वतो नभस इव ॥ २४१८॥ ३ यदि जिनमतं प्रमाणे सतो मा दण्याधिकं परित्याक्षीः । शाक्यस्येव भवति यतस्तमाशे सर्वनाश इति ॥ २४॥९॥ Jan Education internati For Personal and Price Use Only aniwww.jaineibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy